├── script
├── get_html.py
└── to_text.py
├── README.md
├── converter.py
├── text
├── kalpbudu.txt
├── mahjana_u.txt
└── ganapatu.txt
├── cltk_json
├── Gretil__Kalpabuddha__javanese.json
└── gretil__san-hyan-mahajnana__javanese.json
└── html
├── kalpbudu.htm
├── mahjana_u.htm
└── ganapatu.htm
/script/get_html.py:
--------------------------------------------------------------------------------
1 | import urllib2
2 | url = ""
3 | req= urllib2.urlopen(url)
4 |
5 | file_path = ""
6 | fle_name = ".htm"
7 |
8 |
9 | f = open(file_path+file_name, 'w+')
10 | data = req.read()
11 | f.write(data)
12 | f.close()
13 |
14 |
15 |
16 |
--------------------------------------------------------------------------------
/README.md:
--------------------------------------------------------------------------------
1 | # javanese_text_gretil #
2 | extracted the old-javanese text hosted by [GRETIL](http://gretil.sub.uni-goettingen.de/#OldJavanese).
3 |
4 | ### Contents ###
5 | - script(to download html page sources, to extract text)
6 | - html(contains the html source downloaded)
7 | - text(contains the extrated text file)
8 |
9 | -----------------------------------------------------
10 |
--------------------------------------------------------------------------------
/script/to_text.py:
--------------------------------------------------------------------------------
1 | from bs4 import BeautifulSoup
2 |
3 | read_file_path = "/home/speedy/FLAME/Soc-related/cltk/GRETIL-Old-Javanese/html/"
4 | write_file_path = "/home/speedy/FLAME/Soc-related/cltk/GRETIL-Old-Javanese/text/"
5 |
6 | # file to be scraped
7 | html_file_name = "vrhasp_u.htm"
8 |
9 | # output file name
10 | text_file_name = "vrhasp_u.txt"
11 |
12 | #will be already there
13 | f = open(read_file_path+html_file_name, 'r')
14 |
15 | data = f.read().decode('utf-8')
16 | data = BeautifulSoup(data)
17 |
18 | # kill all script and style elements
19 | for script in data(["script", "style"]):
20 | script.extract() # rip it out
21 |
22 |
23 | data = data.get_text().encode('utf-8')
24 |
25 | f1 = open(write_file_path+text_file_name, "w+")
26 | f1.write(data)
27 | f1.close()
28 |
29 | f.close()
30 |
--------------------------------------------------------------------------------
/converter.py:
--------------------------------------------------------------------------------
1 | import os, re
2 | import json
3 | import pdb
4 | import collections
5 | from django.utils.text import slugify
6 | from bs4 import BeautifulSoup
7 |
8 | sourceLink = 'http://gretil.sub.uni-goettingen.de/#OldJavanese'
9 | source = 'Gretil'
10 | works = []
11 |
12 | def jaggedListToDict(text):
13 | node = { str(i): t for i, t in enumerate(text) }
14 | node = collections.OrderedDict(sorted(node.items(), key=lambda k: int(k[0])))
15 | for child in node:
16 | if isinstance(node[child], list):
17 | if len(node[child]) == 1:
18 | node[child] = node[child][0]
19 | else:
20 | node[child] = jaggedListToDict(node[child])
21 | return node
22 |
23 | def main():
24 | if not os.path.exists('cltk_json'):
25 | os.makedirs('cltk_json')
26 |
27 | for root, dirs, files in os.walk("."):
28 | path = root.split('/')
29 | print((len(path) - 1) * '---', os.path.basename(root))
30 | for fname in files:
31 | if fname.endswith('htm'):
32 | with open(os.path.join(root, fname)) as f:
33 | soup = BeautifulSoup(f.read(), 'html.parser')
34 |
35 | titles = soup.findAll('title')
36 | titles = [elem.text for elem in titles]
37 | titles = ": ".join(titles)
38 |
39 | work = {
40 | 'originalTitle': titles,
41 | 'englishTitle': titles,
42 | 'author': 'Not available',
43 | 'source': source,
44 | 'sourceLink': sourceLink,
45 | 'language': 'javanese',
46 | 'text': {},
47 | }
48 |
49 | text = soup.body.text.split('\n')
50 | text = [node.strip() for node in text if len(node.strip())]
51 | work['text'] = jaggedListToDict(text)
52 | fname = slugify(work['source']) + '__' + slugify(work['englishTitle'][0:140]) + '__' + slugify(work['language']) + '.json'
53 | fname = fname.replace(" ", "")
54 | with open('cltk_json/' + fname, 'w') as f:
55 | json.dump(work, f)
56 |
57 | if __name__ == '__main__':
58 | main()
59 |
--------------------------------------------------------------------------------
/text/kalpbudu.txt:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 | Kalpabuddha
6 |
7 |
8 |
9 |
10 | Kalpabuddha
11 | Based on the ed. by F.D.K. Bosch: "Buddhist Data from Balinese Texts",
12 | Mededeelingen der Koninklijke Akademie van Wetenschappen, Afdeeling Letterkunde,
13 | Vol. 68, Ser. B, 1929, pp. 43-78
14 | (reprinted in: Selected Studies in Indonesian Archaeology, pp. 108-133; 132-133)
15 |
16 |
17 |
18 | Typed by Arlo Griffiths,
19 | with slight normalization of the spelling of Sanskrit words/names,
20 | and substitution of ṅ for ng and v for w.
21 |
22 |
23 |
24 |
25 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
26 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
27 |
28 | Text converted to Unicode (UTF-8).
29 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
30 | set to UTF-8.)
31 |
32 |
33 |
34 | description: multibyte sequence:
35 | long a ā
36 | long A Ā
37 | long i ī
38 | long I Ī
39 | long u ū
40 | long U Ū
41 | vocalic r ṛ
42 | vocalic R Ṛ
43 | long vocalic r ṝ
44 | vocalic l ḷ
45 | long vocalic l ḹ
46 | velar n ṅ
47 | velar N Ṅ
48 | palatal n ñ
49 | palatal N Ñ
50 | retroflex t ṭ
51 | retroflex T Ṭ
52 | retroflex d ḍ
53 | retroflex D Ḍ
54 | retroflex n ṇ
55 | retroflex N Ṇ
56 | palatal s ś
57 | palatal S Ś
58 | retroflex s ṣ
59 | retroflex S Ṣ
60 | anusvara ṃ
61 | visarga ḥ
62 |
63 | e breve ĕ
64 | o dieresis ö
65 |
66 |
67 | Unless indicated otherwise, accents have been dropped in order
68 | to facilitate word search.
69 |
70 | For a comprehensive list of GRETIL encodings and formats see:
71 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
72 | and
73 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
74 |
75 |
76 |
77 |
78 |
79 |
80 |
81 | nihan haji nira bhaṭāra hyaṅ buddha, kayatnaka mahopadeśa ikā, rĕṅön salvir niṅ mantra, bhaṭāra buddha sira hana riṅ mahāpralaya, dumadi havak nira, sira ta matmahan bhaṭāra pañcatathāgata, śarīranāmabheda, kapva apadudvan rūpanira, bodhyagrī mudrānira, śāśvata jñānanira, cakra sañjatanira, riṅ sahavati ṅaran iṅ kaḍatvanira, siṅhātutuṅgaṅanira, sira bharālī satvavajrī, sira bharālī dharmavajrī, sira bharālī karmavajrī, sira ta saha devī amarivṛtta riṅ sira, muṅguh pva sira niṅ śarīra, siṅ jro niṅ pusuh pusuh, pinakasthānanira.
82 |
83 |
84 | sira bhaṭāra akṣobhya, muṅguh riṅ pūrva, kṛṣṇa varṇanira, sira bharālī locanā devīnira, hū.m mantranira, bhūsparśa mudrānira, ādarśana jñānanira, vajra sañjatanira, riṅ abhirati ṅaran iṅ kasvarganira, gajah tutuṅgaṅanira, bhaṭāra vajrarāja, bhaṭāra vajrarāga, hyaṅ vajrasādhu, bhaṭāra vajradharādi, saṅ amarivṛtta ri sira, muṅguh pva sira riṅ śarīra, riṅ jro niṅ paruparu pinakasthānanira.
85 |
86 |
87 | sira bhaṭāra ratnasambhava, muṅguh riṅ dakṣiṇa, pīta varṇanira, sira bharālī māmakī devīnira, tra.m mantranira, ākāśamata jñānanira, kapāla sañjatanira, riṅ jro niṅ limpa pinakasthānanira.
88 |
89 |
90 | sira bhaṭāra amitābha, muṅguh riṅ paścima, rakta varṇanira, sira bharālī pāṇḍaravāsinī devīnira, hrih mantranira, pratavekṣaṇa jñānanira, dhyāna mudrānira, nāgapāśa sañjatanira, riṅ sukhavati kasvarganira, sira bharāla vajradharma, bhaṭāra vajratīkṣṇa, bhaṭāra vajraketu, bhaṭāra vajrabhāsa, saṅ amarivṛtta ri sira, muṅguh pva sira niṅ śarīra, ri jro hati pinakasthānanira.
91 |
92 |
93 | sira bhaṭāra amoghasiddha, muṅguh riṅ uttara, viśva varṇanira, sira bharālī tārā devīnira, a.h mantranira, abhaya mudrānira, kṛtānuṣṭhāna jñānanira, riṅ kusumita ṅaran iṅ kasvarganira, garuḍa tutuṅgaṅanira, sira bhaṭāra vajrakarma, bhaṭāra vajrarakṣa, [bhaṭāra vajrayakṣa,] bhaṭāra varjasandhi saṅ amarivṛtta riṅ sira, muṅguh pva sira riṅ śarīra niṅ jro hampū pinakasthānanira.
94 |
95 |
96 | kunĕṅ pva bhaṭāra pañcatathāgata, mulih riṅ lokadhātūnira, hana riṅ śarīranta sira maṅke, sira katmahan pañcajñāna, pañcajñāna ṅaranya, cakṣuh, śrota, ghrāṇa, jihvā, hṛdaya, cakṣuh ṅa mata, śrota ṅa taliṅa, ghrāṇa ṅa iruṅ, jihvā ṅa caṅkĕm, hṛdaya ṅa hati, tayika sinaṅguh pañcendriya, ṅa kunaṅ ta devata niṅ pañcendriya, ṅa bhaṭāra akṣobhya muṅguh riṅ mata, bhaṭāra ratnasambhava muṅguh riṅ taliṅa, bhaṭāra amitābha muṅgviṅ iruṅ, bhaṭāra amoghasiddhi muṅguh ri caṅkĕm, sira pinakapaṅrasa bhaṭāra vairocana, muṅguh ri pupuh pupuh, sira pinakaṅĕnaṅĕn, irika ta sahadevīnira sovaṅ sovaṅ, yatika sinaṅguh saṅ hyaṅ pañcātma ṅaranya, pinakāvak.
97 |
98 |
99 | || 0 || kalpabuddha iti, paramarahasya || 0 ||
100 |
101 |
102 |
103 |
104 |
--------------------------------------------------------------------------------
/cltk_json/Gretil__Kalpabuddha__javanese.json:
--------------------------------------------------------------------------------
1 | {"originalTitle": " Kalpabuddha ", "language": "javanese", "text": {"0": "Kalpabuddha", "1": "Based on the ed. by F.D.K. Bosch: \"Buddhist Data from Balinese Texts\",", "2": "Mededeelingen der Koninklijke Akademie van Wetenschappen, Afdeeling Letterkunde,", "3": "Vol. 68, Ser. B, 1929, pp. 43-78", "4": "(reprinted in: Selected Studies in Indonesian Archaeology, pp. 108-133; 132-133)", "5": "Typed by Arlo Griffiths,", "6": "with slight normalization of the spelling of Sanskrit words/names,", "7": "and substitution of \u1e45 for ng and v for w.", "8": "THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!", "9": "COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.", "10": "Text converted to Unicode (UTF-8).", "11": "(This file is to be used with a UTF-8 font and your browser's VIEW configuration", "12": "set to UTF-8.)", "13": "description: multibyte sequence:", "14": "long a \u0101", "15": "long A \u0100", "16": "long i \u012b", "17": "long I \u012a", "18": "long u \u016b", "19": "long U \u016a", "20": "vocalic r \u1e5b", "21": "vocalic R \u1e5a", "22": "long vocalic r \u1e5d", "23": "vocalic l \u1e37", "24": "long vocalic l \u1e39", "25": "velar n \u1e45", "26": "velar N \u1e44", "27": "palatal n \u00f1", "28": "palatal N \u00d1", "29": "retroflex t \u1e6d", "30": "retroflex T \u1e6c", "31": "retroflex d \u1e0d", "32": "retroflex D \u1e0c", "33": "retroflex n \u1e47", "34": "retroflex N \u1e46", "35": "palatal s \u015b", "36": "palatal S \u015a", "37": "retroflex s \u1e63", "38": "retroflex S \u1e62", "39": "anusvara \u1e43", "40": "visarga \u1e25", "41": "e breve \u0115", "42": "o dieresis \u00f6", "43": "Unless indicated otherwise, accents have been dropped in order", "44": "to facilitate word search.", "45": "For a comprehensive list of GRETIL encodings and formats see:", "46": "http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf", "47": "and", "48": "http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf", "49": "nihan haji nira bha\u1e6d\u0101ra hya\u1e45 buddha, kayatnaka mahopade\u015ba ik\u0101, r\u0115\u1e45\u00f6n salvir ni\u1e45 mantra, bha\u1e6d\u0101ra buddha sira hana ri\u1e45 mah\u0101pralaya, dumadi havak nira, sira ta matmahan bha\u1e6d\u0101ra pa\u00f1catath\u0101gata, \u015bar\u012bran\u0101mabheda, kapva apadudvan r\u016bpanira, bodhyagr\u012b mudr\u0101nira, \u015b\u0101\u015bvata j\u00f1\u0101nanira, cakra sa\u00f1jatanira, ri\u1e45 sahavati \u1e45aran i\u1e45 ka\u1e0datvanira, si\u1e45h\u0101tutu\u1e45ga\u1e45anira, sira bhar\u0101l\u012b satvavajr\u012b, sira bhar\u0101l\u012b dharmavajr\u012b, sira bhar\u0101l\u012b karmavajr\u012b, sira ta saha dev\u012b amariv\u1e5btta ri\u1e45 sira, mu\u1e45guh pva sira ni\u1e45 \u015bar\u012bra, si\u1e45 jro ni\u1e45 pusuh pusuh, pinakasth\u0101nanira.", "50": "sira bha\u1e6d\u0101ra ak\u1e63obhya, mu\u1e45guh ri\u1e45 p\u016brva, k\u1e5b\u1e63\u1e47a var\u1e47anira, sira bhar\u0101l\u012b locan\u0101 dev\u012bnira, h\u016b.m mantranira, bh\u016bspar\u015ba mudr\u0101nira, \u0101dar\u015bana j\u00f1\u0101nanira, vajra sa\u00f1jatanira, ri\u1e45 abhirati \u1e45aran i\u1e45 kasvarganira, gajah tutu\u1e45ga\u1e45anira, bha\u1e6d\u0101ra vajrar\u0101ja, bha\u1e6d\u0101ra vajrar\u0101ga, hya\u1e45 vajras\u0101dhu, bha\u1e6d\u0101ra vajradhar\u0101di, sa\u1e45 amariv\u1e5btta ri sira, mu\u1e45guh pva sira ri\u1e45 \u015bar\u012bra, ri\u1e45 jro ni\u1e45 paruparu pinakasth\u0101nanira.", "51": "sira bha\u1e6d\u0101ra ratnasambhava, mu\u1e45guh ri\u1e45 dak\u1e63i\u1e47a, p\u012bta var\u1e47anira, sira bhar\u0101l\u012b m\u0101mak\u012b dev\u012bnira, tra.m mantranira, \u0101k\u0101\u015bamata j\u00f1\u0101nanira, kap\u0101la sa\u00f1jatanira, ri\u1e45 jro ni\u1e45 limpa pinakasth\u0101nanira.", "52": "sira bha\u1e6d\u0101ra amit\u0101bha, mu\u1e45guh ri\u1e45 pa\u015bcima, rakta var\u1e47anira, sira bhar\u0101l\u012b p\u0101\u1e47\u1e0darav\u0101sin\u012b dev\u012bnira, hrih mantranira, pratavek\u1e63a\u1e47a j\u00f1\u0101nanira, dhy\u0101na mudr\u0101nira, n\u0101gap\u0101\u015ba sa\u00f1jatanira, ri\u1e45 sukhavati kasvarganira, sira bhar\u0101la vajradharma, bha\u1e6d\u0101ra vajrat\u012bk\u1e63\u1e47a, bha\u1e6d\u0101ra vajraketu, bha\u1e6d\u0101ra vajrabh\u0101sa, sa\u1e45 amariv\u1e5btta ri sira, mu\u1e45guh pva sira ni\u1e45 \u015bar\u012bra, ri jro hati pinakasth\u0101nanira.", "53": "sira bha\u1e6d\u0101ra amoghasiddha, mu\u1e45guh ri\u1e45 uttara, vi\u015bva var\u1e47anira, sira bhar\u0101l\u012b t\u0101r\u0101 dev\u012bnira, a.h mantranira, abhaya mudr\u0101nira, k\u1e5bt\u0101nu\u1e63\u1e6dh\u0101na j\u00f1\u0101nanira, ri\u1e45 kusumita \u1e45aran i\u1e45 kasvarganira, garu\u1e0da tutu\u1e45ga\u1e45anira, sira bha\u1e6d\u0101ra vajrakarma, bha\u1e6d\u0101ra vajrarak\u1e63a, [bha\u1e6d\u0101ra vajrayak\u1e63a,] bha\u1e6d\u0101ra varjasandhi sa\u1e45 amariv\u1e5btta ri\u1e45 sira, mu\u1e45guh pva sira ri\u1e45 \u015bar\u012bra ni\u1e45 jro hamp\u016b pinakasth\u0101nanira.", "54": "kun\u0115\u1e45 pva bha\u1e6d\u0101ra pa\u00f1catath\u0101gata, mulih ri\u1e45 lokadh\u0101t\u016bnira, hana ri\u1e45 \u015bar\u012branta sira ma\u1e45ke, sira katmahan pa\u00f1caj\u00f1\u0101na, pa\u00f1caj\u00f1\u0101na \u1e45aranya, cak\u1e63uh, \u015brota, ghr\u0101\u1e47a, jihv\u0101, h\u1e5bdaya, cak\u1e63uh \u1e45a mata, \u015brota \u1e45a tali\u1e45a, ghr\u0101\u1e47a \u1e45a iru\u1e45, jihv\u0101 \u1e45a ca\u1e45k\u0115m, h\u1e5bdaya \u1e45a hati, tayika sina\u1e45guh pa\u00f1cendriya, \u1e45a kuna\u1e45 ta devata ni\u1e45 pa\u00f1cendriya, \u1e45a bha\u1e6d\u0101ra ak\u1e63obhya mu\u1e45guh ri\u1e45 mata, bha\u1e6d\u0101ra ratnasambhava mu\u1e45guh ri\u1e45 tali\u1e45a, bha\u1e6d\u0101ra amit\u0101bha mu\u1e45gvi\u1e45 iru\u1e45, bha\u1e6d\u0101ra amoghasiddhi mu\u1e45guh ri ca\u1e45k\u0115m, sira pinakapa\u1e45rasa bha\u1e6d\u0101ra vairocana, mu\u1e45guh ri pupuh pupuh, sira pinaka\u1e45\u0115na\u1e45\u0115n, irika ta sahadev\u012bnira sova\u1e45 sova\u1e45, yatika sina\u1e45guh sa\u1e45 hya\u1e45 pa\u00f1c\u0101tma \u1e45aranya, pinak\u0101vak.", "55": "|| 0 || kalpabuddha iti, paramarahasya || 0 ||"}, "author": "Not available", "source": "Gretil", "englishTitle": " Kalpabuddha ", "sourceLink": "http://gretil.sub.uni-goettingen.de/#OldJavanese"}
--------------------------------------------------------------------------------
/html/kalpbudu.htm:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 |
6 | Kalpabuddha
7 |
15 |
16 |
17 |
18 | Kalpabuddha
19 | Based on the ed. by F.D.K. Bosch: "Buddhist Data from Balinese Texts",
20 | Mededeelingen der Koninklijke Akademie van Wetenschappen, Afdeeling Letterkunde,
21 | Vol. 68, Ser. B, 1929, pp. 43-78
22 | (reprinted in: Selected Studies in Indonesian Archaeology, pp. 108-133; 132-133)
23 |
24 |
25 |
26 | Typed by Arlo Griffiths,
27 | with slight normalization of the spelling of Sanskrit words/names,
28 | and substitution of ṅ for ng and v for w.
29 |
30 |
31 |
32 |
33 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
34 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
35 |
36 | Text converted to Unicode (UTF-8).
37 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
38 | set to UTF-8.)
39 |
40 |
41 |
42 | | description: | multibyte sequence: |
43 | | long a | ā |
44 | | long A | Ā |
45 | | long i | ī |
46 | | long I | Ī |
47 | | long u | ū |
48 | | long U | Ū |
49 | | vocalic r | ṛ |
50 | | vocalic R | Ṛ |
51 | | long vocalic r | ṝ |
52 | | vocalic l | ḷ |
53 | | long vocalic l | ḹ |
54 | | velar n | ṅ |
55 | | velar N | Ṅ |
56 | | palatal n | ñ |
57 | | palatal N | Ñ |
58 | | retroflex t | ṭ |
59 | | retroflex T | Ṭ |
60 | | retroflex d | ḍ |
61 | | retroflex D | Ḍ |
62 | | retroflex n | ṇ |
63 | | retroflex N | Ṇ |
64 | | palatal s | ś |
65 | | palatal S | Ś |
66 | | retroflex s | ṣ |
67 | | retroflex S | Ṣ |
68 | | anusvara | ṃ |
69 | | visarga | ḥ |
70 |
71 | | e breve | ĕ |
72 | | o dieresis | ö |
73 |
74 |
75 | Unless indicated otherwise, accents have been dropped in order
76 | to facilitate word search.
77 |
78 | For a comprehensive list of GRETIL encodings and formats see:
79 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
80 | and
81 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
82 |
83 |
84 |
85 |
86 |
87 |
88 |
89 |
90 |
91 |
92 | nihan haji nira bhaṭāra hyaṅ buddha, kayatnaka mahopadeśa ikā, rĕṅön salvir niṅ mantra, bhaṭāra buddha sira hana riṅ mahāpralaya, dumadi havak nira, sira ta matmahan bhaṭāra pañcatathāgata, śarīranāmabheda, kapva apadudvan rūpanira, bodhyagrī mudrānira, śāśvata jñānanira, cakra sañjatanira, riṅ sahavati ṅaran iṅ kaḍatvanira, siṅhātutuṅgaṅanira, sira bharālī satvavajrī, sira bharālī dharmavajrī, sira bharālī karmavajrī, sira ta saha devī amarivṛtta riṅ sira, muṅguh pva sira niṅ śarīra, siṅ jro niṅ pusuh pusuh, pinakasthānanira.
93 |
94 |
95 | sira bhaṭāra akṣobhya, muṅguh riṅ pūrva, kṛṣṇa varṇanira, sira bharālī locanā devīnira, hū.m mantranira, bhūsparśa mudrānira, ādarśana jñānanira, vajra sañjatanira, riṅ abhirati ṅaran iṅ kasvarganira, gajah tutuṅgaṅanira, bhaṭāra vajrarāja, bhaṭāra vajrarāga, hyaṅ vajrasādhu, bhaṭāra vajradharādi, saṅ amarivṛtta ri sira, muṅguh pva sira riṅ śarīra, riṅ jro niṅ paruparu pinakasthānanira.
96 |
97 |
98 | sira bhaṭāra ratnasambhava, muṅguh riṅ dakṣiṇa, pīta varṇanira, sira bharālī māmakī devīnira, tra.m mantranira, ākāśamata jñānanira, kapāla sañjatanira, riṅ jro niṅ limpa pinakasthānanira.
99 |
100 |
101 | sira bhaṭāra amitābha, muṅguh riṅ paścima, rakta varṇanira, sira bharālī pāṇḍaravāsinī devīnira, hrih mantranira, pratavekṣaṇa jñānanira, dhyāna mudrānira, nāgapāśa sañjatanira, riṅ sukhavati kasvarganira, sira bharāla vajradharma, bhaṭāra vajratīkṣṇa, bhaṭāra vajraketu, bhaṭāra vajrabhāsa, saṅ amarivṛtta ri sira, muṅguh pva sira niṅ śarīra, ri jro hati pinakasthānanira.
102 |
103 |
104 | sira bhaṭāra amoghasiddha, muṅguh riṅ uttara, viśva varṇanira, sira bharālī tārā devīnira, a.h mantranira, abhaya mudrānira, kṛtānuṣṭhāna jñānanira, riṅ kusumita ṅaran iṅ kasvarganira, garuḍa tutuṅgaṅanira, sira bhaṭāra vajrakarma, bhaṭāra vajrarakṣa, [bhaṭāra vajrayakṣa,] bhaṭāra varjasandhi saṅ amarivṛtta riṅ sira, muṅguh pva sira riṅ śarīra niṅ jro hampū pinakasthānanira.
105 |
106 |
107 | kunĕṅ pva bhaṭāra pañcatathāgata, mulih riṅ lokadhātūnira, hana riṅ śarīranta sira maṅke, sira katmahan pañcajñāna, pañcajñāna ṅaranya, cakṣuh, śrota, ghrāṇa, jihvā, hṛdaya, cakṣuh ṅa mata, śrota ṅa taliṅa, ghrāṇa ṅa iruṅ, jihvā ṅa caṅkĕm, hṛdaya ṅa hati, tayika sinaṅguh pañcendriya, ṅa kunaṅ ta devata niṅ pañcendriya, ṅa bhaṭāra akṣobhya muṅguh riṅ mata, bhaṭāra ratnasambhava muṅguh riṅ taliṅa, bhaṭāra amitābha muṅgviṅ iruṅ, bhaṭāra amoghasiddhi muṅguh ri caṅkĕm, sira pinakapaṅrasa bhaṭāra vairocana, muṅguh ri pupuh pupuh, sira pinakaṅĕnaṅĕn, irika ta sahadevīnira sovaṅ sovaṅ, yatika sinaṅguh saṅ hyaṅ pañcātma ṅaranya, pinakāvak.
108 |
109 |
110 | || 0 || kalpabuddha iti, paramarahasya || 0 ||
111 |
112 |
113 |
114 |
115 |
--------------------------------------------------------------------------------
/text/mahjana_u.txt:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 | San Hyan Mahajnana
6 |
7 |
8 |
9 |
10 |
11 | San Hyan Mahajnana
12 | Based on the edition by Sudarshana Devi Singhal:
13 | Tattwajnana and Mahajnana (two Kawi philosophical texts).
14 | Delhi : International Academy of Indian Culture, 1962.
15 | (Satapitaka Series, 23; Dvipantara-Pitaka, 6)
16 |
17 |
18 | Input by Andrea Acri (2006-2007)
19 |
20 |
21 |
22 |
23 | CHARACTER REPLACEMENTS (for better searchability):
24 | - Old Javanese ḥ has been converted to h and
25 | - Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ
26 |
27 |
28 | This electronic text has NOT BEEN PROOFREAD.
29 | Please send corrections to a.acri@let.leidenuniv.nl
30 |
31 |
32 |
33 |
34 |
35 |
36 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
37 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
38 |
39 | Text converted to Unicode (UTF-8).
40 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
41 | set to UTF-8.)
42 |
43 |
44 |
45 | description: multibyte sequence:
46 | long a ā
47 | long A Ā
48 | long i ī
49 | long I Ī
50 | long u ū
51 | long U Ū
52 | vocalic r ṛ
53 | vocalic R Ṛ
54 | long vocalic r ṝ
55 | vocalic l ḷ
56 | long vocalic l ḹ
57 | velar n ṅ
58 | velar N Ṅ
59 | palatal n ñ
60 | palatal N Ñ
61 | retroflex t ṭ
62 | retroflex T Ṭ
63 | retroflex d ḍ
64 | retroflex D Ḍ
65 | retroflex n ṇ
66 | retroflex N Ṇ
67 | palatal s ś
68 | palatal S Ś
69 | retroflex s ṣ
70 | retroflex S Ṣ
71 | anusvara ṃ
72 | visarga ḥ
73 |
74 | e breve ĕ
75 | o dieresis ö
76 |
77 |
78 | Unless indicated otherwise, accents have been dropped in order
79 | to facilitate word search.
80 |
81 | For a comprehensive list of GRETIL encodings and formats see:
82 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
83 | and
84 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
85 |
86 |
87 |
88 |
89 |
90 | Saṅ Hyaṅ Mahājñāna
91 |
92 |
93 |
94 | Avighnaṃ astu
95 |
96 | ri sḍĕṅ saṅ kumāra maṅaji ri bhaṭara guru / tumaṅākĕn saṅ hyaṅ mahājñāna / manĕmbah ta sira ri bhaṭara / liṅ nira / oṃ namah śiwāya / ri tlas nira manĕmbah / ujar ta sira / liṅ nira //
97 |
98 | vyāpto hi sarvvabhāveṣu śarīre 'smin śarīriṇām /
99 | kāyena manasā śubhaṃ tasmai mayā samudāhṛtam // 1
100 |
101 | sājñā bhaṭara / kṣantavyakna hikiṅ panĕmbah rānak bhaṭara / mvaṅ katattvan saṅ hyaṅ lyabiṅ rāt kabeh / pnuh riṅ jagat / mvaṅ syāvak niṅ ātmā nātha / kahanan bhaṭara / apan maṅkana pva kadivvyan bhaṭara / ya ta mataṅnyan panĕmbah ṅhulun hyaṅ mami / kāraṇa niṅ hulun sumĕmbah ri pādukā hyaṅ mami / ikeṅ awak niṅ hulun / henakāgran bhakti riṅ bhaṭara / mvaṅ vuvus niṅ hulun rahayu / lavan enak ambĕk rahayv anak hyaṅ mami //
102 |
103 | kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate /
104 | kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati // 2
105 |
106 | sājñā hyaṅ mami / aparan teki maturu ṅkeṅ śarīra / aparan teki mataṅhi wih / mvaṅ aparan teki mahas ṅkeṅ śarīra / lavan paran teki masyuh ṅkeṅ avak / maṅkana takvan saṅ kumāra riṅ bhaṭara / deva uvāca / sumahur bhaṭara / liṅ nira //
107 |
108 | daśendriyāṇi suptāni vāyuragniś ca jāgṛtaḥ /
109 | mano daśadiśi gataṃ pṛthivyambunī jīryyataḥ // 3
110 |
111 | he kamuṅ kumāra / anuṅ sinaṅguh maturu / ikaṅ daśendriya / ikaṅ mataṅhi / vāyu lavan teja / ya sinaṅguh pañcāvāyu ṅaranya // lvirnya / prāṇa / apāna / samāna / udāna / vyāna / ika sinaṅguh teja prabhāva / sūb niṅ śarīra / ya tekāmaṅĕnaha riṅ avak / ikaṅ mahas riṅ daśadeśa / manah bhrāntāvaknya / pinakasahāya niṅ maṅhipi / ikaṅ masyuh / lmah lavan vvayika / kady aṅgan iṅ hariṅĕt pravṛttinya //
112 |
113 | ekā bhāryyā trayaḥ putrā dve hale daśa dhenavaḥ /
114 | sukṣmetre mama vasatir yyo vetti sa raviṃ vrajet // 4
115 |
116 | hana yānakbi tuṅgal / anak ta ya tlu / hana ta gala rvaṅ siki / lavan ḷmbu sapuluh / uṅgvanya tṅah niṅ savah / an pva muvah riṅ tānakbi tuṅgal mānak tlu / mvaṅ hikaṅ gala rvaṅ lavan ikaṅ ḷmbu sapuluh / mvah hika savah kahananya / ya teka tka ri pada bhaṭara śiva / saṅ vruh irika / ya tumĕmvakĕni saṅ pinakasvāmī niṅ rāt kabeh //
117 |
118 | bhāryyā vyaktaṃ guṇāḥ putrā mano buddhiś ca dve hale /
119 | drenavaś cendriyāṇyeva hṛdayaṃ kṣetram ucyate // 5
120 |
121 | ikaṅ pradhāna / ya sinaṅguh anakbi tuṅgal / ikaṅ triguṇa / ya sinaṅguh anak tlu / apan mijil sakeṅ pradhāna ya / ikaṅ buddhi manah / ya sinaṅguh gala rvaṅ siki / sinaṅguh ḷmbu sapuluh / ikaṅ daśendriya / ya sinaṅguh savah / ikaṅ vit niṅ ati / mvaṅ pusuhpusuh / ika ta kabeh kavruhan de saṅ mahyun kalpasan //
122 |
123 | mātaraṃ pitaraṃ hatvā dvau harau dvau ca brāhmaṇau /
124 | sa rāṣṭraṃ nagaraṃ hatvā rudralokam avāpnuyāt // 6
125 |
126 | bapanta mvaṅ hibunta / sira patyananta / mvaṅ maliṅ rva / mvaṅ brāhmaṇa rva / ptyananta teka / tlas pjah pva bapanta mvaṅ hibunta / mvaṅ hikaṅ maliṅ rva / lavan ikaṅ brāhmaṇa rva / mvaṅ kaḍatvan lavan varṇṇa mami / kapaṅguh taṅ rudraloka denta / maṅkana liṅ bhaṭara //
127 |
128 | mātaraṃ prakṛtiṃ vidyāt puruṣaṃ ca pitaraṃ viduḥ /
129 | dharmmo 'dharmmaś ca dvau harau buddhir mmanaś ca brāhmaṇau // 7
130 |
131 | saṅ prakṛti sira sinaṅguh ibu / saṅ puruṣa sira sinaṅguh bapa / dharmmādharmma ika sinaṅguh maliṅ rva / ikaṅ buddhi manah sinaṅguh brāhmaṇa rva //
132 |
133 | daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā /
134 | ātmanā tu hatvā sarvva rudralokam avāpnuyāt // 8
135 |
136 | ya sinaṅguh kaḍatvan / ikaṅ daśendriya / ya sinaṅguh vanva / ikaṅ śarīra / ika ta kabeh patyanakna / patyanakna ṅaranya / tiṅgalakna kaliṅan ika / sāmpun pva kavaśa kabeh katiṅgal / māti kaliṅanya / kapaṅguh taṅ rudraloka denta //
137 |
138 | ākāśe jāyate puṣpaṃ nadyāṃ jvalati pāvakaḥ /
139 | mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate raviḥ // 9
140 |
141 | hana kambaṅ iṅ ākāśa / havann apuy dumilah ri daḷm vvay / hana ya pasmapĕs gigirnya / hana tāditya mtu riṅ vṅi / ika ta kavruhana de saṅ mahyun kalpasan //
142 |
143 | ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāvakaḥ /
144 | kūrmmapṛṣṭhāni kānyeva kā rātriḥ ko ravis tathā // 10
145 |
146 | aparan teka sinaṅguh bhaṭara ākāśa / aparan teka sinaṅguh kambaṅ vih / aparan teka sinaṅguh lvah / aparan sinaṅguh apuy ri daḷm vvay / aparan ta sinaṅguh pasmapĕs gigirnya / aparan ta sinaṅguh vṅi ṅaranya vih / aparan sinaṅguh āditya riṅ vṅi //
147 |
148 | svaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāvakaḥ smṛtaḥ /
149 | daśendriyāṇi kūrmmāś ca sarvvā nāḍyo nadyaḥ smṛtāḥ // 11
150 |
151 | ikaṅ śarīra / ya ākāśa ṅaranya / saṅ hyaṅ manah sira kambaṅ / saṅ hyaṅ oṃkāra sira apuy / ri daḷm vvay / ikaṅ daśendriya / yeka pasmapĕs gigirnya / ikaṅ lvah ṅaranya / nāḍi otvat ika //
152 |
153 | rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
154 | ātmajñānaṃ tu vijñāya mucyate nātra saṃśayaḥ // 12
155 |
156 | saṅ pradhāna sira vṅi / saṅ puruṣa sirāditya mtu riṅ vṅi / saṅ hyaṅ ātmā sira sinaṅguh jñāna / vruh pva vvaṅ irika kabeh / tan sandehākna mulih mariṅ pada bhaṭara //
157 |
158 | skandho rātriś ca vijñeyaś cakṣuś ca vā ravis tathā /
159 | manojñānaṃ tu vijñāya sa mucyate vai janmanaḥ // 13
160 |
161 | sinaṅguh vṅi ṅaranya vaneh / ikaṅ śarīra pañcamahābhūta / ravi ṅaranya / ikaṅ daśendriya / sinaṅguh jñānātmā / sira ta luput iṅ janmasaṅsāra //
162 |
163 | mano buddhir ahaṅkāro vāyubhiḥ pañcabhiḥ saha /
164 | prāṇāṣṭau sarvvabhūtānāṃ śarīraṃ sūkṣmam ucyate // 14
165 |
166 | hana ta manah / buddhi / ahaṅkāra / hana ta pañcāvāyu ṅaranya vaneh / lvirnya / prāṇa / apāna / samāna / udāna / vyāna / lima bhedanya //prāṇāṣṭau sarvvabhūtānām // ika ta kabeh vvalu piṇḍanya / pinakaprāṇa niṅ bhūta kabeh /śarīraṃ sūkṣmam ucyate // ya sinaṅguh sūkṣmaśarīra ṅaranya vaneh //
167 |
168 | ratha indriyāṇīty uktaḥ puruṣaś caiva sārathiḥ /
169 | dharmmādharmmau ?tathā dharā panthāḥ? prakṛtir ucyate // 15
170 |
171 | ratha ṅaranya / ikaṅ daśendriya / puruṣa sira sārathi / ikaṅ dharmmādharmma / pinakatatali / saṅ pradhāna sira pinakāvak //
172 |
173 | śakaṭaṃ viṣṇur ityuktaṃ vṛṣabho vā pitāmahaḥ /
174 | īśvaraḥ sārathir jñeyo jīvaḥ śakaṭasyāntare // 16
175 |
176 | saṅ hyaṅ viṣṇu pinakaratha / saṅ hyaṅ brahmā pinakavṛṣabha / saṅ hyaṅ īśvara sira pinakasārathi / bhaṭāra śiva sira umuṅguh ri tṅah niṅ ratha / sira pinakajīva nika kabeh //
177 |
178 | sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ /
179 | tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam //
180 | teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ /
181 | ?bhagnibhajesthāna pado ca habhamadeśa? // 17
182 |
183 | i tṅah nikaṅ tribhuvanamaṇḍala / hana ta brahmābhuvana / mvaṅ viṣṇubhuvana / lavan rudrabhuvana / pratyakṣa cūtabimba / kadi pva lvirnya / i tṅah nikaṅ cūtabimba / hana ta trikoṇa maṅkana / kahananira bhaṭara śiva / lavan ikaṅ padma numuṅguh ri pāntara niṅ susu mvaṅ ṅalih / sinaṅguh brahmābhuvana / mvaṅ viṣṇubhuvana ya tata humāpitiṅ kaṅ rudrabhuvana / sira tāṅĕnaṅĕnta / yan ahyun lpasa / hayva kolik vih / apan sira sinaṅguh paraṅ brahmadeśa / hana amuhara prihati //
184 |
185 | bindau ca vedyaṃ nanu cāṣṭayuktam
186 | aṅguṣṭhamātram adhikaprabhāvam /
187 | ?padmanāpuṣpucitta īśvare ko
188 | sadyaḥ rasurupaṃ śivamabhyaṃ masyāt? // 18
189 |
190 | hana ta vinta ṅaranya / ampuh sāṅguṣṭha göṅnya / umuṅgu pradeśa niṅ hati / prasiddha ya sinaṅguh kāṣṭaiśvaryyan ṅaranya / i tṅah niṅ ampruh / ṅkāna ta uṅgvan bhaṭareśvara / sira ta pūjākĕnta / i kālānta mūjāhanta ṣaḍvarṇṇa / oṃ sa ba ta a i / nahan ta liṅanta / athavā / oṃ namah śivāya / nahan taṅ ṣaḍakṣara ṅaranya / lvir niṅ ṣaḍvarṇṇa ika / sira ta pamūjānta / huvus pva nikāmūjā / umaṅĕnaṅĕn bhaṭara śiva / an vvyāpakeṅ rāt / alilaṅ tar kneṅ gḷṅ //
191 |
192 | tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam /
193 | sarvā nāḍīḥ samāhṛtya raśma yo hi harer iva // 19
194 |
195 | hana ta padma umuṅguh ri hati / lavan riṅ pusĕr / mvaṅ riṅ gulu / tiga kvehnya / atyanta ri sūkṣma ya / i ruhur vitnya / sumuṅsaṅ i sor skarnya //sarvvā nāḍīh samāhṛtya / ikaṅ padma ya ta ṅ āśraya nikaṅ nāḍī kabeh / vitnya liṅanya tejanya kadi teja niṅ āditya //
196 |
197 | kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet /
198 | atikṛṣṇaṃ ca kṛṣṇāndhaṃ ?lokanāthaḥ śivālayaḥ? // 20
199 |
200 | hana ta kamala ṅaranya / pusuhpusuh / ya ta muṅguh ri vit niṅ hati / hana ta kṛṣṇa ṅaranya / ya sinaṅguh tikta / hana ta atikṛṣṇa ṅaranya / ika ta kabeh / paramaloka ṅaranya / kahanan bhaṭara śiva / sira ta kabhaktyan de saṅ yogīśvara //
201 |
202 | svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ /
203 | līyate sarvvabhūtānāṃ svaliṅge līyate dvijaḥ // 21
204 |
205 | hana ta svaliṅga ṅaranya / mvaṅ paraliṅga / saṅkṣepanya / rva ikaṅ liṅga / ika dumeh pvaṅ vruha gumave bāhyaliṅga / ikaṅ paraliṅga / yeka svaliṅga ṅaranya kaliṅan iṅ sarvvabhūta / vuvusĕnta tekaṅ svaliṅga anaku saṅ kumāra //
206 |
207 | ātmani svayam utpannaṃ svaliṅgam iti codyate /
208 | svaliṅgaṃ pūrvvam utpannaṃ paraliṅgaṃ procyate budhaiḥ // 22
209 |
210 | ika dumeh kita vruha ri ātmanta vih / anuṅ sama sarvvajñā ya sinaṅguh ātmaliṅga ṅaranya / ri denya ikeṅ ātmaliṅga / ya tika vyakta kinavruhan rumuhun / kamnaṅ kita vruha riṅ bāhyaliṅga / si manayakĕn ikaṅ svaliṅga / ya ta kavruhana kamuṅ kumāra //
211 |
212 | śivaliṅgasahasraṃ tu ātmaliṅgān na tatsamam /
213 | ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 23
214 |
215 | ikaṅ bāhyaliṅga / lvirnya parhyaṅan / prāsāda yadyan sevu kvehnya / ika ta kabeh paḍa ya kalavan ātmaliṅga / taham pih / tan paḍa ika / aṅhiṅ ātmaliṅga juga ḷvih saṅka riṅ liṅga kabeh //
216 |
217 | ratnaliṅgasahasrāṇi śivaliṅgān na tatsamam /
218 | akṣiliṅgasahasrāṇi ātmaliṅgān na tatsamam // 24
219 |
220 | sevu ta kveha nikaṅ ratnaliṅga / paḍaha ta kadivyan lavan śivaliṅga tuṅgal / akṣiliṅga sevu / paḍaha ta kadivyan lavan ātmaliṅga tuṅgal / nihan vaneh //
221 |
222 | tryakṣaraṃ ca padaṃ yuktam oṅkāraḥ samudāhṛtaḥ /
223 | liṅgodbhavaṃ manas tiṣṭhec chivaliṅgaṃ mahottamam // 25
224 |
225 | sira saṅ hyaṅ tryakṣara / mvaṅ pada tlu / hana brahmāpada / mvaṅ viṣṇupada / mvaṅ rudrapada / sira sinaṅguh oṃkāra ṅaranira / hana ta manah mapagĕh / makāśraya bhaṭara śiva / liṅgarūpa / ya teka śivaliṅga ṅaranya / tan paḍa ika / nihan vaneh kocapanya de saṅ vruh //
226 |
227 | apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
228 | śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 26
229 |
230 | liṅ saṅ vatĕk brāhmaṇa / riṅ tīrttha kādhikāran bhaṭara / liṅ saṅ vatĕk ṛṣi / riṅ ākāśa kādhikāran bhaṭara / riṅ loka pva ya / riṅ vatu / riṅ kayu / lavan liṅir pratimā kādhikāran bhaṭara / kunaṅ ri saṅ vatĕk yogī / ri saṅ hyaṅ ātmā kādhikāran bhaṭara //
231 |
232 | ? puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam /
233 | ? puruṣyasyantaripuhaṃ ? saṃsāraś ca carācaraḥ // 27
234 |
235 | hana saṅ kālajñāna ṅaranya / vruhnya ri kagivaṅ saṅ puruṣa / yeka saṅ kālajñāna ṅaranya / nimitta niṅ manĕmvakĕn / hana ta ajñāna humādhikārākĕn kasaṅsāran saṅ puruṣa / an pavalivali riṅ janmaloka / māyā kajanmasaṅsāra ṅaranya / nimitta niṅ maṅguhakĕn punarjjanma niṅ hulun / liṅ bhaṭara //
236 |
237 | paraliṅgāni yo 'rccayed ātmaliṅge sa mohitāḥ /
238 | arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te // 28
239 |
240 | hna vvaṅ magḷm amūjā riṅ bāhyaliṅga / ndātan vruh ya riṅ ātmaliṅga / ika ta vvaṅ maṅkana / yeka mūrkkha pamūjā ṅaranya / maḍala ya dipun kapaṅgihanya / yadyapin akḍikḍik atovi maḍala ta ya //
241 |
242 | sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare /
243 | nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām // 29
244 |
245 | hana ta vvaṅ humaṅĕnaṅĕn aku pisan / hana ta vvaṅ humaṅĕnaṅĕn aku piṅ śata / hana ta vvaṅ humaṅĕnaṅĕn aku satata / nityaśah ya tan kahilaṅanyārttha / manaṅguh pinakatuturnya / uttamakāryyanya ḷvih ya //
246 |
247 | yugāntaḥ svapna ityukto yugānto dakṣiṇāyanam /
248 | tūryyam eva suṣuptaṃ ca uttaraṃ jāgrad ucyate // 30
249 |
250 | hana ta svapnapada ṅaranya / ya sinaṅguh yugānta / dakṣiṇāyana ṅaranya / hana ta jāgrapada ṅaranya / ya sinaṅguh uttarāyaṇa ṅaranya / hana ta suṣuptapada ṅaranya / ya sinaṅguh tūryyapada ṅaranya //
251 |
252 | tripadaṃ puṇḍarīkasya padaṃ svapnasya dakṣiṇe /
253 | padaṃ jāgrad idaṃ vāme suṣuptaṃ sthāna eva ca // 31
254 |
255 | hana ta padma tiga kvehnya / lor kidul ri tṅah sthānanya / svapnapada ikaṅ padma kidul / jāgrapada ikaṅ padma lor / suṣuptapada ikaṅ padma i tṅah //jalāśrayasamāyuktam /namas te 'stu me vandanam // ikaṅ padma ri tṅah ya tumiṇḍihi ruhur / ikaṅ padma kidul mvaṅ ikaṅ padma lor / yeka ṅaran bhūmivarddhana (?) kadi talāgama sat (?) //
256 |
257 | ūrdhvaṃ bisaṃ pramāṇena tripramāṇena vā viduḥ /
258 | tryaṅgulir nyakpramāṇena sthāne pramāṇa ucyate // 32
259 |
260 | samaṅkana hiriṅanya piṇḍuhurnya tigaṅ aṅguli / samaṅkana hiriṅanya tigaṅ aṅguli ta ya / piṅsornya tigaṅ aṅguli ta ya / nahan ta lvir niṅ padmakośa śarīra //
261 |
262 | tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuvanatrayam /
263 | śivasya ramate tatremāṃ māyāṃ vidadhe raviḥ // 33
264 |
265 | ika tripada ṅaranya / jāgrapada / suṣuptapada / svapnapada / ya maṇḍala tiga ṅaranya / hana ta trikoṇa ṅkāna / kunaṅ i tṅah nikaṅ trikoṇa / i ṅkāna ta kahanan bhaṭara śiva / tamolah magave māyā / akveh lvirnira //
266 |
267 | padmanālaṃ hṛdi sthitaṃ jāgratsvapnau tathaiva ca /
268 | īśvaraḥ padmanāle vai sarvvadevasamanvitaḥ // 34
269 |
270 | ikaṅ padmanāla ya / umuṅgv iṅ hati / jāgrapada ya rovaṅnya muṅgv iṅ hati / hyaṅ niṅ pdmanāla / hyaṅ īśvara / mvaṅ ikaṅ devatā kabeḥ hana ṅkāna //
271 |
272 | padmanālasya hṛdaye suṣuptasthānam ucyate /
273 | yatra devaḥ sthito nityaṃ tadviddhi munipuṅgava // 35
274 |
275 | ikaṅ padma ri tṅah niṅ rva / ya suṣuptapada ṅaranya / ya teka kahanan bhaṭara nityakāla / sira ta kavruhaknanta kamuṅ kumāra //
276 |
277 | agnivarṇṇasamaṃ nābhau hṛdaye ravisannibham /
278 | tāluka induvarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ // 36
279 |
280 | lvir niṅ teja nira haneṅ pusĕr / kadi teja niṅ apuy / lvir niṅ teja haneṅ hati / kadi teja niṅ āditya / lvir niṅ teja nira ri laklakan kadi teja niṅ vulan / lvir niṅ teja nira haneṅ iruṅ / kadi teja niṅ maṇik sphaṭika //
281 |
282 | ?bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham /
283 | pāṇau rūpyābhaṃ vijñeyaṃ śiromadhye nirañjanam ? // 37
284 |
285 | pāntara niṅ alis / kadi prabhā niṅ maṇīndranīla / ikaṅ rahi kadi lvir niṅ miñak / riṅ pāṇi kadi teja niṅ pirak / ri tṅah niṅ hulu / tatan hana teja niran hana ṅkāna / nirvvarṇṇa //
286 |
287 | ākāśamaṇḍalaṃ prāpya brahmadvāram udāhṛtam /
288 | ? āgninā malaśuddhaṃ ca śūnyastham anantaṃ viduḥ ? // 38
289 |
290 | ḍataṅ pva ya riṅ ākāśamaṇḍala / kapaṅguh taṅ brahmadvāra / vunvunan / ya brahmadvāra / ṅa / ika ta kabeh gsĕṅ deniṅ apuy riṅ pusĕr / uvus pva ya gsĕṅ sahananya / tka ta ya ri pada bhaṭāra / ika pada tanana uttama liṅ bhaṭara //
291 |
292 | jāgratsvapnau ca vijñeyau suṣuptaṃ padam eva ca /
293 | kaivalyaṃ paraṃ kaivalyaṃ saptākāśam ity ucyate // 39
294 |
295 | hana jāgrapada ṅaranya / hana svapnapada ṅaranya / hana suṣuptapada ṅaranya / hana tūryyapada ṅaranya / hana kaivalyapada ṅaranya / hana paramakaivalyapada ṅaranya / hana tūryyapada ṅaranya / ika ta kabeh ya / sinaṅguh saptākāśa ṅaranya / ākāśa pitu / maṅkana vuvus bhaṭara / riṅ saṅ kumāra //
296 |
297 | kṛtayugaṃ jāgrat proktaṃ tretāṃ svapnapadaṃ viduḥ /
298 | dvāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate // 40
299 |
300 | ikaṅ jāgrapada ya kṛta ṅaranya / ikaṅ svapnapada ya tretā ṅaranya / ikaṅ suṣuptapada ya dvāpara ṅaranya / ikaṅ tūryyapada ya kalisaṅhāra ṅaranya /
301 |
302 | nābhimūle bhavej jāgrat svapna hṛdaya ucyate /
303 | hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate // 41
304 |
305 | ri vit niṅ pusar ya sinaṅguh jāgrapada / riṅ hati ya sinaṅguh svapnapada / ry agra niṅ hṛdaya ya sinaṅguh suṣuptapada / ri suṅsuṅ niṅ iruṅ guruṅan / ya tūryyapada ṅaranya / maṅkana liṅ bhaṭara //
306 |
307 | lalāṭe caiva tūryyāntaṃ kaivalyaṃ ca pāṇau sthitam /
308 | śirasi paraṃ kaivalyaṃ sūkṣmatanuḥ prakīrttitā // 42
309 |
310 | iṅ rahi muṅguh tūryyanta / riṅ pāṇi muṅguh kaivalya / riṅ hulu muṅguh paramakaivalya / nahan ika saptasūkṣmapiṇḍa ṅaranya pih //
311 |
312 | pūrvvāhhne jāgrad ityuktaṃ madhyāhne svapna eva ca /
313 | aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate // 43
314 |
315 | ikaṅ jāgrapada ya sakatambe / ikaṅ svapnapada / ya tṅah ṅve / ikaṅ suṣuptapada / ya sore / ikaṅ tūryyapada / ya vṅi //
316 |
317 | śuklavarṇṇaṃ bhavej jāgrat svapnaś ca ravisannibhaḥ /
318 | suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham // 44
319 |
320 | putih varṇṇa niṅ jāgrapada / kadi varṇṇa niṅ āditya / ikaṅ svapnapada / ikaṅ suṣuptapada / kadi vulan varṇṇanya / kadi sphaṭika varṇṇa nikaṅ tūryyapada //
321 | tūryyāntaṃ rūpyasaṃkāśāṃ kaivalyaṃ kāñcanopamam /
322 | ātmavat paraṃ kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 45
323 |
324 | varṇṇa niṅ tūryyānta / kadi pirak / varṇṇa niṅ kaivalya / kadi hmās / varṇṇa niṅ paramakaivalya / ana prabhāsvara juga / saṅkṣepanya / ikaṅ paramakaivalya / katmu kalpasan //
325 |
326 | padaṃ jāgrat tu bramaṇaḥ svapno viṣṇupadaṃ tathā /
327 | suṣuptaṃ padaṃ rudrasya tūryyapado maheśvaraḥ // 46
328 |
329 | hyaṅ nikaṅ jāgrapada / saṅ hyaṅ brahmā / hyaṅ nikaṅ svapnapada / saṅ hyaṅ viṣṇu / hyaṅ nikaṅ suṣuptapada / saṅ hyaṅ rudra / hyaṅ nikaṅ tūryyapada saṅ hyaṅ maheśvara //
330 |
331 | tūryyāntasya mahādevo nāmnā śivapadaṃ tathā /
332 | paramātmanaś ca kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 47
333 |
334 | hyaṅ nikaṅ tūryyanta / saṅ hyaṅ mahādeva / sira sinaṅguh śivapada ṅaranya / hyaṅ nikaṅ kaivalya / saṅ hyaṅ īśāna / hyaṅ nikaṅ paramakaivalya / bhaṭara paramaśiva / sira ta śāntida ṅaranya / sinaṅguh kamokṣan / maṅkana liṅ bhaṭara / umarahmarah ri saṅ kumāra //
335 |
336 | jāgrac cāśvamedhayajño vājapeyaś ca svapnakam /
337 | puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam // 48
338 |
339 | ikaṅ jāgrapada / ya aśvamedhayajña / ikaṅ svapnapada / ya vājapeyayajña / ikaṅ suṣuptapada / ya puṇḍarīka / ikaṅ tūryyapada / ya rājasūya ṅaranya //
340 |
341 | jāgrad ?vaṃśantarītyuktaṃ? divyarūpaś caturmmukhaḥ /
342 | ?bhasmabyam ? jaṭādharo brahmacārī ca paṇḍitaḥ // 49
343 |
344 | ikaṅ jāgrapada / ya pakuvvan vatĕk hyaṅ brahmā / ibĕkan pva caturmmukha divyarūpa sira / paḍa putih deniṅ avu / paḍa maṅunyākĕn caturvvedamantra / mvaṅ jaṭādhara / paḍa brahmacārī sira / paḍa masavit brahmasūtra / maṅkana pahyasnira / nitya samūjā riṅ saṅ hyaṅ brahmā sira //
345 |
346 | svapnasya devatācyuto divyarūpaś caturbhujaḥ /
347 | śaṅkhacakragadāhastaḥ khagendravaravāhanaḥ // 50
348 |
349 | ikaṅ svapnapada / ya pakuvvan vatĕk hyaṅ viṣṇu / kapva divyarūpa / paḍa sira caturbhuja / kapva sira maṅgĕgö śaṅkha sakra mvaṅ gadā / paḍa manuṅgali garuḍa //
350 |
351 | suṣuptasya devatokto rudrarūpaḥ kāladharaḥ /
352 | trinetras triśūlahastaḥ śarvvo vṛṣabhavāhanaḥ // 51
353 |
354 | ikaṅ suṣuptapada / ya pakuvvan śiṣya bhaṭara rudra / sira paḍa maṅgĕgö kāla / kapva sira trilocana / paḍa mamava triśūla / paḍa manuṅgaṅi ḷmbu //
355 |
356 | tūryyasya ceśānaḥ prokto nityatṛpto virāgataḥ ? /
357 | ? nirāhāraśca nīrājo vāyubhūtaś carācare ? // 52
358 |
359 | ikaṅ tūryyapada / ya pakuvvan śiṣya bhaṭareśvara / kapva sira tṛpti sadākāla / tanpa lvir sira / tātan hana kahyunira / vāyu pinakasvabhāva nira hana riṅ sarvvabhūta //
360 |
361 | tūryyānte śiva ityukta ?ṛṣiryo jñāne cittakaḥ /
362 | yo jñātvaitām ātmānañ caiva bhavantacārīti smṛtaḥ // 53
363 |
364 | ikaṅ tūryyāntapada / ya pakupvan kahanan bhaṭara śiva / sira ta kavruhana de saṅ viku / sira maṅĕnaṅĕna jñāna de bhaṭara / lavan saṅ hyaṅ ātmā / parananya msat / ri kāla niṅ pralaya / tātan hanaṅ janma liṅ bhaṭara / tan dadya kapunarbhāva //
365 |
366 | tiktam eva mahādevo mahājīvo maheśvaraḥ /
367 | ?darppaṇe ca yā māyaiva ? upadeśo nigadyate // 54
368 |
369 | saṅ hyaṅ mahādeva sira tikta ṅaranira / saṅ hyaṅ maheśvara sira jīva / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana bhaṭāra / an pinakajīva niṅ rāt kabeh / anan katon iṅ śarīra / ika ta kabeh / ya upadeśa ṅaranya / liṅ bhaṭara ri saṅ kumāra //
370 |
371 | tiktakam īśvaro jñeyaḥ ?śivo vā ? samudāhṛtaḥ /
372 | ?chāyena daśarśanaṃ tasmin ? tūryyāntasya nidaśarśanam // 55
373 |
374 | saṅ hyaṅ hinajarakĕn bhaṭara / i tṅah niṅ tikta / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana ta sira katon iṅ citta / saṅ hyaṅ īśvara sira tikta / nihan //
375 |
376 | kamalaṃ ca praṇālaṃ ca tiktam īśvara eva va /
377 | śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 56
378 |
379 | ikaṅ paruparu / ya kamala / yeka ṅaran praṇāla / ikaṅ tikta / ya ta ṅaran liṅga / ikaṅ śarīra / ya ta ṅaran kahyaṅan / putus niṅ sinaṅguh divya bhaṭara / maheśvara / sira pratiṣṭhe ṅkāna // ikaṅ śarīra pradhāna / maṅkana lavaṅ saṅa //
380 |
381 | aṅguṣṭhamātram āsthāya sphaṭikābhaṃ maheśvaram /
382 | śarīrāyatane divye tatra citte maheśvaram // 57
383 |
384 | kunaṅ ikaṅ tikta / sāsāṅguṣṭhapramāṇanya / prabhāva bhaṭareśvara / kadi sphaṭika / ikaṅ śarīra tulya kahyaṅan / maṅkana ta bhaṭareśvara / maṅĕnaṅĕntānaku saṅ kumāra //
385 |
386 | ? tavehantu vadan mandaḥ tiktamevam avacahata / ?
387 | saptadvīpapramāṇaś ca rājā bhavati vīryyavān // 58
388 |
389 | ndya nikaṅ mahāpuṅguṅ / mavāda jātinya / aṅ inujarakĕn tikta / ade ika sāṅguṣṭha göṅnya / ikaṅ tikta / an paḍa göṅnya lavan nusa pitu / apa nikaṅ saptadvīpa ṅaranya / maṅkana ta bhaṭareśvara / sira ta mahāprabhāva juga tarvvānya mapaga / nahan ta liṅ nikaṅ mamuṅguṅ / ya sinaṅguh saṅ paṇḍita madvan //
390 |
391 | vāme bāhau sthito viṣṇur ddakṣiṇe ca caturmmukhaḥ /
392 | maheśvarasamudbhavau brahmā viṣṇuś ca dvāvubhau // 59
393 |
394 | saṅ hyaṅ viṣṇu sira muṅgv iṅ bāhu keri / saṅ hyaṅ brahmā sira muṅgv iṅ bāhu tṅan / bhaṭara maheśvara sira muṅgv iṅ patṅahtṅahan saṅ hyaṅ brahmā viṣṇu / saṅ hyaṅ tigāvak bhaṭara / saṅkṣepanya n katiga / saṅ hyaṅ brahmā viṣṇu maheśvara / avak bhaṭara sira //
395 |
396 | hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ /
397 | sūkṣmatvaṃ ca vibhutvaṃ ca ? kathaṃ jñeyaḥ si to stha ti ? // 60
398 |
399 | ri samaṅkana niṅ sūkṣma ṅ hati / tathāpinya maṅkana kinavruhanta ya deniṅ jñāna / amĕṅanya vkasan / umuṅguh riṅ jñāna lanā / sayojya lavan bhaṭara / hana ta śūnya sakeṅ śūnya / hana ta malit sakeṅ malit / paramakaivalya / nirāśraya ṅaranya / tan kinahanan deniṅ sukhaduhkha / maṅkana liṅ bhaṭara //
400 |
401 | hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam /
402 | ? sarvvaśva yathā nimahāt sthānaṃ sasya pratiṣṭhati // 61
403 |
404 | hana ta padma riṅ hati / hana ta padma riṅ paruparu / ya ta padmakośa ṅaranya / hana ta hṛdaya ṅaranya / sumuṅsaṅ ya malyaṅ pih / ika ta kabeh ya tripada ṅaranya / uṅgvan iṅ rāt kabeh //
405 |
406 | sūryyakoṭisahasrāṃśuhṛdayaṃ vimalaṃ śubham /
407 | hṛdayānte padaṃ śūnyaṃ paraṃ kaivalyam ucyate // 62
408 |
409 | ikaṅ hati malilaṅ malit / ya paḍa lavan āditya sevu / tejanyālilaṅ paripūrṇṇa riṅ hayu / tumpuk niṅ hati yeka pada śūnya / ya sinaṅguh paramakaivalya //
410 |
411 | ?hṛdimdharaṇakṛtyañ ca ? śaivaṃ sūkṣmaṃ paraṃ padam /
412 | yaj jñātvā śarīre 'smin mucyate nātra saṃśayaḥ // 63
413 |
414 | ikaṅ hati / hana śivapada ṅaranya / ikaṅ oṃkāra ya paramaśūnya / sūkṣma pih / ikaṅ vvaṅ kumavruh ikaṅ śivapada saṅkeṅ śarīra / ya teka tan kasandehākna / liṅ bhaṭara //
415 |
416 | saṃsārasāgare ghore puruṣaḥ sthito nāgavati /
417 | oṅkāro garuḍo jñātvā ? yatanāya nītyaddhaṃ ? // 64
418 |
419 | lvir niṅ saṅ puruṣa / sḍĕṅ nira n haneṅ tṅah niṅ āpah / kadi ula sira n katatakut / saṅ hyaṅ oṃkāra ta sira haran garuḍa / sira tāmava saṅ puruṣa / riṅ śivapada //
420 |
421 | oṅkārāgnipradagdhātmā ? manasaḥ pravimucyate /
422 | śarīraṃ tasya vāgdagdhaṃ nirbbījaṃ janmanāśanam // 65
423 |
424 | nihan deya saṅ mahyun lpasa / ikaṅ śarīra ya tunu vehĕn gsĕṅa / de nira saṅ hyaṅ oṃkāra / sira ta maṅaran apuy //
425 |
426 | sarvveṣām akṣarāṇāṃ ca oṅkāraś ca viśiṣyate /
427 | oṅkāraḥ paramaṃ sūkṣmaṃ tattvaṃ nirvvāṇaprāpakam // 66
428 |
429 | kadivyan saṅ hyaṅ oṃkāra / sira ḷvih saṅkeṅ mantra kabeh / sira sinaṅguh paramasūkṣma / maṅkana ikaṅ kamokṣan kapaṅguh de nira / saṅ hyaṅ oṃkāra pinakamārgga de saṅ yogīśvara //
430 |
431 | nirakṣaraṃ bhaven nityaṃ nissatvaṃ caiva niṣkalam /
432 | nīrūpaḥ sarvvabhāveṣu mokṣa eṣa prakīrtitaṃ // 67
433 |
434 | tan kna riṅ akṣara / tan hana / ṅuniveh sarvvabhāva kabeh / ikaṅ maṅkana ya ta sūkṣma / liṅ bhaṭara //
435 |
436 | ātmā caivāntarātmā ca paramātmā tathaiva ca /
437 | atyantaś ca vibhūḥ śūnyaḥ [?] antyo bhūḥ paramaḥ śivaḥ // 68
438 |
439 | hana ta ātmā ṅaranya / hana ta antarātmā ṅaranya / hana ta paramātma ṅaranya / i tṅah nikaṅ tiga / hana ta atyantātmā ṅaranya / śūnya sira prabhu / sinaṅguh paramaśiva / nihśreyasa / kayatnākna tmĕntmĕn //
440 |
441 | ātmā viṣṇur iti jñeyaḥ antarātmā pitāmahaḥ /
442 | paramātmā tathā rudraḥ atyantaḥ paramaḥ śivaḥ // 69
443 |
444 | saṅ hyaṅ viṣṇu sira ātmā / saṅ hyaṅ brahmā sira antarātmā / bhaṭara rudra sira paramātmā/ bhaṭara śiva sira atyantātmā //
445 |
446 | akāro jāgrad ityuktam ukāraḥ svapna eva ca /
447 | makāraś ca suṣuptaṃ bho oṅkāras tūryyam eva ca // 70
448 |
449 | ikaṅ akāra / ya jāgrabīja / ikaṅ ukāra / ya svapnabīja / ikaṅ makāra / ya suṣuptabīja / ikaṅ oṃkāra / ya tūryyabīja //
450 |
451 | sthānānyatha catvāri oṅkārasya parigrahaḥ /
452 | nābhau hṛdaye kaṇṭhe ca mastake cavido viduḥ // 71
453 |
454 | hana ta sthāna pāt kvehnya / oṃkāra lavan bhaṭara / ndya ta deśa niṅ pāt / lvirnya / pusĕr / iṅ hati / iṅ gulu / iṅ hulu //
455 |
456 | manaḥ kaivalyaṃ vijñeyaṃ buddhir brahmā prakīrtitaḥ /
457 | ahaṅkāras tathā rudraḥ sattvaṃ caiva maheśvaraḥ // 72
458 |
459 | bhaṭara viṣṇu sira hyaṅ niṅ manah / bhaṭara brahmā sira hyaṅ niṅ buddhi / bhaṭara rudra sira hyaṅ niṅ ahaṅkāra / bhaṭara maheśvara sira hyaṅ niṅ sattva //
460 |
461 | sa jñānādhikārāj jñeyaḥ sahasranāvasahāyaḥ /
462 | yo jñātatattvo 'saṃśayaṃ sa sadyodṛṣṭamaheśvaraḥ // 73
463 |
464 | sira bhaṭara mevĕh kapaṅgihanira / tan kinavruhan deniṅ mapuṅguṅ / dumeh ya maṅkana / saka ri kveh niṅ jñāna / ika ta vvaṅ vruh riṅ bhaṭara / mvaṅ henak donira vruh ri tattva bhaṭara / ya teka tan kasandehākna ya kalpasan //
465 |
466 | saṃsārasāgare ghore oṅkāro hi nauś cocyate /
467 | yenottīrṇṇaḥ pārāvāro nāvāsya kiṃ prayojanam // 74
468 |
469 | makveh saṅ hyaṅ inajarakĕn / hana oṃkāra ṅaranira / sira parahu sabhāvanta / ikaṅ sāgarakaharan tasikta / saṅ hyaṅ oṃkāra pva sira parahvanta / yatanyan hĕntasan ikaṅ pāpa magöṅ / hlas pva kita ḍataṅ ri pāda bhaṭara / lavan sayogya kita / hĕntyakĕnta parahunta / apan tan ana prayojananta / an huvus lpas / prayojananta / samaṅkana juga paknanya //
470 |
471 | nirgguṇaṃ sarvvabhūtānāṃ sūkṣmajñānabhāvasthitam /
472 | hṛdaye lakṣayet tathā mokṣa eva prakīrtitaḥ // 75
473 |
474 | nihan yoganta ri huripta / hana pada sūkṣma nirguṇa / tan kahanan rajah tamah / irika jñāna pinakasvabhāvanya / ri haneṅ śarīra / ya ta katon denta riṅ hati / apan yeka mūrtti bhaṭara sira / ya sinaṅguh kamokṣan liṅ bhaṭara //
475 |
476 | kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam eva ca /
477 | oṅkārāgnau tāni dagdhvā niḥśoka iva candramāḥ // 76
478 |
479 | ndyārthanya / kāma / kahyun / krodha / glĕṅ / moha / lobha / puṅguṅ / mātsaryya / kimburu / mahyun tumuṅgalakna suta / ika ta kabeh / pūjākna ri saṅ hyaṅ brahmā / ika saṅ hyaṅ oṃkāra / sira haran apuy / uvus pva gsĕṅ ika kabeh / suvanihśreyasa kita / tan tan katampĕlan mala //
480 |
481 | ācāryyakṛtopadeśa ? ekas tvaṃ śṛṇu putraka /
482 | yathā sūḍhaṃ tathā labdhaṃ mucyate sarvvaduḥkhebhyaḥ // 77
483 |
484 | kunaṅ ri saṅ sumaṅguhakĕn saṅ hyaṅ upadeśa / eka kitānaku saṅ kumāra / putraputraṅku kita / vacana tikaṅ vubusku ri kita / śṛṇu ya kaṛṅökĕnta / kadi lvir nikaṅ jñāna pih / sasar lvir nikaṅ phala paṅguhĕnta / maṅkana ikaṅ khaṇḍaṅ āścaryya / samaṅkana lvirnira luput sakeṅ pāpa //
485 |
486 | ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā /
487 | yathā śāsti tathā kuryyāt sa vaktā hy upadeśānām // 78
488 |
489 | kadi pvan ika saṅ hyaṅ kṛtopadeśa / tarppa niṣphala / maṅkana liṅ saṅ guru / an misanakĕn lavan bhaṭara guru / nityaśah sira makāgulugul bhaṭara //
490 |
491 | gātraṃ vā sarvvaśāstrāṇāṃ dhṛtam oṃkāram eva ca /
492 | tatra sāre dhṛtaṃ guhyaṃ yaj jñātvā śāntim āpnuyāt // 79
493 |
494 | ika ta vi de saṅ guru / salaṅ saṅ hyaṅ śāstratah / deya nira yan paveh kalpasan / hayu si madvārākĕn / maṅkana de nira n maveh upadeśa / hayva sira maṅicchā pih / apan saṅ hyaṅ śāstra paṅalapan sira / paḍa sira lavan śākti / paṅalapan madhupāthar / saṅ hyaṅ oṃkāra pva sira mulih ṅamut putus niṅ divya / gañĕn iḍĕpĕn / aṅĕnaṅĕnĕn / paramārtthanya / hana pva sira saṅ vruh pinakasvāmī niṅ rāt / mvaṅ saṅ vruh ri saṅ pinakanimitta niṅ aji / sira ta humaṅguh saṅ hyaṅ kalpasan //
495 |
496 | vyaktaṃ ca prakṛtiṃ vidyād avyaktaṃ puruṣaṃ viduḥ /
497 | tayor asad vyaktaṃ sac ca puruṣam avyaktaṃ viduḥ // 80
498 |
499 | ikaṅ prakṛti / ya sinaṅguh vyākta ṅaranya / vyākta ṅaranya / tan hana tṅah nikaṅ rva / hana ta sira saṅ puruṣa ṅaranira / jāti nira nirvvikāra prakṛti ṅaranira / sira ta yukti kavruhana kamu ṅ kumāra //
500 |
501 | yathā svavṛttito yānti candrakāntasya raśmivat /
502 | tathāstheyam atha tūryyaṃ jāgratsvapnasuṣuptakam // 81
503 |
504 | kunaṅ ikaṅ tūryyapada / ya dumeh ya molah / ikaṅ jāgra svapna suṣupta / ya maganti molah / iulahakĕn pva ya deniṅ tūryya / ya matanyan vvaṅ makolah gavenya / yatanyan kapaṅguha svavṛttinya / kady aṅgan iṅ teja ṅ katut svavṛtti niṅ vulan //
505 |
506 | rudraloke tathā mātā īśvaro vā tathā pitā /
507 | gurur vvāpi mahādeva iti devavido viduḥ // 82
508 |
509 | saṅ hyaṅ ṛṣi ibunta / saṅ hyaṅ īśvara bapanta / saṅ hyaṅ mahādeva sira guru kakinta / nahan lvir niṅ devatā pinakajātinya / pinakavitanta / liṅ saṅ vruh rasa niṅ tattva //
510 |
511 | rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
512 | dyutiś ca vā mahādevaḥ śūnyaṃ ca paramaḥ śivaḥ // 83
513 |
514 | ikaṅ prakṛti ya sinaṅguh vṅi / saṅ puruṣa sira sinaṅguh āditya / saṅ hyaṅ mahādeva sira pinakateja / bhaṭara śiva sira śūnya / sira ta yukti kavruhana /
515 |
516 | mahājñāne mahāguhyaṃ sarvvabhāveṣu nityaśaḥ
517 | vyaktāvyakte parityājye upadeśo nigadyate // 84
518 |
519 | ikaṅ jñāna mahājñāna ṅaranya / putus niṅ guhya / nitya hananya riṅ sarvvabhāva kabeh / ikaṅ vyakta / avyakta / ya teka haryyakna / ya ta upadeśa ṅaranya //
520 |
521 | mahājñāne mahākathāṃ ? kṛṣṇāpuṣpadyate ? śivaḥ /
522 | śiṣyānugrahabodhane etat te maṅgalaṃ dadmaḥ // 85
523 |
524 | anuṅ umaṅĕnaṅĕn ikaṅ jñāna kabeh / kahananya bhaṭara śiva juga / sira ta kahananira pih / ika ta don bhaṭara / matanyan gaveyakĕn tekaṅ karmma / mvaṅ amintonakĕn kuśala / ri hyun iran humanugrahāna ika iri kita //
525 |
526 | mahājñāne mahātattvaṃ samāptā iha saṃśayāḥ /
527 | ātmaliṅge śivaḥ sthitaḥ śūnyaśūnyāntare tathā // 86
528 |
529 | i ṅke saṅ hyaṅ mahājñāna / mahātattva / sira viśeṣa niṅ tattva / samāpta tuḷs tka riṅ dinonya / hayva ta saṅśaya kitānaku saṅ kumāra //ātmaliṅge śivah sthitah // bhaṭara śiva sira umuṅguh riṅ ātmaliṅga //śūnyaśūnyāntare tathā // ya sinaṅguh vkas niṅ śūnya ṅaranya //
530 |
531 | jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate /
532 | jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ // 87
533 |
534 | ike saṅ hyaṅ jñāna / ya guhya / pājarku ri kitānaku saṅ kumāra / ya teka kayatnāknantānaku / yan mahyun iṅ padaviśeṣa / nahan ta ya jñāna saṅkṣipta / jñānasandhi ṅaranya vaneh / ya ta kavruhaknanta / tan dadi kapunarbhāva / maṅkana liṅ bhaṭara / mavaravarah ri saṅ kumāra / riṅ upadeśa lavan tattva ni saṅ vatĕk ṛṣi / saṅkṣipta kalpasan / mantuk bhatara / mvaṅ bhaṭarī //0//
535 |
536 | iti tattva saṅ hyaṅ mahājñāna / mulih ṅ antaviśeṣa //0//
537 |
538 |
539 |
540 |
541 |
542 |
543 |
544 |
545 |
546 |
547 |
548 |
549 |
--------------------------------------------------------------------------------
/html/mahjana_u.htm:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 |
6 | San Hyan Mahajnana
7 |
15 |
16 |
17 |
18 |
19 |
20 | San Hyan Mahajnana
21 | Based on the edition by Sudarshana Devi Singhal:
22 | Tattwajnana and Mahajnana (two Kawi philosophical texts).
23 | Delhi : International Academy of Indian Culture, 1962.
24 | (Satapitaka Series, 23; Dvipantara-Pitaka, 6)
25 |
26 |
27 | Input by Andrea Acri (2006-2007)
28 |
29 |
30 |
31 |
32 | CHARACTER REPLACEMENTS (for better searchability):
33 | - Old Javanese ḥ has been converted to h and
34 | - Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ
35 |
36 |
37 | This electronic text has NOT BEEN PROOFREAD.
38 | Please send corrections to a.acri@let.leidenuniv.nl
39 |
40 |
41 |
42 |
43 |
44 |
45 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
46 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
47 |
48 | Text converted to Unicode (UTF-8).
49 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
50 | set to UTF-8.)
51 |
52 |
53 |
54 | | description: | multibyte sequence: |
55 | | long a | ā |
56 | | long A | Ā |
57 | | long i | ī |
58 | | long I | Ī |
59 | | long u | ū |
60 | | long U | Ū |
61 | | vocalic r | ṛ |
62 | | vocalic R | Ṛ |
63 | | long vocalic r | ṝ |
64 | | vocalic l | ḷ |
65 | | long vocalic l | ḹ |
66 | | velar n | ṅ |
67 | | velar N | Ṅ |
68 | | palatal n | ñ |
69 | | palatal N | Ñ |
70 | | retroflex t | ṭ |
71 | | retroflex T | Ṭ |
72 | | retroflex d | ḍ |
73 | | retroflex D | Ḍ |
74 | | retroflex n | ṇ |
75 | | retroflex N | Ṇ |
76 | | palatal s | ś |
77 | | palatal S | Ś |
78 | | retroflex s | ṣ |
79 | | retroflex S | Ṣ |
80 | | anusvara | ṃ |
81 | | visarga | ḥ |
82 |
83 | | e breve | ĕ |
84 | | o dieresis | ö |
85 |
86 |
87 | Unless indicated otherwise, accents have been dropped in order
88 | to facilitate word search.
89 |
90 | For a comprehensive list of GRETIL encodings and formats see:
91 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
92 | and
93 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
94 |
95 |
96 |
97 |
98 |
99 |
100 |
101 | Saṅ Hyaṅ Mahājñāna
102 |
103 |
104 |
105 | Avighnaṃ astu
106 |
107 | ri sḍĕṅ saṅ kumāra maṅaji ri bhaṭara guru / tumaṅākĕn saṅ hyaṅ mahājñāna / manĕmbah ta sira ri bhaṭara / liṅ nira / oṃ namah śiwāya / ri tlas nira manĕmbah / ujar ta sira / liṅ nira //
108 |
109 | vyāpto hi sarvvabhāveṣu śarīre 'smin śarīriṇām /
110 | kāyena manasā śubhaṃ tasmai mayā samudāhṛtam // 1
111 |
112 | sājñā bhaṭara / kṣantavyakna hikiṅ panĕmbah rānak bhaṭara / mvaṅ katattvan saṅ hyaṅ lyabiṅ rāt kabeh / pnuh riṅ jagat / mvaṅ syāvak niṅ ātmā nātha / kahanan bhaṭara / apan maṅkana pva kadivvyan bhaṭara / ya ta mataṅnyan panĕmbah ṅhulun hyaṅ mami / kāraṇa niṅ hulun sumĕmbah ri pādukā hyaṅ mami / ikeṅ awak niṅ hulun / henakāgran bhakti riṅ bhaṭara / mvaṅ vuvus niṅ hulun rahayu / lavan enak ambĕk rahayv anak hyaṅ mami //
113 |
114 | kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate /
115 | kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati // 2
116 |
117 | sājñā hyaṅ mami / aparan teki maturu ṅkeṅ śarīra / aparan teki mataṅhi wih / mvaṅ aparan teki mahas ṅkeṅ śarīra / lavan paran teki masyuh ṅkeṅ avak / maṅkana takvan saṅ kumāra riṅ bhaṭara / deva uvāca / sumahur bhaṭara / liṅ nira //
118 |
119 | daśendriyāṇi suptāni vāyuragniś ca jāgṛtaḥ /
120 | mano daśadiśi gataṃ pṛthivyambunī jīryyataḥ // 3
121 |
122 | he kamuṅ kumāra / anuṅ sinaṅguh maturu / ikaṅ daśendriya / ikaṅ mataṅhi / vāyu lavan teja / ya sinaṅguh pañcāvāyu ṅaranya // lvirnya / prāṇa / apāna / samāna / udāna / vyāna / ika sinaṅguh teja prabhāva / sūb niṅ śarīra / ya tekāmaṅĕnaha riṅ avak / ikaṅ mahas riṅ daśadeśa / manah bhrāntāvaknya / pinakasahāya niṅ maṅhipi / ikaṅ masyuh / lmah lavan vvayika / kady aṅgan iṅ hariṅĕt pravṛttinya //
123 |
124 | ekā bhāryyā trayaḥ putrā dve hale daśa dhenavaḥ /
125 | sukṣmetre mama vasatir yyo vetti sa raviṃ vrajet // 4
126 |
127 | hana yānakbi tuṅgal / anak ta ya tlu / hana ta gala rvaṅ siki / lavan ḷmbu sapuluh / uṅgvanya tṅah niṅ savah / an pva muvah riṅ tānakbi tuṅgal mānak tlu / mvaṅ hikaṅ gala rvaṅ lavan ikaṅ ḷmbu sapuluh / mvah hika savah kahananya / ya teka tka ri pada bhaṭara śiva / saṅ vruh irika / ya tumĕmvakĕni saṅ pinakasvāmī niṅ rāt kabeh //
128 |
129 | bhāryyā vyaktaṃ guṇāḥ putrā mano buddhiś ca dve hale /
130 | drenavaś cendriyāṇyeva hṛdayaṃ kṣetram ucyate // 5
131 |
132 | ikaṅ pradhāna / ya sinaṅguh anakbi tuṅgal / ikaṅ triguṇa / ya sinaṅguh anak tlu / apan mijil sakeṅ pradhāna ya / ikaṅ buddhi manah / ya sinaṅguh gala rvaṅ siki / sinaṅguh ḷmbu sapuluh / ikaṅ daśendriya / ya sinaṅguh savah / ikaṅ vit niṅ ati / mvaṅ pusuhpusuh / ika ta kabeh kavruhan de saṅ mahyun kalpasan //
133 |
134 | mātaraṃ pitaraṃ hatvā dvau harau dvau ca brāhmaṇau /
135 | sa rāṣṭraṃ nagaraṃ hatvā rudralokam avāpnuyāt // 6
136 |
137 | bapanta mvaṅ hibunta / sira patyananta / mvaṅ maliṅ rva / mvaṅ brāhmaṇa rva / ptyananta teka / tlas pjah pva bapanta mvaṅ hibunta / mvaṅ hikaṅ maliṅ rva / lavan ikaṅ brāhmaṇa rva / mvaṅ kaḍatvan lavan varṇṇa mami / kapaṅguh taṅ rudraloka denta / maṅkana liṅ bhaṭara //
138 |
139 | mātaraṃ prakṛtiṃ vidyāt puruṣaṃ ca pitaraṃ viduḥ /
140 | dharmmo 'dharmmaś ca dvau harau buddhir mmanaś ca brāhmaṇau // 7
141 |
142 | saṅ prakṛti sira sinaṅguh ibu / saṅ puruṣa sira sinaṅguh bapa / dharmmādharmma ika sinaṅguh maliṅ rva / ikaṅ buddhi manah sinaṅguh brāhmaṇa rva //
143 |
144 | daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā /
145 | ātmanā tu hatvā sarvva rudralokam avāpnuyāt // 8
146 |
147 | ya sinaṅguh kaḍatvan / ikaṅ daśendriya / ya sinaṅguh vanva / ikaṅ śarīra / ika ta kabeh patyanakna / patyanakna ṅaranya / tiṅgalakna kaliṅan ika / sāmpun pva kavaśa kabeh katiṅgal / māti kaliṅanya / kapaṅguh taṅ rudraloka denta //
148 |
149 | ākāśe jāyate puṣpaṃ nadyāṃ jvalati pāvakaḥ /
150 | mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate raviḥ // 9
151 |
152 | hana kambaṅ iṅ ākāśa / havann apuy dumilah ri daḷm vvay / hana ya pasmapĕs gigirnya / hana tāditya mtu riṅ vṅi / ika ta kavruhana de saṅ mahyun kalpasan //
153 |
154 | ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāvakaḥ /
155 | kūrmmapṛṣṭhāni kānyeva kā rātriḥ ko ravis tathā // 10
156 |
157 | aparan teka sinaṅguh bhaṭara ākāśa / aparan teka sinaṅguh kambaṅ vih / aparan teka sinaṅguh lvah / aparan sinaṅguh apuy ri daḷm vvay / aparan ta sinaṅguh pasmapĕs gigirnya / aparan ta sinaṅguh vṅi ṅaranya vih / aparan sinaṅguh āditya riṅ vṅi //
158 |
159 | svaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāvakaḥ smṛtaḥ /
160 | daśendriyāṇi kūrmmāś ca sarvvā nāḍyo nadyaḥ smṛtāḥ // 11
161 |
162 | ikaṅ śarīra / ya ākāśa ṅaranya / saṅ hyaṅ manah sira kambaṅ / saṅ hyaṅ oṃkāra sira apuy / ri daḷm vvay / ikaṅ daśendriya / yeka pasmapĕs gigirnya / ikaṅ lvah ṅaranya / nāḍi otvat ika //
163 |
164 | rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
165 | ātmajñānaṃ tu vijñāya mucyate nātra saṃśayaḥ // 12
166 |
167 | saṅ pradhāna sira vṅi / saṅ puruṣa sirāditya mtu riṅ vṅi / saṅ hyaṅ ātmā sira sinaṅguh jñāna / vruh pva vvaṅ irika kabeh / tan sandehākna mulih mariṅ pada bhaṭara //
168 |
169 | skandho rātriś ca vijñeyaś cakṣuś ca vā ravis tathā /
170 | manojñānaṃ tu vijñāya sa mucyate vai janmanaḥ // 13
171 |
172 | sinaṅguh vṅi ṅaranya vaneh / ikaṅ śarīra pañcamahābhūta / ravi ṅaranya / ikaṅ daśendriya / sinaṅguh jñānātmā / sira ta luput iṅ janmasaṅsāra //
173 |
174 | mano buddhir ahaṅkāro vāyubhiḥ pañcabhiḥ saha /
175 | prāṇāṣṭau sarvvabhūtānāṃ śarīraṃ sūkṣmam ucyate // 14
176 |
177 | hana ta manah / buddhi / ahaṅkāra / hana ta pañcāvāyu ṅaranya vaneh / lvirnya / prāṇa / apāna / samāna / udāna / vyāna / lima bhedanya //prāṇāṣṭau sarvvabhūtānām // ika ta kabeh vvalu piṇḍanya / pinakaprāṇa niṅ bhūta kabeh /śarīraṃ sūkṣmam ucyate // ya sinaṅguh sūkṣmaśarīra ṅaranya vaneh //
178 |
179 | ratha indriyāṇīty uktaḥ puruṣaś caiva sārathiḥ /
180 | dharmmādharmmau ?tathā dharā panthāḥ? prakṛtir ucyate // 15
181 |
182 | ratha ṅaranya / ikaṅ daśendriya / puruṣa sira sārathi / ikaṅ dharmmādharmma / pinakatatali / saṅ pradhāna sira pinakāvak //
183 |
184 | śakaṭaṃ viṣṇur ityuktaṃ vṛṣabho vā pitāmahaḥ /
185 | īśvaraḥ sārathir jñeyo jīvaḥ śakaṭasyāntare // 16
186 |
187 | saṅ hyaṅ viṣṇu pinakaratha / saṅ hyaṅ brahmā pinakavṛṣabha / saṅ hyaṅ īśvara sira pinakasārathi / bhaṭāra śiva sira umuṅguh ri tṅah niṅ ratha / sira pinakajīva nika kabeh //
188 |
189 | sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ /
190 | tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam //
191 | teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ /
192 | ?bhagnibhajesthāna pado ca habhamadeśa? // 17
193 |
194 | i tṅah nikaṅ tribhuvanamaṇḍala / hana ta brahmābhuvana / mvaṅ viṣṇubhuvana / lavan rudrabhuvana / pratyakṣa cūtabimba / kadi pva lvirnya / i tṅah nikaṅ cūtabimba / hana ta trikoṇa maṅkana / kahananira bhaṭara śiva / lavan ikaṅ padma numuṅguh ri pāntara niṅ susu mvaṅ ṅalih / sinaṅguh brahmābhuvana / mvaṅ viṣṇubhuvana ya tata humāpitiṅ kaṅ rudrabhuvana / sira tāṅĕnaṅĕnta / yan ahyun lpasa / hayva kolik vih / apan sira sinaṅguh paraṅ brahmadeśa / hana amuhara prihati //
195 |
196 | bindau ca vedyaṃ nanu cāṣṭayuktam
197 | aṅguṣṭhamātram adhikaprabhāvam /
198 | ?padmanāpuṣpucitta īśvare ko
199 | sadyaḥ rasurupaṃ śivamabhyaṃ masyāt? // 18
200 |
201 | hana ta vinta ṅaranya / ampuh sāṅguṣṭha göṅnya / umuṅgu pradeśa niṅ hati / prasiddha ya sinaṅguh kāṣṭaiśvaryyan ṅaranya / i tṅah niṅ ampruh / ṅkāna ta uṅgvan bhaṭareśvara / sira ta pūjākĕnta / i kālānta mūjāhanta ṣaḍvarṇṇa / oṃ sa ba ta a i / nahan ta liṅanta / athavā / oṃ namah śivāya / nahan taṅ ṣaḍakṣara ṅaranya / lvir niṅ ṣaḍvarṇṇa ika / sira ta pamūjānta / huvus pva nikāmūjā / umaṅĕnaṅĕn bhaṭara śiva / an vvyāpakeṅ rāt / alilaṅ tar kneṅ gḷṅ //
202 |
203 | tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam /
204 | sarvā nāḍīḥ samāhṛtya raśma yo hi harer iva // 19
205 |
206 | hana ta padma umuṅguh ri hati / lavan riṅ pusĕr / mvaṅ riṅ gulu / tiga kvehnya / atyanta ri sūkṣma ya / i ruhur vitnya / sumuṅsaṅ i sor skarnya //sarvvā nāḍīh samāhṛtya / ikaṅ padma ya ta ṅ āśraya nikaṅ nāḍī kabeh / vitnya liṅanya tejanya kadi teja niṅ āditya //
207 |
208 | kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet /
209 | atikṛṣṇaṃ ca kṛṣṇāndhaṃ ?lokanāthaḥ śivālayaḥ? // 20
210 |
211 | hana ta kamala ṅaranya / pusuhpusuh / ya ta muṅguh ri vit niṅ hati / hana ta kṛṣṇa ṅaranya / ya sinaṅguh tikta / hana ta atikṛṣṇa ṅaranya / ika ta kabeh / paramaloka ṅaranya / kahanan bhaṭara śiva / sira ta kabhaktyan de saṅ yogīśvara //
212 |
213 | svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ /
214 | līyate sarvvabhūtānāṃ svaliṅge līyate dvijaḥ // 21
215 |
216 | hana ta svaliṅga ṅaranya / mvaṅ paraliṅga / saṅkṣepanya / rva ikaṅ liṅga / ika dumeh pvaṅ vruha gumave bāhyaliṅga / ikaṅ paraliṅga / yeka svaliṅga ṅaranya kaliṅan iṅ sarvvabhūta / vuvusĕnta tekaṅ svaliṅga anaku saṅ kumāra //
217 |
218 | ātmani svayam utpannaṃ svaliṅgam iti codyate /
219 | svaliṅgaṃ pūrvvam utpannaṃ paraliṅgaṃ procyate budhaiḥ // 22
220 |
221 | ika dumeh kita vruha ri ātmanta vih / anuṅ sama sarvvajñā ya sinaṅguh ātmaliṅga ṅaranya / ri denya ikeṅ ātmaliṅga / ya tika vyakta kinavruhan rumuhun / kamnaṅ kita vruha riṅ bāhyaliṅga / si manayakĕn ikaṅ svaliṅga / ya ta kavruhana kamuṅ kumāra //
222 |
223 | śivaliṅgasahasraṃ tu ātmaliṅgān na tatsamam /
224 | ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 23
225 |
226 | ikaṅ bāhyaliṅga / lvirnya parhyaṅan / prāsāda yadyan sevu kvehnya / ika ta kabeh paḍa ya kalavan ātmaliṅga / taham pih / tan paḍa ika / aṅhiṅ ātmaliṅga juga ḷvih saṅka riṅ liṅga kabeh //
227 |
228 | ratnaliṅgasahasrāṇi śivaliṅgān na tatsamam /
229 | akṣiliṅgasahasrāṇi ātmaliṅgān na tatsamam // 24
230 |
231 | sevu ta kveha nikaṅ ratnaliṅga / paḍaha ta kadivyan lavan śivaliṅga tuṅgal / akṣiliṅga sevu / paḍaha ta kadivyan lavan ātmaliṅga tuṅgal / nihan vaneh //
232 |
233 | tryakṣaraṃ ca padaṃ yuktam oṅkāraḥ samudāhṛtaḥ /
234 | liṅgodbhavaṃ manas tiṣṭhec chivaliṅgaṃ mahottamam // 25
235 |
236 | sira saṅ hyaṅ tryakṣara / mvaṅ pada tlu / hana brahmāpada / mvaṅ viṣṇupada / mvaṅ rudrapada / sira sinaṅguh oṃkāra ṅaranira / hana ta manah mapagĕh / makāśraya bhaṭara śiva / liṅgarūpa / ya teka śivaliṅga ṅaranya / tan paḍa ika / nihan vaneh kocapanya de saṅ vruh //
237 |
238 | apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
239 | śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 26
240 |
241 | liṅ saṅ vatĕk brāhmaṇa / riṅ tīrttha kādhikāran bhaṭara / liṅ saṅ vatĕk ṛṣi / riṅ ākāśa kādhikāran bhaṭara / riṅ loka pva ya / riṅ vatu / riṅ kayu / lavan liṅir pratimā kādhikāran bhaṭara / kunaṅ ri saṅ vatĕk yogī / ri saṅ hyaṅ ātmā kādhikāran bhaṭara //
242 |
243 | ? puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam /
244 | ? puruṣyasyantaripuhaṃ ? saṃsāraś ca carācaraḥ // 27
245 |
246 | hana saṅ kālajñāna ṅaranya / vruhnya ri kagivaṅ saṅ puruṣa / yeka saṅ kālajñāna ṅaranya / nimitta niṅ manĕmvakĕn / hana ta ajñāna humādhikārākĕn kasaṅsāran saṅ puruṣa / an pavalivali riṅ janmaloka / māyā kajanmasaṅsāra ṅaranya / nimitta niṅ maṅguhakĕn punarjjanma niṅ hulun / liṅ bhaṭara //
247 |
248 | paraliṅgāni yo 'rccayed ātmaliṅge sa mohitāḥ /
249 | arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te // 28
250 |
251 | hna vvaṅ magḷm amūjā riṅ bāhyaliṅga / ndātan vruh ya riṅ ātmaliṅga / ika ta vvaṅ maṅkana / yeka mūrkkha pamūjā ṅaranya / maḍala ya dipun kapaṅgihanya / yadyapin akḍikḍik atovi maḍala ta ya //
252 |
253 | sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare /
254 | nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām // 29
255 |
256 | hana ta vvaṅ humaṅĕnaṅĕn aku pisan / hana ta vvaṅ humaṅĕnaṅĕn aku piṅ śata / hana ta vvaṅ humaṅĕnaṅĕn aku satata / nityaśah ya tan kahilaṅanyārttha / manaṅguh pinakatuturnya / uttamakāryyanya ḷvih ya //
257 |
258 | yugāntaḥ svapna ityukto yugānto dakṣiṇāyanam /
259 | tūryyam eva suṣuptaṃ ca uttaraṃ jāgrad ucyate // 30
260 |
261 | hana ta svapnapada ṅaranya / ya sinaṅguh yugānta / dakṣiṇāyana ṅaranya / hana ta jāgrapada ṅaranya / ya sinaṅguh uttarāyaṇa ṅaranya / hana ta suṣuptapada ṅaranya / ya sinaṅguh tūryyapada ṅaranya //
262 |
263 | tripadaṃ puṇḍarīkasya padaṃ svapnasya dakṣiṇe /
264 | padaṃ jāgrad idaṃ vāme suṣuptaṃ sthāna eva ca // 31
265 |
266 | hana ta padma tiga kvehnya / lor kidul ri tṅah sthānanya / svapnapada ikaṅ padma kidul / jāgrapada ikaṅ padma lor / suṣuptapada ikaṅ padma i tṅah //jalāśrayasamāyuktam /namas te 'stu me vandanam // ikaṅ padma ri tṅah ya tumiṇḍihi ruhur / ikaṅ padma kidul mvaṅ ikaṅ padma lor / yeka ṅaran bhūmivarddhana (?) kadi talāgama sat (?) //
267 |
268 | ūrdhvaṃ bisaṃ pramāṇena tripramāṇena vā viduḥ /
269 | tryaṅgulir nyakpramāṇena sthāne pramāṇa ucyate // 32
270 |
271 | samaṅkana hiriṅanya piṇḍuhurnya tigaṅ aṅguli / samaṅkana hiriṅanya tigaṅ aṅguli ta ya / piṅsornya tigaṅ aṅguli ta ya / nahan ta lvir niṅ padmakośa śarīra //
272 |
273 | tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuvanatrayam /
274 | śivasya ramate tatremāṃ māyāṃ vidadhe raviḥ // 33
275 |
276 | ika tripada ṅaranya / jāgrapada / suṣuptapada / svapnapada / ya maṇḍala tiga ṅaranya / hana ta trikoṇa ṅkāna / kunaṅ i tṅah nikaṅ trikoṇa / i ṅkāna ta kahanan bhaṭara śiva / tamolah magave māyā / akveh lvirnira //
277 |
278 | padmanālaṃ hṛdi sthitaṃ jāgratsvapnau tathaiva ca /
279 | īśvaraḥ padmanāle vai sarvvadevasamanvitaḥ // 34
280 |
281 | ikaṅ padmanāla ya / umuṅgv iṅ hati / jāgrapada ya rovaṅnya muṅgv iṅ hati / hyaṅ niṅ pdmanāla / hyaṅ īśvara / mvaṅ ikaṅ devatā kabeḥ hana ṅkāna //
282 |
283 | padmanālasya hṛdaye suṣuptasthānam ucyate /
284 | yatra devaḥ sthito nityaṃ tadviddhi munipuṅgava // 35
285 |
286 | ikaṅ padma ri tṅah niṅ rva / ya suṣuptapada ṅaranya / ya teka kahanan bhaṭara nityakāla / sira ta kavruhaknanta kamuṅ kumāra //
287 |
288 | agnivarṇṇasamaṃ nābhau hṛdaye ravisannibham /
289 | tāluka induvarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ // 36
290 |
291 | lvir niṅ teja nira haneṅ pusĕr / kadi teja niṅ apuy / lvir niṅ teja haneṅ hati / kadi teja niṅ āditya / lvir niṅ teja nira ri laklakan kadi teja niṅ vulan / lvir niṅ teja nira haneṅ iruṅ / kadi teja niṅ maṇik sphaṭika //
292 |
293 | ?bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham /
294 | pāṇau rūpyābhaṃ vijñeyaṃ śiromadhye nirañjanam ? // 37
295 |
296 | pāntara niṅ alis / kadi prabhā niṅ maṇīndranīla / ikaṅ rahi kadi lvir niṅ miñak / riṅ pāṇi kadi teja niṅ pirak / ri tṅah niṅ hulu / tatan hana teja niran hana ṅkāna / nirvvarṇṇa //
297 |
298 | ākāśamaṇḍalaṃ prāpya brahmadvāram udāhṛtam /
299 | ? āgninā malaśuddhaṃ ca śūnyastham anantaṃ viduḥ ? // 38
300 |
301 | ḍataṅ pva ya riṅ ākāśamaṇḍala / kapaṅguh taṅ brahmadvāra / vunvunan / ya brahmadvāra / ṅa / ika ta kabeh gsĕṅ deniṅ apuy riṅ pusĕr / uvus pva ya gsĕṅ sahananya / tka ta ya ri pada bhaṭāra / ika pada tanana uttama liṅ bhaṭara //
302 |
303 | jāgratsvapnau ca vijñeyau suṣuptaṃ padam eva ca /
304 | kaivalyaṃ paraṃ kaivalyaṃ saptākāśam ity ucyate // 39
305 |
306 | hana jāgrapada ṅaranya / hana svapnapada ṅaranya / hana suṣuptapada ṅaranya / hana tūryyapada ṅaranya / hana kaivalyapada ṅaranya / hana paramakaivalyapada ṅaranya / hana tūryyapada ṅaranya / ika ta kabeh ya / sinaṅguh saptākāśa ṅaranya / ākāśa pitu / maṅkana vuvus bhaṭara / riṅ saṅ kumāra //
307 |
308 | kṛtayugaṃ jāgrat proktaṃ tretāṃ svapnapadaṃ viduḥ /
309 | dvāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate // 40
310 |
311 | ikaṅ jāgrapada ya kṛta ṅaranya / ikaṅ svapnapada ya tretā ṅaranya / ikaṅ suṣuptapada ya dvāpara ṅaranya / ikaṅ tūryyapada ya kalisaṅhāra ṅaranya /
312 |
313 | nābhimūle bhavej jāgrat svapna hṛdaya ucyate /
314 | hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate // 41
315 |
316 | ri vit niṅ pusar ya sinaṅguh jāgrapada / riṅ hati ya sinaṅguh svapnapada / ry agra niṅ hṛdaya ya sinaṅguh suṣuptapada / ri suṅsuṅ niṅ iruṅ guruṅan / ya tūryyapada ṅaranya / maṅkana liṅ bhaṭara //
317 |
318 | lalāṭe caiva tūryyāntaṃ kaivalyaṃ ca pāṇau sthitam /
319 | śirasi paraṃ kaivalyaṃ sūkṣmatanuḥ prakīrttitā // 42
320 |
321 | iṅ rahi muṅguh tūryyanta / riṅ pāṇi muṅguh kaivalya / riṅ hulu muṅguh paramakaivalya / nahan ika saptasūkṣmapiṇḍa ṅaranya pih //
322 |
323 | pūrvvāhhne jāgrad ityuktaṃ madhyāhne svapna eva ca /
324 | aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate // 43
325 |
326 | ikaṅ jāgrapada ya sakatambe / ikaṅ svapnapada / ya tṅah ṅve / ikaṅ suṣuptapada / ya sore / ikaṅ tūryyapada / ya vṅi //
327 |
328 | śuklavarṇṇaṃ bhavej jāgrat svapnaś ca ravisannibhaḥ /
329 | suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham // 44
330 |
331 | putih varṇṇa niṅ jāgrapada / kadi varṇṇa niṅ āditya / ikaṅ svapnapada / ikaṅ suṣuptapada / kadi vulan varṇṇanya / kadi sphaṭika varṇṇa nikaṅ tūryyapada //
332 | tūryyāntaṃ rūpyasaṃkāśāṃ kaivalyaṃ kāñcanopamam /
333 | ātmavat paraṃ kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 45
334 |
335 | varṇṇa niṅ tūryyānta / kadi pirak / varṇṇa niṅ kaivalya / kadi hmās / varṇṇa niṅ paramakaivalya / ana prabhāsvara juga / saṅkṣepanya / ikaṅ paramakaivalya / katmu kalpasan //
336 |
337 | padaṃ jāgrat tu bramaṇaḥ svapno viṣṇupadaṃ tathā /
338 | suṣuptaṃ padaṃ rudrasya tūryyapado maheśvaraḥ // 46
339 |
340 | hyaṅ nikaṅ jāgrapada / saṅ hyaṅ brahmā / hyaṅ nikaṅ svapnapada / saṅ hyaṅ viṣṇu / hyaṅ nikaṅ suṣuptapada / saṅ hyaṅ rudra / hyaṅ nikaṅ tūryyapada saṅ hyaṅ maheśvara //
341 |
342 | tūryyāntasya mahādevo nāmnā śivapadaṃ tathā /
343 | paramātmanaś ca kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 47
344 |
345 | hyaṅ nikaṅ tūryyanta / saṅ hyaṅ mahādeva / sira sinaṅguh śivapada ṅaranya / hyaṅ nikaṅ kaivalya / saṅ hyaṅ īśāna / hyaṅ nikaṅ paramakaivalya / bhaṭara paramaśiva / sira ta śāntida ṅaranya / sinaṅguh kamokṣan / maṅkana liṅ bhaṭara / umarahmarah ri saṅ kumāra //
346 |
347 | jāgrac cāśvamedhayajño vājapeyaś ca svapnakam /
348 | puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam // 48
349 |
350 | ikaṅ jāgrapada / ya aśvamedhayajña / ikaṅ svapnapada / ya vājapeyayajña / ikaṅ suṣuptapada / ya puṇḍarīka / ikaṅ tūryyapada / ya rājasūya ṅaranya //
351 |
352 | jāgrad ?vaṃśantarītyuktaṃ? divyarūpaś caturmmukhaḥ /
353 | ?bhasmabyam ? jaṭādharo brahmacārī ca paṇḍitaḥ // 49
354 |
355 | ikaṅ jāgrapada / ya pakuvvan vatĕk hyaṅ brahmā / ibĕkan pva caturmmukha divyarūpa sira / paḍa putih deniṅ avu / paḍa maṅunyākĕn caturvvedamantra / mvaṅ jaṭādhara / paḍa brahmacārī sira / paḍa masavit brahmasūtra / maṅkana pahyasnira / nitya samūjā riṅ saṅ hyaṅ brahmā sira //
356 |
357 | svapnasya devatācyuto divyarūpaś caturbhujaḥ /
358 | śaṅkhacakragadāhastaḥ khagendravaravāhanaḥ // 50
359 |
360 | ikaṅ svapnapada / ya pakuvvan vatĕk hyaṅ viṣṇu / kapva divyarūpa / paḍa sira caturbhuja / kapva sira maṅgĕgö śaṅkha sakra mvaṅ gadā / paḍa manuṅgali garuḍa //
361 |
362 | suṣuptasya devatokto rudrarūpaḥ kāladharaḥ /
363 | trinetras triśūlahastaḥ śarvvo vṛṣabhavāhanaḥ // 51
364 |
365 | ikaṅ suṣuptapada / ya pakuvvan śiṣya bhaṭara rudra / sira paḍa maṅgĕgö kāla / kapva sira trilocana / paḍa mamava triśūla / paḍa manuṅgaṅi ḷmbu //
366 |
367 | tūryyasya ceśānaḥ prokto nityatṛpto virāgataḥ ? /
368 | ? nirāhāraśca nīrājo vāyubhūtaś carācare ? // 52
369 |
370 | ikaṅ tūryyapada / ya pakuvvan śiṣya bhaṭareśvara / kapva sira tṛpti sadākāla / tanpa lvir sira / tātan hana kahyunira / vāyu pinakasvabhāva nira hana riṅ sarvvabhūta //
371 |
372 | tūryyānte śiva ityukta ?ṛṣiryo jñāne cittakaḥ /
373 | yo jñātvaitām ātmānañ caiva bhavantacārīti smṛtaḥ // 53
374 |
375 | ikaṅ tūryyāntapada / ya pakupvan kahanan bhaṭara śiva / sira ta kavruhana de saṅ viku / sira maṅĕnaṅĕna jñāna de bhaṭara / lavan saṅ hyaṅ ātmā / parananya msat / ri kāla niṅ pralaya / tātan hanaṅ janma liṅ bhaṭara / tan dadya kapunarbhāva //
376 |
377 | tiktam eva mahādevo mahājīvo maheśvaraḥ /
378 | ?darppaṇe ca yā māyaiva ? upadeśo nigadyate // 54
379 |
380 | saṅ hyaṅ mahādeva sira tikta ṅaranira / saṅ hyaṅ maheśvara sira jīva / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana bhaṭāra / an pinakajīva niṅ rāt kabeh / anan katon iṅ śarīra / ika ta kabeh / ya upadeśa ṅaranya / liṅ bhaṭara ri saṅ kumāra //
381 |
382 | tiktakam īśvaro jñeyaḥ ?śivo vā ? samudāhṛtaḥ /
383 | ?chāyena daśarśanaṃ tasmin ? tūryyāntasya nidaśarśanam // 55
384 |
385 | saṅ hyaṅ hinajarakĕn bhaṭara / i tṅah niṅ tikta / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana ta sira katon iṅ citta / saṅ hyaṅ īśvara sira tikta / nihan //
386 |
387 | kamalaṃ ca praṇālaṃ ca tiktam īśvara eva va /
388 | śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 56
389 |
390 | ikaṅ paruparu / ya kamala / yeka ṅaran praṇāla / ikaṅ tikta / ya ta ṅaran liṅga / ikaṅ śarīra / ya ta ṅaran kahyaṅan / putus niṅ sinaṅguh divya bhaṭara / maheśvara / sira pratiṣṭhe ṅkāna // ikaṅ śarīra pradhāna / maṅkana lavaṅ saṅa //
391 |
392 | aṅguṣṭhamātram āsthāya sphaṭikābhaṃ maheśvaram /
393 | śarīrāyatane divye tatra citte maheśvaram // 57
394 |
395 | kunaṅ ikaṅ tikta / sāsāṅguṣṭhapramāṇanya / prabhāva bhaṭareśvara / kadi sphaṭika / ikaṅ śarīra tulya kahyaṅan / maṅkana ta bhaṭareśvara / maṅĕnaṅĕntānaku saṅ kumāra //
396 |
397 | ? tavehantu vadan mandaḥ tiktamevam avacahata / ?
398 | saptadvīpapramāṇaś ca rājā bhavati vīryyavān // 58
399 |
400 | ndya nikaṅ mahāpuṅguṅ / mavāda jātinya / aṅ inujarakĕn tikta / ade ika sāṅguṣṭha göṅnya / ikaṅ tikta / an paḍa göṅnya lavan nusa pitu / apa nikaṅ saptadvīpa ṅaranya / maṅkana ta bhaṭareśvara / sira ta mahāprabhāva juga tarvvānya mapaga / nahan ta liṅ nikaṅ mamuṅguṅ / ya sinaṅguh saṅ paṇḍita madvan //
401 |
402 | vāme bāhau sthito viṣṇur ddakṣiṇe ca caturmmukhaḥ /
403 | maheśvarasamudbhavau brahmā viṣṇuś ca dvāvubhau // 59
404 |
405 | saṅ hyaṅ viṣṇu sira muṅgv iṅ bāhu keri / saṅ hyaṅ brahmā sira muṅgv iṅ bāhu tṅan / bhaṭara maheśvara sira muṅgv iṅ patṅahtṅahan saṅ hyaṅ brahmā viṣṇu / saṅ hyaṅ tigāvak bhaṭara / saṅkṣepanya n katiga / saṅ hyaṅ brahmā viṣṇu maheśvara / avak bhaṭara sira //
406 |
407 | hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ /
408 | sūkṣmatvaṃ ca vibhutvaṃ ca ? kathaṃ jñeyaḥ si to stha ti ? // 60
409 |
410 | ri samaṅkana niṅ sūkṣma ṅ hati / tathāpinya maṅkana kinavruhanta ya deniṅ jñāna / amĕṅanya vkasan / umuṅguh riṅ jñāna lanā / sayojya lavan bhaṭara / hana ta śūnya sakeṅ śūnya / hana ta malit sakeṅ malit / paramakaivalya / nirāśraya ṅaranya / tan kinahanan deniṅ sukhaduhkha / maṅkana liṅ bhaṭara //
411 |
412 | hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam /
413 | ? sarvvaśva yathā nimahāt sthānaṃ sasya pratiṣṭhati // 61
414 |
415 | hana ta padma riṅ hati / hana ta padma riṅ paruparu / ya ta padmakośa ṅaranya / hana ta hṛdaya ṅaranya / sumuṅsaṅ ya malyaṅ pih / ika ta kabeh ya tripada ṅaranya / uṅgvan iṅ rāt kabeh //
416 |
417 | sūryyakoṭisahasrāṃśuhṛdayaṃ vimalaṃ śubham /
418 | hṛdayānte padaṃ śūnyaṃ paraṃ kaivalyam ucyate // 62
419 |
420 | ikaṅ hati malilaṅ malit / ya paḍa lavan āditya sevu / tejanyālilaṅ paripūrṇṇa riṅ hayu / tumpuk niṅ hati yeka pada śūnya / ya sinaṅguh paramakaivalya //
421 |
422 | ?hṛdimdharaṇakṛtyañ ca ? śaivaṃ sūkṣmaṃ paraṃ padam /
423 | yaj jñātvā śarīre 'smin mucyate nātra saṃśayaḥ // 63
424 |
425 | ikaṅ hati / hana śivapada ṅaranya / ikaṅ oṃkāra ya paramaśūnya / sūkṣma pih / ikaṅ vvaṅ kumavruh ikaṅ śivapada saṅkeṅ śarīra / ya teka tan kasandehākna / liṅ bhaṭara //
426 |
427 | saṃsārasāgare ghore puruṣaḥ sthito nāgavati /
428 | oṅkāro garuḍo jñātvā ? yatanāya nītyaddhaṃ ? // 64
429 |
430 | lvir niṅ saṅ puruṣa / sḍĕṅ nira n haneṅ tṅah niṅ āpah / kadi ula sira n katatakut / saṅ hyaṅ oṃkāra ta sira haran garuḍa / sira tāmava saṅ puruṣa / riṅ śivapada //
431 |
432 | oṅkārāgnipradagdhātmā ? manasaḥ pravimucyate /
433 | śarīraṃ tasya vāgdagdhaṃ nirbbījaṃ janmanāśanam // 65
434 |
435 | nihan deya saṅ mahyun lpasa / ikaṅ śarīra ya tunu vehĕn gsĕṅa / de nira saṅ hyaṅ oṃkāra / sira ta maṅaran apuy //
436 |
437 | sarvveṣām akṣarāṇāṃ ca oṅkāraś ca viśiṣyate /
438 | oṅkāraḥ paramaṃ sūkṣmaṃ tattvaṃ nirvvāṇaprāpakam // 66
439 |
440 | kadivyan saṅ hyaṅ oṃkāra / sira ḷvih saṅkeṅ mantra kabeh / sira sinaṅguh paramasūkṣma / maṅkana ikaṅ kamokṣan kapaṅguh de nira / saṅ hyaṅ oṃkāra pinakamārgga de saṅ yogīśvara //
441 |
442 | nirakṣaraṃ bhaven nityaṃ nissatvaṃ caiva niṣkalam /
443 | nīrūpaḥ sarvvabhāveṣu mokṣa eṣa prakīrtitaṃ // 67
444 |
445 | tan kna riṅ akṣara / tan hana / ṅuniveh sarvvabhāva kabeh / ikaṅ maṅkana ya ta sūkṣma / liṅ bhaṭara //
446 |
447 | ātmā caivāntarātmā ca paramātmā tathaiva ca /
448 | atyantaś ca vibhūḥ śūnyaḥ [?] antyo bhūḥ paramaḥ śivaḥ // 68
449 |
450 | hana ta ātmā ṅaranya / hana ta antarātmā ṅaranya / hana ta paramātma ṅaranya / i tṅah nikaṅ tiga / hana ta atyantātmā ṅaranya / śūnya sira prabhu / sinaṅguh paramaśiva / nihśreyasa / kayatnākna tmĕntmĕn //
451 |
452 | ātmā viṣṇur iti jñeyaḥ antarātmā pitāmahaḥ /
453 | paramātmā tathā rudraḥ atyantaḥ paramaḥ śivaḥ // 69
454 |
455 | saṅ hyaṅ viṣṇu sira ātmā / saṅ hyaṅ brahmā sira antarātmā / bhaṭara rudra sira paramātmā/ bhaṭara śiva sira atyantātmā //
456 |
457 | akāro jāgrad ityuktam ukāraḥ svapna eva ca /
458 | makāraś ca suṣuptaṃ bho oṅkāras tūryyam eva ca // 70
459 |
460 | ikaṅ akāra / ya jāgrabīja / ikaṅ ukāra / ya svapnabīja / ikaṅ makāra / ya suṣuptabīja / ikaṅ oṃkāra / ya tūryyabīja //
461 |
462 | sthānānyatha catvāri oṅkārasya parigrahaḥ /
463 | nābhau hṛdaye kaṇṭhe ca mastake cavido viduḥ // 71
464 |
465 | hana ta sthāna pāt kvehnya / oṃkāra lavan bhaṭara / ndya ta deśa niṅ pāt / lvirnya / pusĕr / iṅ hati / iṅ gulu / iṅ hulu //
466 |
467 | manaḥ kaivalyaṃ vijñeyaṃ buddhir brahmā prakīrtitaḥ /
468 | ahaṅkāras tathā rudraḥ sattvaṃ caiva maheśvaraḥ // 72
469 |
470 | bhaṭara viṣṇu sira hyaṅ niṅ manah / bhaṭara brahmā sira hyaṅ niṅ buddhi / bhaṭara rudra sira hyaṅ niṅ ahaṅkāra / bhaṭara maheśvara sira hyaṅ niṅ sattva //
471 |
472 | sa jñānādhikārāj jñeyaḥ sahasranāvasahāyaḥ /
473 | yo jñātatattvo 'saṃśayaṃ sa sadyodṛṣṭamaheśvaraḥ // 73
474 |
475 | sira bhaṭara mevĕh kapaṅgihanira / tan kinavruhan deniṅ mapuṅguṅ / dumeh ya maṅkana / saka ri kveh niṅ jñāna / ika ta vvaṅ vruh riṅ bhaṭara / mvaṅ henak donira vruh ri tattva bhaṭara / ya teka tan kasandehākna ya kalpasan //
476 |
477 | saṃsārasāgare ghore oṅkāro hi nauś cocyate /
478 | yenottīrṇṇaḥ pārāvāro nāvāsya kiṃ prayojanam // 74
479 |
480 | makveh saṅ hyaṅ inajarakĕn / hana oṃkāra ṅaranira / sira parahu sabhāvanta / ikaṅ sāgarakaharan tasikta / saṅ hyaṅ oṃkāra pva sira parahvanta / yatanyan hĕntasan ikaṅ pāpa magöṅ / hlas pva kita ḍataṅ ri pāda bhaṭara / lavan sayogya kita / hĕntyakĕnta parahunta / apan tan ana prayojananta / an huvus lpas / prayojananta / samaṅkana juga paknanya //
481 |
482 | nirgguṇaṃ sarvvabhūtānāṃ sūkṣmajñānabhāvasthitam /
483 | hṛdaye lakṣayet tathā mokṣa eva prakīrtitaḥ // 75
484 |
485 | nihan yoganta ri huripta / hana pada sūkṣma nirguṇa / tan kahanan rajah tamah / irika jñāna pinakasvabhāvanya / ri haneṅ śarīra / ya ta katon denta riṅ hati / apan yeka mūrtti bhaṭara sira / ya sinaṅguh kamokṣan liṅ bhaṭara //
486 |
487 | kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam eva ca /
488 | oṅkārāgnau tāni dagdhvā niḥśoka iva candramāḥ // 76
489 |
490 | ndyārthanya / kāma / kahyun / krodha / glĕṅ / moha / lobha / puṅguṅ / mātsaryya / kimburu / mahyun tumuṅgalakna suta / ika ta kabeh / pūjākna ri saṅ hyaṅ brahmā / ika saṅ hyaṅ oṃkāra / sira haran apuy / uvus pva gsĕṅ ika kabeh / suvanihśreyasa kita / tan tan katampĕlan mala //
491 |
492 | ācāryyakṛtopadeśa ? ekas tvaṃ śṛṇu putraka /
493 | yathā sūḍhaṃ tathā labdhaṃ mucyate sarvvaduḥkhebhyaḥ // 77
494 |
495 | kunaṅ ri saṅ sumaṅguhakĕn saṅ hyaṅ upadeśa / eka kitānaku saṅ kumāra / putraputraṅku kita / vacana tikaṅ vubusku ri kita / śṛṇu ya kaṛṅökĕnta / kadi lvir nikaṅ jñāna pih / sasar lvir nikaṅ phala paṅguhĕnta / maṅkana ikaṅ khaṇḍaṅ āścaryya / samaṅkana lvirnira luput sakeṅ pāpa //
496 |
497 | ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā /
498 | yathā śāsti tathā kuryyāt sa vaktā hy upadeśānām // 78
499 |
500 | kadi pvan ika saṅ hyaṅ kṛtopadeśa / tarppa niṣphala / maṅkana liṅ saṅ guru / an misanakĕn lavan bhaṭara guru / nityaśah sira makāgulugul bhaṭara //
501 |
502 | gātraṃ vā sarvvaśāstrāṇāṃ dhṛtam oṃkāram eva ca /
503 | tatra sāre dhṛtaṃ guhyaṃ yaj jñātvā śāntim āpnuyāt // 79
504 |
505 | ika ta vi de saṅ guru / salaṅ saṅ hyaṅ śāstratah / deya nira yan paveh kalpasan / hayu si madvārākĕn / maṅkana de nira n maveh upadeśa / hayva sira maṅicchā pih / apan saṅ hyaṅ śāstra paṅalapan sira / paḍa sira lavan śākti / paṅalapan madhupāthar / saṅ hyaṅ oṃkāra pva sira mulih ṅamut putus niṅ divya / gañĕn iḍĕpĕn / aṅĕnaṅĕnĕn / paramārtthanya / hana pva sira saṅ vruh pinakasvāmī niṅ rāt / mvaṅ saṅ vruh ri saṅ pinakanimitta niṅ aji / sira ta humaṅguh saṅ hyaṅ kalpasan //
506 |
507 | vyaktaṃ ca prakṛtiṃ vidyād avyaktaṃ puruṣaṃ viduḥ /
508 | tayor asad vyaktaṃ sac ca puruṣam avyaktaṃ viduḥ // 80
509 |
510 | ikaṅ prakṛti / ya sinaṅguh vyākta ṅaranya / vyākta ṅaranya / tan hana tṅah nikaṅ rva / hana ta sira saṅ puruṣa ṅaranira / jāti nira nirvvikāra prakṛti ṅaranira / sira ta yukti kavruhana kamu ṅ kumāra //
511 |
512 | yathā svavṛttito yānti candrakāntasya raśmivat /
513 | tathāstheyam atha tūryyaṃ jāgratsvapnasuṣuptakam // 81
514 |
515 | kunaṅ ikaṅ tūryyapada / ya dumeh ya molah / ikaṅ jāgra svapna suṣupta / ya maganti molah / iulahakĕn pva ya deniṅ tūryya / ya matanyan vvaṅ makolah gavenya / yatanyan kapaṅguha svavṛttinya / kady aṅgan iṅ teja ṅ katut svavṛtti niṅ vulan //
516 |
517 | rudraloke tathā mātā īśvaro vā tathā pitā /
518 | gurur vvāpi mahādeva iti devavido viduḥ // 82
519 |
520 | saṅ hyaṅ ṛṣi ibunta / saṅ hyaṅ īśvara bapanta / saṅ hyaṅ mahādeva sira guru kakinta / nahan lvir niṅ devatā pinakajātinya / pinakavitanta / liṅ saṅ vruh rasa niṅ tattva //
521 |
522 | rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
523 | dyutiś ca vā mahādevaḥ śūnyaṃ ca paramaḥ śivaḥ // 83
524 |
525 | ikaṅ prakṛti ya sinaṅguh vṅi / saṅ puruṣa sira sinaṅguh āditya / saṅ hyaṅ mahādeva sira pinakateja / bhaṭara śiva sira śūnya / sira ta yukti kavruhana /
526 |
527 | mahājñāne mahāguhyaṃ sarvvabhāveṣu nityaśaḥ
528 | vyaktāvyakte parityājye upadeśo nigadyate // 84
529 |
530 | ikaṅ jñāna mahājñāna ṅaranya / putus niṅ guhya / nitya hananya riṅ sarvvabhāva kabeh / ikaṅ vyakta / avyakta / ya teka haryyakna / ya ta upadeśa ṅaranya //
531 |
532 | mahājñāne mahākathāṃ ? kṛṣṇāpuṣpadyate ? śivaḥ /
533 | śiṣyānugrahabodhane etat te maṅgalaṃ dadmaḥ // 85
534 |
535 | anuṅ umaṅĕnaṅĕn ikaṅ jñāna kabeh / kahananya bhaṭara śiva juga / sira ta kahananira pih / ika ta don bhaṭara / matanyan gaveyakĕn tekaṅ karmma / mvaṅ amintonakĕn kuśala / ri hyun iran humanugrahāna ika iri kita //
536 |
537 | mahājñāne mahātattvaṃ samāptā iha saṃśayāḥ /
538 | ātmaliṅge śivaḥ sthitaḥ śūnyaśūnyāntare tathā // 86
539 |
540 | i ṅke saṅ hyaṅ mahājñāna / mahātattva / sira viśeṣa niṅ tattva / samāpta tuḷs tka riṅ dinonya / hayva ta saṅśaya kitānaku saṅ kumāra //ātmaliṅge śivah sthitah // bhaṭara śiva sira umuṅguh riṅ ātmaliṅga //śūnyaśūnyāntare tathā // ya sinaṅguh vkas niṅ śūnya ṅaranya //
541 |
542 | jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate /
543 | jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ // 87
544 |
545 | ike saṅ hyaṅ jñāna / ya guhya / pājarku ri kitānaku saṅ kumāra / ya teka kayatnāknantānaku / yan mahyun iṅ padaviśeṣa / nahan ta ya jñāna saṅkṣipta / jñānasandhi ṅaranya vaneh / ya ta kavruhaknanta / tan dadi kapunarbhāva / maṅkana liṅ bhaṭara / mavaravarah ri saṅ kumāra / riṅ upadeśa lavan tattva ni saṅ vatĕk ṛṣi / saṅkṣipta kalpasan / mantuk bhatara / mvaṅ bhaṭarī //0//
546 |
547 | iti tattva saṅ hyaṅ mahājñāna / mulih ṅ antaviśeṣa //0//
548 |
549 |
550 |
551 |
552 |
553 |
554 |
555 |
556 |
557 |
558 |
559 |
560 |
--------------------------------------------------------------------------------
/text/ganapatu.txt:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 | Ganapatitattwa
6 |
7 |
8 |
9 |
10 | Ganapatitattwa
11 | Based on the ed.: Gaṇapati-tattwa, an Old Javanese philosophic text,
12 | critically edited, annotated and translated by Mrs. Dr. Sudarshana Devi Singhal,
13 | New Delhi : International Academy of Indian Culture 1958
14 | (Sata-Pitaka, 4; Dvipantara-Pitaka, 3)
15 |
16 |
17 | Input by Andrea Acri (2006-2007)
18 |
19 |
20 |
21 |
22 | CHARACTER REPLACEMENTS (for better searchability):
23 | - Old Javanese ḥ has been converted to h and
24 | - Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ
25 |
26 |
27 | This electronic text has NOT BEEN PROOFREAD.
28 | Please send corrections to a.acri@let.leidenuniv.nl
29 |
30 |
31 |
32 |
33 |
34 |
35 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
36 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
37 |
38 | Text converted to Unicode (UTF-8).
39 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
40 | set to UTF-8.)
41 |
42 |
43 |
44 | description: multibyte sequence:
45 | long a ā
46 | long A Ā
47 | long i ī
48 | long I Ī
49 | long u ū
50 | long U Ū
51 | vocalic r ṛ
52 | vocalic R Ṛ
53 | long vocalic r ṝ
54 | vocalic l ḷ
55 | long vocalic l ḹ
56 | velar n ṅ
57 | velar N Ṅ
58 | palatal n ñ
59 | palatal N Ñ
60 | retroflex t ṭ
61 | retroflex T Ṭ
62 | retroflex d ḍ
63 | retroflex D Ḍ
64 | retroflex n ṇ
65 | retroflex N Ṇ
66 | palatal s ś
67 | palatal S Ś
68 | retroflex s ṣ
69 | retroflex S Ṣ
70 | anusvara ṃ
71 | visarga ḥ
72 |
73 | e breve ĕ
74 | o dieresis ö
75 |
76 |
77 | Unless indicated otherwise, accents have been dropped in order
78 | to facilitate word search.
79 |
80 | For a comprehensive list of GRETIL encodings and formats see:
81 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
82 | and
83 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
84 |
85 |
86 |
87 |
88 |
89 |
90 |
91 | Gaṇapatitattva
92 |
93 |
94 | //0// avighnam astu // oṃ namaḥ siddham //0// oṃ //
95 |
96 | gaṇapatiḥ śivam pṛcchad gaṅgomayoḥ siddhārthadaḥ
97 | devagaṇaguruḥ putraḥ śaktivīryyālokaśriyai // (1)
98 |
99 | 1 nihan pitu[tu]r ira bhaṭāra śiva / ri saṅ hyaṅ gaṇa / sĕmbah niṅ tanaya ra saṅhulun / riṅ bhaṭāra / hanta varahana tanaya ra saṅhulun / lamakane vruh ri kavijilan iṅ pañcadaivātmā / sakiṅ ndi pavijilan ira / ya ta varahana patik saṅhulun //
100 |
101 | 2 īśvara uvāca /
102 | anaku saṅ gaṇapati piṛṅvākna pavarah kami ri kita / ikaṅ śabda śūnya / sakeṅ oṃkāra mijil bindu / kadi ĕbun hana ry āgra niṅ kuśa / kasĕnvan ravi / mahniṅ kadi dhūpa / dīpta nira mābhrākarakāra / sakeṅ bindu matmahan pañcadaivata / brahmā / viṣṇu / rudra / kami / mvaṅ saṅ hyaṅ sadāśiva / maṅkanānaku / makapavijilan iṅ daivātmā //
103 |
104 | 3 gaṇapati uvāca /
105 | sĕmbah niṅ tanaya ra saṅhulun / hanta muvah varahana ri prakāśa niṅ bhuvana / lamakane vruha rānak rahadyan saṅhulun //
106 |
107 | 4 īśvara uvāca /
108 | anaku saṅ gaṇapati / maṅke piṛṅvākna pavarah kami / umajarakna ri katattvan iṅ bhuvana / sakeṅ pañcadaivātmā mijil pañcatanmātra / lvirnya / sakeṅ brahmā mijil gandha / sakeṅ viṣṇu mijil rasa / sakeṅ rudra mijil rūpa / sakeṅ kami mijil sparśa / sakeṅ saṅ hyaṅ sadāśiva mijil śabda / mvah sakeṅ śabda mijil ākāśa / kayeki rūpa nira ya / varṇṇa kadi śuddhasphaṭika / sakeṅ sparśa mijil vāyu / kayeki rūpa nira vī / śveta avarṇṇa / sakeṅ rūpa mijil teja / kayeki rūpa nira nī / varṇṇa śveta / baṅ / iṛṅ / sakeṅ rasa mijil āpah / kayeka rūpa nira o māye / kṛṣṇa varṇṇa nira / sakeṅ gandha mijil pṛthivī / kayeki rūpa nira oṃ / varṇṇa pīta / nakārākṣaranya / śāstra niṅ hurip oṃkāra / mvah anaku saṅ gaṇapati / sakeṅ pṛthivī mijil bhūmi / sakeṅ āpah mijil vvai / sakeṅ teja mijil ta ṅ āditya / candra / lintaṅ / sakeṅ vāyu mijil ta ṅ aṅin / sakeṅ ākāśa mijil svara / sakeṅ bhuvana mijil sthāvara / tṛṇa / taru / latā / gulma / tvaksāra / mvaṅ jaṅgama / paśu / pakṣī / mīna / aghnyā / maṅkana lvir niṅ bhuvana //
109 |
110 | 5 gaṇapati uvāca /
111 | sĕmbah niṅ tanaya ra saṅhulun / apan huvus kata māji sarvva sajñāna bhaṭāra ri katattvanikaṅ bhuvana / maṅke mvah varahana rānak bhaṭāra / lamakane vruh ri kavijilan iṅ manuṣya //
112 |
113 | 6 īśvara uvāca /
114 | anaku saṅ gaṇarāja / tan pahi kavijilan iṅ manuṣya / kalavan pavijilan iṅ deva / mvaṅ pavĕtvan iṅ bhuvana / apan ikaṅ manuṣya mijil sakeṅ bindu / mūla prathama niṅ oṃkāra / apa ta lvirnya / brahmā viṣṇu makāryya śarīra / ikaṅ kināryya pṛthivī mvaṅ āpah / rudra makāryya panon / ikaṅ kināryya teja / kami akāryyośvāsa / ikaṅ kināryya sparśa / saṅ hyaṅ sadāśivākāryya svara / ikaṅ kināryyākāśa / maṅkanānaku / lvir ikaṅ ātmā añjanma //
115 |
116 | 7 gaṇapati uvāca /
117 | sāmpun kagraha sapavarah bhaṭāra / ri kāṇḍa niṅ bhuvana mvaṅ manuṣya / maṅke mvah varaha rānak bhaṭāra / ri sthāna niṅ daivātmā riṅ śarīra / mvaṅ hana riṅ bhuvana //
118 |
119 | 8 īśvara uvāca / kaki anaku saṅ gaṇādhipa / maṅke piṛṅvākna pavarah kami ri kita / ri kahanan iṅ daivātmā riṅ śarīra / apan tuṅgal ikaṅ janma kalavan bhuvana / ya janma / ya bhuvana // apa ta lvirnyan / yapvan iṅ bhuvana brahmākayaṅan iṅ dakṣiṇa / rumakṣa bhūmi // viṣṇu akayaṅan iṅ uttara / rumakṣa jala // rudrākayaṅan iṅ paścima / rumakṣa sūryya / candra / lintaṅ // kami akayaṅan iṅ pūrvva / rumakṣa vāyu // saṅ hyaṅ sadāśivakayaṅan iṅ madhya / rumakṣākāśa // mvah yapvan iṅ janma / brahmā maṅasthāna riṅ mūlādhāra / maṅrakṣa rāga / ababahan riṅ iruṅ / maṅulahakĕn gandha / viṣṇu maṅasthāna riṅ nābhi / maṅrakṣa śarīra / ababahan riṅ jihvā / maṅulahakĕn rasa / rudra maṅasthāna riṅ hati / maṅrakṣa jāgra / ababahan riṅ tiṅal / maṅulahakĕn hiḍĕp / kami maṅasthāna riṅ kaṇṭha / maṅrakṣāturu / ababahan riṅ tutuk / maṅulahakĕn śabda / saṅ hyaṅ sadāśiva maṅasthāna riṅ jihvāgra / maṅrakṣa sarvvajñāna / ababahan riṅ karṇṇa / maṅulahakĕn svara // maṅkana lvir niṅ daivātmā riṅ śarīra mvah riṅ bhuvanāguṅ //
120 |
121 | 9 gaṇapati uvāca /
122 | sĕmbah niṅ tanaya ra saṅhulun / maṅke mvah hana varaha patik saṅhulun / ri patuṅgalanikaṅ sinĕṅgah mūlādhāra mvaṅ ikaṅ nābhi / hati / kaṇṭha / jihvāgra / lamakane vruha rānak bhaṭāra //
123 |
124 | 10 īśvara uvāca /
125 | anaku saṅ gaṇapati / maṅke den pahenak rumaṅvākna pavarah kami / ri katattvanikaṅ sinĕṅgah mūlādhāra / uṅgvanira ri pāntara niṅ pāyūpastha / varṇṇa kadi aruṇa / caturkoṇa padū pāt / ri jronya vĕntĕn skar trate lava 8 / ri jro niṅ skar trate hana maṇik varṇṇa kadi kilat / ri jro niṅ maṇik kadi kilat / hana oṃkāra / vit niṅ vāyu / anrus tkeṅ ṅuddha riṅ śivadvāra / sakeṅ śivadvārānrus tkeṅ nāsikā / sakeṅ nāsikānrus riṅ jihvāgra / amĕpĕk iṅ saptadvāra / pasalahanya haneṅ kaṇṭha / sakeṅ kaṇṭha masuk tkeṅ hati / amĕpĕk iṅ śarīra kabeh / maṅkana lvir niṅ mūlādhāra // luhur iṅ mūlādhāra ṅaran nābhi / mahlĕt rvavlas aṅguli dohnya / varṇṇa kadi skar trate lava 10 / jro niṅ skar trate hana kadi sūryya vavu mijil / ri jro niṅ kadi sūryya vavu mijil ṅa / amṛta / paṅgantuṅan iṅ usus mvaṅ paṅuritan / ri luhur iṅ nābhi / mahlĕt aṣṭāṅguli dohnya ṅa / hati / varṇṇa kadi skar tuñjuṅ lava 31 / liniput deniṅ agni / riṅ jro niṅ agni sūryya / riṅ jro niṅ sūryya candra / riṅ jro niṅ candra śukla varṇṇa kadi vintan / riṅ jro niṅ śukla hana prāṇavāyu / riṅ jro niṅ prāṇa prāṇaliṅga ṅa / riṅ luhur iṅ hati / mahlĕt rvavlas aṅguli dohnya ṅa / kaṇṭha / varṇṇa kadi skar tuñjuṅ śveta lava 10 / riṅ jro [niṅ] skar tuñjuṅ śveta hana kadi vintĕn / mvah riṅ luhur iṅ kaṇṭha / mahlĕt rva vlas aṅguli ṅa / jihvāgra / kadi tuñjuṅ kucup mañcavarṇṇa / riṅ jro niṅ tuñjuṅ kucup hana bindusāramaṇik / riṅ jro niṅ bindusāramaṇik hana śuddhasphaṭika / riṅ jro niṅ śuddhasphaṭika hana śūnya nirvvāṇa / maṅkana lvir niṅ pañcavarṇṇa ṅa //
126 |
127 | 11 gaṇapati uvāca /
128 | sĕmbah tanaya ra saṅhulun / atyanta pavarah bhaṭāra ri kami / maṅke tulusakna pavarah bhaṭāra / aṅapa denya umijilakĕn samajanma / ri kāla niṅ apa saṅgama / ya ta varahakna rānak bhātara //
129 |
130 | 12 īśvara uvāca /
131 | e anaku saṅ gaṇapati / aṅapa dentānaku / anĕṅgva hana janma ṅ amijilakĕn samajanma / dudū maṅkana kaki / kevala pinakasādhana kaṅ akāryya / vijil iṅ saṅgama sakeṅ rūpa sūkṣma / ya ta don y ātmā hana kaṅ śukla / varṇṇanya kadi maṇik śuddhasphaṭika / mijil sakeṅ aṅga pradhāna vinijilakĕn deniṅ oṃkāra / mvaṅ rūpa sama kalih tumūt kakadut mareṅ garbha niṅ ibunya bāṅ uṅvanya maprakṛti / iṅkana uṅgvanya mapiṇḍākṛti / apan ika savarṇṇa varṇṇa niṅ śuklaśvanita / kaliput deniṅ oṃkāra / matmahan sūkṣmarūpa / gave sakeṅ oṃkāra maṅlalampahakĕn //
132 |
133 | 13 lvir niṅ krama patmahanya / sa ulan matmahan vĕṛh / matmahan kadi mpĕhan kinlĕ varṇṇanya / tiga ṅ ulan taṅ mpĕhan lvir hantiga tuṅgal / varṇṇa rakta matmahan rah / ptaṅ ulan ikaṅ aṇḍa matmahan śivaliṅga / gorovoṅ mariṅ madhya kinahanan deniṅ oṃkāra mvaṅ sūkṣmarūpa / lima ṅ ulantaṅ śivaliṅga matmahan māyārekhā / nĕm ulan taṅ māyārekhā matmahan agni / pitu ṅ ulan ta ṅ agni matmahan kadi anak gaḍiṅ / ulu ṅ ulan ta ṅ anak gaḍiṅ mijil ta ṅ uśvāsa sakeṅ oṃkāra / paṛṅ / baluṅ / kuku / rambut / gnĕpva sapuluh ulan yoganya / tandva mijil sakeṅ garbha niṅ ibunya / maṅkana lvirnya kadi saṅ gaṇapati //
134 |
135 | 14 gaṇapati uvāca /
136 | sĕmbah tanaya ra saṅhulun / maṅke tulusakna varānugraha bhaṭāra / varahana rānak saṅhulun / syapāṅutip ikaṅ rareṅ garbha mvah katkeṅ tuhanya //
137 |
138 | 15 īśvara uvāca /
139 | oṃ / anaku saṅ gaṇādhipa / yapvan kitāpti kinavruha hayva saṅśayānaku / maṅke kami avaraha kita / ri katattvanikaṅ sinĕṅgah śivaliṅga / śiva iṅaranan oṃkāra / liṅga iṅaran śuklaśvanita / sama paket pañjahit śiva kalavan liṅga / mavor tan pavor / pinakoripnya sūkṣmarūpa / tka pva ri sapuluh ulanya śūnya maṅuripi / mvah ri kāla niṅ vijilnya nirvvāṇa maṅuripi / vruh pvānāmbat bapebu hilaṅ tikaṅ nirvvāṇa / mijil jīva maṅuripi / yapvan huvus iṅ atva hilaṅ tikaṅ jīva / mijil ātmā maṅuripi / ya ta sama kaorip ṅaranya //
140 |
141 | 16 gaṇapati uvāca /
142 | sĕmbah niṅ tanaya ra saṅhulun / hana varahana rānak bhaṭāra ri hilaṅ nikāneṅ urip / mariṅ hĕnti paranya / ya tika varaha patik bhaṭāra //
143 |
144 | 17 īśvara uvāca /
145 | udhuh anaku saṅ gaṇapati / atyanta mahābhāra patakvananta ri kami / aluhur ndatan pahiṅan / ajro ndatan katutugan / denta tumaknani guṇa / maṅke den enak pva kita ṅ rasanana / kami apavarahānaku / ilaṅ niṅ ātmā / mantuk mareṅ jīva / ilaṅ niṅ jīva / umantuk mareṅ nirvvāṇa / ilaṅ nikaṅ nirvvāṇa / mantuk mareṅ śūnya / ilaṅ niṅ śūnya / mantuk mareṅ sūkṣmarūpa / ilaṅ niṅ sūkṣmarūpa / umantuk mareṅ saṅ hyaṅ ṅamut mṅā / sthāna nira ri agra niṅ ākāśa / ilaṅ saṅ hyaṅ ṅamut mṅā / mantuk mareṅ sāri niṅ niṣkala //
146 |
147 | 18 gaṇapati uvāca /
148 | sĕmbah tanaya ra saṅhulun / kayan hupṭa rānak bhaṭārātañā / hĕnti ikaṅ iṅaranan agra niṅ ākāśa / sthāna nira saṅ hyaṅ ṅamut mṅā / hanta varaha patik bhaṭāra //
149 |
150 | 19 īśvara uvāca /
151 | udhu anaku kita saṅ gaṇapati / ikaṅ iṅaranan agra niṅ ākāśa riṅ liṅganāda / ya ta babahan tuṅgal ahinĕb / ṅaran babahan puruṣa / ya ta mārgga nira saṅ hyaṅ śivātma / mvah yapvan tka ri kapatyanta hanāmtu riṅ pusĕr kadi kukus rūpa nira / saṅ hyaṅ śivātmā sah pva sira sakiṅ pusĕr anuju mariṅ śivamaṇḍala / śivamaṇḍala ṅaran riṅ sukha tan pabalik duhkha / hayu tan pabalik hala / tan hana svabhāva nira tkerika / ya śivamaṇḍala ṅaranya / mvah hana saṅ hyaṅ pañcātmā ṅa / lvirnya / ātmā / parātmā / antarātmā / nirātmā / śūnyātmā / yeka tuṅgalakna mariṅ śivātmā / saṅ hyaṅ śivātmā amṅĕṅakana babahan iṅ inĕb / anuju mariṅ pāntara / varṇṇa nira kadi hmas linbur / ya ta dalan rahayu pahat / yekāra arah babahan ṅa / hayu simpaṅ yapvan tka ri patinta / hayva [tan] vava anaku / reh rahasya tmĕn ika //
152 |
153 | 20 gaṇapati uvāca /
154 | sĕmbah niṅ ndi tanaya ra saṅhulun / maṅke hanta varaha mvah / lamakane bantĕr kumavruha rānak bhaṭāra //
155 |
156 | 21 īśvara uvāca /
157 | oṃ / anaku saṅ gaṇapati / maṅke kami avarahe anaku / irikaṅ iṅaran saṅ hyaṅ tryātmā / muṅgv iṅ śloka padārthanya /
158 |
159 | śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛtam /
160 | triśivaṃ tripuruṣatvam aikātmya eva śūnyatā // (2) //
161 |
162 | anaku saṅ gaṇapati /
163 | nihan krama saṅ hyaṅ tryātmā / lvirnya / śvāsa / nihśvāsa / saṅyoga // śvāsa ṅa / ikaṅ vāyu miluhur / niśvāsa ṅa / ikaṅ vāyu misor / saṅyoga ṅa / ikaṅ vāyu kalih / piṇḍa nira katiga ya / tryātmā ṅaranira / triśiva sira / tripuruṣa sira / kunaṅ ikaṅ ekātmā / mahāśūnya sira / mapisan taṅ tigātmā atuṅgal / ya tekaṅ ātmā ṅaranira / mvah anaku saṅ gaṇapati hana inaranan saṅ hyaṅ upadeśa / lvirnya //
164 |
165 | pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ /
166 | tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // (3) //
167 |
168 | nihan taṅ ṣaḍaṅgayoga ṅaranira / kavruhanantānaku saṅ gaṇapati / lvirnya / pratyāhārayoga / dhyānayoga / prāṇāyāmayoga / dhāraṇayoga / tarkkayoga / samādhiyoga //
169 |
170 | indriyāṇīndriyārthebhyo viṣayebhyo hi yatnataḥ /
171 | śāntena manasoddhṛtya pratyāhāro nigadyate // (4) //
172 |
173 | pratyāhārayoga ṅaranya / ikaṅ sarvvendriya vinatĕk hayva vineh ri viṣayanya / kinĕmplī citta pahomālilaṅ yapvan enak pva hana hniṅnya / mari viṣayanya / yatika pratyāhārayoga ṅa //
174 |
175 | nirdvandvaṃ nirvikārañ ca nissaktam acalaṃ tathā /
176 | yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // (5) //
177 |
178 | dhyānayoga ṅaranya / ikaṅ ambĕk tan parvarvana tan vikārana / enak pva hnaṅ hniṅnya / nircañcala / umiḍĕṅ tan kāvaraṇan / ekacittānusmaraṇa pinakalakṣananya / yeka dhyānayoga ṅa //
179 |
180 | pidhāya sarvadvārāṇi vāyuṃ bahiḥ prayacchati /
181 | mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // (6) //
182 |
183 | prāṇāyāmayoga ṅaranya / tutupana ṅ dvara kabeh / mata / iruṅ / kapö / tutuk / ndan ikaṅ vāyu rumuhun ispĕn vĕtvakna haneṅ vunvunan / kunaṅ yapvan vuvus dāraka vineh mtu mareṅ iruṅ kalih / ndan pahalon ikaṅ vāyu / yeka prānāyāmayoga ṅa //
184 |
185 | oṃkāraṃ hṛdaye sthāpya tattvalīne śivātmakam /
186 | śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate // (7) //
187 |
188 | dhāraṇayoga ṅaranya / oṃkāra praṇava hana ri hṛdaya / ya teka dhāraṇān pgĕṅĕn ikaṅ niśvāsa / yapvan hilaṅ mari kaṛṅö kala niṅ yoga / yeka śūnyaśivātmakāvak bhaṭāra / yeka dhāraṇayoga ṅa //
189 |
190 | cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ /
191 | paramārthaṃ tu nihśabdaṃ tarkayogo vidhīyate // (8) //
192 |
193 | tarkkayoga ṅaranya / kadi ākāśa rakva saṅ hyaṅ paramārtha / ndatan hana kagatih / apan tan hana śabda iya / yeka liṅga niṅ paramārtha / palenanira sakeṅ avaṅavaṅ / tuhun paḍa nira ri malilaṅ / yeka tarkkayoga ṅa //
194 |
195 | nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham /
196 | nirāvaraṇaṃ niḥsādhyaṃ [yat] samādhis tan nigadyate // (9) //
197 |
198 | samādhiyoga ṅaranya / ikaṅ jñāna tan paṅupekṣa / tan paṅalpana / tan paṅakvan / tan hana kahyun iriya / tan hana sādhya nira / malilaṅ tan kāvaraṇan / yeka samādhiyoga ṅa //
199 |
200 | kāmbalanta? ca hṛnmule ?tiktā kṛṣṇā? dhruvaṃ bhavet /
201 | atikṛṣṇāntam? lokanāthaśivālayam // (10) //
202 |
203 | irikaṅ vit niṅ hati tṅah / hana ta hampru mahiṛṅ / riṅ tuṅtuṅ niṅ iṛṅnya / sira ta saṅ hyaṅ lokanātha ṅa / uṅgvanira bhaṭāra śiva //
204 |
205 | svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yah /
206 | līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // (11) //
207 |
208 | mataṅnyan saṅ dvija / ginave nira svaliṅga lavan ikaṅ paraliṅga / prihĕ avak sirān pagave / tan bheda hati niṅ vaneh hana pvekaṅ svaliṅga / sira ta kalīnan iṅ sarvvabhūta naṅ brahmādi / mataṅnyan pinralīnākĕn ira svaliṅga nira //
209 |
210 | ātmane svayam utpannaṃ svayam eva ca pūjitam /
211 | svaliṅgaṃ pūrvam utpannam ātmaliṅgaṃ procyate budhaiḥ // (12) //
212 |
213 | mataṅnyan inajarakĕn uṅgvan iṅ ātmā / prihavak sirān mijil / pūjānta sirān rumuhun / sira ta ātmaliṅga / an liṅ saṅ paṇḍita //
214 |
215 | śivaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
216 | ataḥ paratarāny astāni ātmaliṅgaṃ viśiṣyate // (13) //
217 |
218 | kaliṅanya / norāna kadi saṅ hyaṅ ātmaliṅga / sira juga tuṅgal viśeṣa / sahasra ikaṅ liṅga alah denira / apan sira viśeṣaliṅga //
219 |
220 | svarṇaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
221 | akṣiliṅgasahasrāṇi śivaliṅgān na tatsamam // (14) //
222 |
223 | ikaṅ liṅga mās sevu kvehnya / tan paḍa kalavan ikaṅ ātmaliṅga tuṅgal / yadyapi akṣiliṅga sevu kvehnya / tan sama kalavan śivaliṅga //
224 |
225 | tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam /
226 | liṅgodbhavam manaḥsthitaṃ śivaliṅgaṃ mahottamam // (15) //
227 |
228 | paranta sinaṅguh saṅ hyaṅ ātmaliṅga nihan ikaṅ oṃkāra mvaṅ tryakṣara / sira ta kavijilan iṅ liṅga muṅgv iṅ manah / sira śivaliṅga mahottama //
229 |
230 | apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
231 | śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // (16) //
232 |
233 | kunaṅ saṅ dvija riṅ vvai / uṅgvan i devatā nira / ṛṣi riṅ svargga / uṅgvan i devatā nira / yan riṅ loka riṅ arccaliṅga pratimāśilā / uṅgvan i devatā nira / kunaṅ yan sira saṅ vruha / saṅ hyaṅ ātmā sira devatā //
234 |
235 | paraliṅgāni ye kuryur ātmaliṅge vimohitāḥ /
236 | arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // (17) //
237 |
238 | hana pva sira saṅ sādhaka / gumavayakĕn paraliṅga / apuṅguṅ maṅarccana ṅaranya / amaṅgih pva sira phala kḍik //
239 |
240 | kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca /
241 | śarīrāyatane divye tatra sthāpyo maheśvaraḥ // (18) //
242 |
243 | ikaṅ paruparu / ya kamala ṅaranya / kaharan paryaṅan / putus niṅ sinĕṣgah divya / bhaṭāra śiva sira pratiṣṭhā ṅkāna //
244 |
245 | aṅguṣṭhamātro 'yaṃ sphaṭikābho maheśvaraḥ /
246 | śarīrāyatane divye tatra cintyo maheśvaraḥ // (19) //
247 |
248 | kunaṅ ikaṅ tikta sāṅguṣṭha pramāṇanya / prabhāva bhaṭāreśvara kadi sphaṭika / ikaṅ śarīra tulya paryyaṅan / i ṅkāna ta bhaṭārāṅĕnaṅĕn nityaśah //
249 |
250 | ? vicāragato te? ātmā tiktam evam udāhṛtam /
251 | saptadvīpapramāṇaś ca rājā bhavati vīryavān // (20) //
252 |
253 | ndan ikaṅ mapuṅguṅ mavāda jātinya / aanujaraknikaṅ tikta / madva tikaṅ tikta / sāṅguṣṭha göṅnya / hana paḍa lavan nūsa pitu / apan yeka saptadvīpa ṅaranya / maṅkana bhaṭāreśvara sira / mahaprabhāva tan vyāpaka / nahan liṅ niṅ mapuṅguṅ apan sinaṅguh madva saṅ paṇḍita //
254 |
255 | vāme bāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ /
256 | maheśvaras tu madhyastho ?viṣṇupi cetavuno? // (21) //
257 |
258 | kaliṅanya kahanan saṅ hyaṅ viṣṇu hana riṅ keriṅ saṅ hyaṅ brahmā / bhaṭara śiva sira muṅgvv iṅ madhya / saṅkṣepanya / brahmā viṣṇu maheśvara / avak bhaṭāra //
259 |
260 | iti saṅ hyaṅ liṅgodbhāva /
261 |
262 | aṃ vaṃ oṃ naṃ
263 | [yaṃ] aṃ maṃ ñaṃ
264 | śiṃ uṃ maṃ
265 | aṃ
266 | taṃ
267 |
268 | hṛdaye sūkṣmabhūtaṃ ca śivas tiṣṭhati nityataḥ /
269 | sūkṣmacitte vibhutvaṃ ca tato jñeyaḥ śivaḥ smṛtaḥ // (22) //
270 |
271 | maṅkana sūkṣma niṅ hati sūkṣma / umaṅguh ta bhaṭara śiva / kinavruhan ta ya deniṅ jñāna / katuturanira bhaṭāra śiva lanā //
272 |
273 | hṛdayasthaṃ sadāśivaṃ hṛdayānte guhyālayaṃ /
274 | śūnyātiśūnyaṃ cintyate paraṃ kaivalyam ucyate // (23) //
275 |
276 | riṅ hṛdaya kahanan bhaṭāra lanā / riṅ vkas niṅ hati / ya ta sinaṅguh guhyālaya ṅaranya / atyanta sūkṣmanya / śūnya niṅ śūnya / alit sakeṅ alit / ya paramakevalya niśreyasa / ṅaran / tan kahanan deniṅ sukhaduhkha //
277 |
278 | caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ /
279 | hṛdayapade nyastaṃ hi yajāmi satataṃ śivam // (24) //
280 |
281 | ṅkāna riṅ antahṛdaya kahanan bhaṭāra śiva / pūjānta sira satata makaśaraṇa saṅ hyaṅ caturdaśākṣara / kayeki lvirnya / saṃ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ // aṃ / uṃ / maṃ / oṃ // sira ta saṅ hyaṅ caturdaśākṣara / kaharan puṣpa sumĕkar / sugandha mavaṅi nirantara / ya ta pamūjānta nitya sadākāla //
282 |
283 | niṣkalāj jāyate nādo nādād bindusamudbhāvaḥ /
284 | bindoś candrasamudbhavaś candrād viśvaḥ punaḥ punaḥ // (25) //
285 |
286 | kaliṅanya ikaṅ niṣkalāmijilakĕn nāda / sakeṅ nāda ṅamijilakĕn bindu / sakeṅ bindu ṅamijilakĕn ardhacandra / sakeṅ ardhacandra ṅamijilakĕn viṣṇu maluyvaluy lakṣaṇanya / viṣṇu bhaṭāra saṅ hyaṅ praṇava / saṅ hyaṅ praṇava jātinya oṃkāra //
287 |
288 | candreṇa sahito viśvo yojitaḥ saha bindunā /
289 | nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā // (26) //
290 |
291 | ikaṅ viśva masaṅyoga lavan ardhacandra / mvaṅ bindu [lavan] nāda / ikaṅ praṇavārdhacandra mvaṅ bindunāda mapisan / matmahan oṃkāra vkasan //
292 |
293 | viśvah pralīyate candre candraś ca līyate bindau /
294 | binduś ca līyate nāda ity etat kramalakṣaṇam // (27) //
295 |
296 | ikaṅ viśvah umĕt riṅṅ ardhacandra / ikaṅṅ ardhacandra līna riṅ bindu / ikaṅ bindu ya ta umĕt riṅ nāda / nahan taṅ lakṣaṇa niṅ tattva // mvaṅ ikaṅ nāda mulih mariṅ niṣkala / niṣkala ṅaran māyātattva / pradhāna ika makolihan iṅ nāda // mvah ikaṅ niṅkala mulih mariṅ śūnyāntara / ikaṅ śūnyāntara mulih mari ṅ atyantaśūnya / makolihan iṅ niṣkala // mvah anaku saṅ gaṇapati / ikaṅ iṅaranan uutpatti sthiti pralīnan saṅ hyaṅ praṇava //
297 |
298 | śivād utpadyate cātmā ātmanah prakṛtis tataḥ /
299 | prakṛtes tu ravir jāto raveś cāgniś ca jāyate // (28) //
300 |
301 | ikaṅ iṃ / ya ta sinaṅguh śiva / sakeṅ śiva mtu ta ṅ ātmā / baṃ / sakeṅ ātmām mtu taṅ prakṛti / saṃ / sakeṅ prakṛti mtu ta ṅ āditya / taṃ / sakeṅ āditya mtu ta ṅ agni / aṃ / nahan ta ṅ utpatti saṅ hyaṅ pañcabrahma / iṃ / baṃ / saṃ / taṃ / aṃ / kramanya //
302 |
303 | prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā /
304 | ravim agniḥ śivaś cāgniṃ sthitir evaṃ nigadyate // (29) //
305 |
306 | ikaṅ saṃ rumuhun tattvanya / tumūt baṃ / tumūt taṃ / tumūt aṃ / tumūt iṃ // nihan sthiti saṅ hyaṅ pañcabrahma / saṃ / baṃ / taṃ / aṃ / iṃ / kramanya //
307 |
308 | agniś ca līyate bhānau bhānuś ca liyate prakṛtau /
309 | prakṛtir līyata ātmani śive cātmā pralīyate // (30) //
310 |
311 | ikaṅ aṃ / tumūt taṃ / tumūt saṃ / tumūt baṃ / tumūt iṃ / nahan pralīnanira saṅ hyaṅ pañcabrahma / aṃ / taṃ / saṃ / baṃ / iṃ / ya ta kramanya //
312 |
313 | candrātmanor dvayor yogo 'kāras samudāhṛtaḥ /
314 | ravyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ // (31) //
315 |
316 | ikanan saṃ lavan ikaṅ baṃ / ya ta matmahan akāra // ikanaṅ taṃ lavan ikaṅ aṃ / ya ta matmahan ukāra /
317 |
318 | iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca /
319 | ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // (32) //
320 |
321 | ikaṅ īśāna / iṃ / ya ta matmahan makāra / maṅkana ikaṅ pañcabrahma / matmahan tryakṣara / pasaṅyoga niṅ tryakṣara / ya ta matmahan ukāra / vyaktinya / ikaṅ a pinakamadhya / ikaṅ ma humuṅgv iṅ luhur / ikaṅ u muṅgv iṅ sor / maṅkana patmu niṅ tryakṣara / matmahan oṃkāra //
322 |
323 | ya va śi ma na cotpattiḥ śi va ma na ya ca sthitiḥ /
324 | na ma śi va ya līnaṃ tu pañcakṣaram iti smṛtam // (33) //
325 |
326 | yaṃ / vaṃ / śiṃ / maṃ / naṃ / utpatti saṅ hyaṅ pañcākṣara // śiṃ / vaṃ / maṃ / naṃ / yaṃ / sthiti saṅ hyaṅ pañcākṣara // naṃ / maṃ / śiṃ / vaṃ / yaṃ / pralīna saṅ hyaṅ pañcākṣara //
327 |
328 | prathamaṃ ca namo lopo akāraś copajāyate /
329 | dvitīyaṃ śivalopāś ca ukāraś caiva jāyate // (34) //
330 |
331 | ikanaṅ nama ya hilaṅakna / pasukakna riṅ akāra / tambeyan / kapiṅronya pasukakna taṅ śiva riṅ ukāra //
332 |
333 | tṛtīyam yakāralopo makāraś caiva jāyate /
334 | akārokāralopena okāraś ca nigadyate // (35) //
335 |
336 | kapiṅtlunya ikaṅ yakāra hilaṅakna / matmahan makāra / kunaṅ ikaṅ akāra lavan iikaṅ ukāra / ikaṅ hilaṅakna vehan atmahan bhaṭāra //
337 |
338 | makārasya vilopena ūrdhvaṃ caiva binduṃ nyaset /
339 | etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ // (36) //
340 |
341 | kaliṅanya / ikaṅ bhaṭāra hilaṅakna / ya ta matmahan bindu / luhur i okāra / nahan krama niṅ utpatti [sthiti] pralīna saṅ hyaṅ pañcabrahma mvaṅ pañcakṣara //
342 |
343 | makārāj jāyate 'kāra ukāro 'kārāditaḥ /
344 | utpattyartham idaṃ mantraṃ paramasvargakāraṇam // (37) //
345 |
346 | ikaṅ makāra karuhun / tumūt a / tumūt u / utpatti saṅ hyaṅ tryakṣara / maṃ / aṃ / uṃ / ya ta kramanya / svargakāraṇa sira //
347 |
348 | akāraś ca ukāraś ca makāraś ca tathaiva ca /
349 | sthitimantram idaṃ sarvaṃ paramasvargamayaṃ matam // (38) //
350 |
351 | ikaṅ a rumuhun / tumūt u / tumūt ma / sthiti saṅ hyaṅ tryakṣara / aṃ / uṃ / maṃ / ya ta krama nira svarga juga kāraṇa sira //
352 |
353 | ukāre līyate 'kāro hy akāre vā pralīyate /
354 | makāro pralīnam etat parasvarga udīryate // (39) //
355 |
356 | ikaṅ ukāra rumuhun / tumūt a / tumūt ma / pralīna saṅ hyaṅ tryakṣara / uṃ / aṃ / maṃ / svargga kāraṇa sira // kunaṅ ikaṅ u akāra / līna riṅ bindu ardhacandra / ikaṅ bhaṭāra / līna riṅ nāda / ikaṅ ṇāda śūnyāmṅanya / maṅkana kramanya / tka ati caturdaśākṣarapiṇḍa //
357 |
358 | idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham /
359 | bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // (40) //
360 |
361 | nihan saṅ hyaṅ bhedajñāna / varahakna ṅkv anaku / apan paramarahasyan sira / apan rinahasya niṅ bhuvana / apa ya / apan rahasya niṅ śarīra / yapvan kumavruha sira / tan kasandehakna / maṅguha śivapada hlĕm //
362 |
363 | sukhaṃ devaśarīratvaṃ nirvāṇaṃ sulabhaṃ caret /
364 | tad idaṃ janmarahasyam ādimadhyāvasānakam // (41) //
365 |
366 | kaliṅanya / ikaṅ kadadin devaśarīra / mvaṅ ikaṅ kamoktan / meman i ta ya pinaṅguh ika de saṅ paṇḍita / apan ikaṅ jñāna karahasyan iṅ janma / ādimadhyāvasānanya / niśśeṣa deṅku amarahakĕn ri kita / apan paramaviśeṣa dahat //
367 |
368 | labdhvā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah /
369 | dharmātmā vratasaṃpaṇṇo gurubhaktir vaśevacaḥ // (42) //
370 |
371 | kunaṅ ikaṅ śiṣya vnaṅ varahĕn ri saṅ hyaṅ bhedajñāna / śiṣya śraddhā riṅ dhana [/] jitendriya / tuvi mahyun ta ya ri kagavayan iṅ dharmma / kinahanan deniṅ brata / mvaṅ bhakti maguru kunaṅ / nahan ta lvirnya / ikaṅ yogya pajarakĕn ri saṅ hyaṅ bhedajñāna / ndya ta kramanya nihan //
372 |
373 | sakalaḥ kevalaśuddhas tryavastah puruṣah smṛtaḥ /
374 | pralinatvāc cittamokṣaḥ kathyate nirmalaḥ śivaḥ // (43) //
375 |
376 | katrīṇi lakṣaṇa niṅ saṅ puruṣa ri kalpasan / hanan sakala / hanan kevalaśuddha / hanan malīnatva / ya ta katuturakna sira n maṅkana // sakala ṅaranya makavak triguṇa sira // kevalaśuddha ṅaranya matiṅgal pamukti sira // malīnatva ṅaranya papasah mvaṅ nira triguṇa // manovijñānāvak nira / śuddha ṅaranya // pati niṅ manovijñāna / sake sira mari mamikalpa / yoga ṅaranya // śūnyākāra kevalya / tananāglĕhglĕh nira n pamukti / sira sinaṅguh nirmmala śiva //
377 |
378 | śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam /
379 | mano līnaṃ pariśuddhaṃ mukta eva prakīrtitaḥ // (44) //
380 |
381 | anantara sakerika / ri huvusnya enak hnĕṅhnĕṅ i manovijñāna nira / nirviṣaya śuddha tan vikalpa śūnya rūpa malilaṅ taṅ manah / yeka paramaśuddha ṅaranya / apan malilaṅ thĕr sūkṣma tan pahamĕṅan / ndan prihavakta lakṣaṇākna / saṅkṣepanya / ikaṅ jñāna śuddha vimala / saṅsipta niṅ kamokṣan / tananālvih sakeṅ manah śūnyākāra / vkasan ri līnanya / mukta ṅ kaivalya saṅ hyaṅ ātmā / ya ta sinaṅguh pūrvvāndhakoṭi ṅaranya / apan tan paṅṛmbha phalabhukti mvaṅ karmma / don iṅ nirvvāṇa sira mukta liṅ saṅ paṇḍita //
382 | ndya ta sādhana niṅ mamuktākĕn nihan / tiga viśeṣa sādhana saṅ puruṣa / mokṣacitta / prasiddha sādhana nira mukti / lvirnya / vairāgyāditraya // parārogya // dhyānāditraya // kunaṅ ikaṅ vairāgyāditraya / aṅadakakĕn bāhyavairāgya / paravairāgya / īśvarapraṇidhāna / bāhyavairāgya ṅa kaviratin / kaviratin ṅa saṅ viku vidagdha riṅ rāt // paravairāgya ṅa saṅ viku vītarāga / vītarāga ṅa saṅ viku tiniṅgal kasukhan // īśvarapraṇidhāna ṅa ayogapravṛtti / ayogapravṛtti ṅa saṅ viku lĕṅgaṅ ajapa //
383 | muvah dhyānāditraya ṅa aprāṇāyāma / adhāraṇa / asamādhi // aprāṇāyāma kuñcī rahasya ṅa anuṅgalakĕn niśvāsa // dhāraṇa ṅa praṇavajñānaikatā [/ praṇavajñānaikatā] ṅa panuṅgalan iṅ citta / samādhi ṅa nirvyāpārajñāna / nirvyāpārajñāna ṅa meṅati tutr tan kāvaraṇan // nahan ta sādhanānuṅ kapaṅgiha saṅ hyaṅ bhedajñāna //
384 |
385 | ?nāḍī-calana-mārgaś ca? punarbhāva iti smṛtaḥ /
386 | ?mārga-calana-nāḍī? muktāḥ paramakevalāḥ // (45) //
387 | sinā? jñānatrayaṃ jāgrat tathaiva calana-nāḍī? /
388 | jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhavet // (46) //
389 | sadāśivasya yo mārgah ?nāḍī-calana-saṃsmṛtaṃ /
390 | ?mārga-calana-nāḍī paramasya mi? saṃsmṛtaḥ // (47) //
391 |
392 | iti saṅ hyaṅ saṅ hyaṅ sadudbhrānti kamoktan / saṅ hyaṅ vyudbhrānti kapunarbhavān / ndan hana ta mantra parama pamgat ri sira / tryakṣara sahita krama nira / yapvan ātgĕg dentālumakṣaṇā ika / kapaṅguh saṅ hyaṅ sadudbhrānti / yapvan siṅsal saṅ hyaṅ vyudbhrānti katmu // kunaṅ akveh paratĕṅranya / tuṅgal pradhānākĕn / ndya ta lvirnya / yan maṅṛṅö kita śabda niṅ ardhacandra bibndu nāda / maṅke tka niṅ patinta / hayu ta kapalaṅ dentāṅgĕgĕ / kanistṛṣṇanta / saha sandhi sakramanya / kuñcī ri vit niṅ nāḍī ikaṅ inĕban mvaṅ ikaṅ sarvvadvāra / saha vāyu dhāraṇa / ya prāṇāyāma ṅa / sikĕp kanirjñānanta / hayva vyāpāra / yapvan ahenak denta / samaṅkana ta saṅ hyaṅ ātmā msat / makamārgga saṅ hyaṅ praṇava / anĕrus tkĕṅ dvādaśāṅgulasthāna / sira ta sinaṅguh niṣkala / paḍa bhaṭāra paramaśiva ika / msat pva sira sakeṅ rika / ya ta kamoktan ṅa //
393 |
394 | dvādaśāṅgulasaṃsthānād vimuktaḥ paramah śivah /
395 | śūnyam eva paraṃ khyātaṃ jñātavyo mokṣaś ca tataḥ // (48) //
396 |
397 | anantara ri huvus nirān mukta sakeṅ dvādaśāṅgulasthāna / sayogya ta saṅ hyaṅ ātmā matmahan paramaśivatattva / mari matmahan ātmā / apa ta lvir nirān maṅkana / śūnya kevala / ya malvi paramaśūnya / ya ta mataṅnyan kavruhakna kramanya de saṅ mahyun iṅ kamokṣan / nahan sādhanānuṅ kapaṅgiha saṅ hyaṅ mahajñāna //
398 |
399 | vimuktas tyaktasaṃsvano? na tiryagūrdhvagamanaḥ /
400 | nādhastādgamanaś cāpi viphalaḥ śūnyaḥ kevalaḥ // (49) //
401 |
402 | kunaṅ ikaṅ sandhi kasikĕpana kuñcī rahasya / saha praṇāyāma / makāvasāna ṅ kadhīrajñānān / hayva vyāpāra / apa mataṅnyan maṅkana / apan riṅ vavaṅis alā nira saṅ hyaṅ hurip sakeṅ śarīra / tan dadi tan pāvan / hiḍĕp nirmmala / tan siddha phalanya //
403 | nihan vaneh ulahakna saṅ sādhaka / yapvan apūjā aśīla sopacāra umaṛp vetan / athĕr agranāsika ta śivakaraṇa / aprāṇāyāma rumuhun / numlĕṅ ry agra niṅ iruṅ / mahavan ghrāṇa kanan / trusakna tkeṅ hati / hiḍĕpĕn bhaṭāra brahmā caturmukha / trinayana / caturbhuja / raktavarṇṇa / hiḍĕp pratiṣṭhā riṅ hati a / oṃ aṃ brahmaṇe namah / recaka ṅaranya //
404 | mvah vijilakĕn vāyunta śuddha / mahavaneṅ ghrāṇa / haneṅ hampru hiḍĕp bhaṭāra viṣṇu caturbhuja / trinayana / kṛṣṇavarṇṇa / hiḍĕp pratiṣṭhā riṅ hampru / oṃ uṃ viṣṇave namah / pūraka ṅaranya //
405 | mvah isĕp vāyunta hanĕṅ ghrāṇa kalih / pgĕṅ den asuve / tkākna riṅ pusuhpusuh / hiḍĕp bhaṭāra īśvara trinayana / caturbhuja / śvetavarṇṇa / ma / oṃ maṃ īśvarāya namah / kumbhaka ṅaranya / riṅ tlasnyan maṅkana / unyakĕn taṅ mantra caturdaśākṣara / praṇava // oṃ / saṅ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ / aṃ / uṃ / maṃ / oṃ // hayu humuṅ koccāranya / ri tlas iṅ maṅkana / laju sira abhasmabīja / sandana / iti prāṇāyāma saṅsipta pūjā ṅa //
406 | mvah tiṅkah iṅ viphala / catur pva ya kvehnya / ndya ta lvirnya nihan / nihspṛha / nirvvāṇa / niṣkala / nirāśraya // kunaṅ lvir niṅ pratyekanya / nihspṛha ṅa tan ana kasādhya nira / nirvvāṇa tan paśarīra / tan ana kasādhya // niṣkala ṅa pasamūhan iṅ sarvva taya / tan katuduhan / tan parūpa varṇṇa / tan pahamṅan / ṅkānoṅvan iṅ eikatva bhaṭāra mvaṅ ātmā / thĕr miśra riṅ avak bhaṭāra // nirāśraya ṅa sira ta luput iṅ sarvvajñāna maṅalpana / apan sira sāri nikaṅ niṣkala // maryya ṅa saṅ hyaṅ ātmā / apan sira tan pavastu / luput iṅ sarvvabhāva / nirlakṣaṇa / sira ta paramālaukika // maṅke mvah pva sira saṅ sādhaka yan maṅkana apan sira aṅambĕkakĕn riṅkah i vvaṅ sumaṅgraheṅ laukika / ri kāla niṅ hurip nira / marapvan kapaṅgiha sarasan iṅ lakṣaṇa riṅ viphala niṅ lakṣaṇa //
407 |
408 | laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānataḥ /
409 | paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // (50) //
410 |
411 | maṅkana ta saṅ paṇḍita / gumave sira laukika pūrvaka / ndya ta laukika ṅaranya / ikaṅ dīkṣāvidhividhānāglarakna riṅ loka / paścāt i vkasan pva ya magave ya ta sira paramakaivalyajñāna / ya paramapaṇḍita ṅa yan maṅkana // kna pva ya denira / lumakṣaṇākĕn ikaṅ caturviphala / vyakta kita maṅguh ikaṅ pada kamokṣan / niyata kita tan maluyeṅ janma mvah / ri denya tan pavastu / apan tan paliṅan ta ṅ amukti sukha maviśĕṣa // nihan sādhanānuṅ kapaṅgiha ikaṅ caturviphala / hayva vera apan rahasya tmĕn lĕkasi kapatiniki //
412 | jñāna lpas tan pahaṅĕnaṅĕnan / mokta kaivalya / nirdoṣa / sira puruṣa / kaivalya nirāśraya / aglĕṅ kamoktan saṅ sādhaka // kunaṅ yan aṛp adhava huripta / mamantrākna saṅ hyaṅ mantra aṃ riṅ nābhi / ah riṅ vunvunan // yan tka niṅ kapatinta ah riṅ nābhi / aṃ riṅ vunvunan / hayva korup hilahila dahat / kāṃ kāṃ kāṃ / a a ah / paramajñāna kamoktan sira / oṃ śūnya / jñāna lpas tan pahamṅan / rvavlas aṅgula doh nira sakeṅ śivaketa / śivaketa ṅa śivaliṅga / śivaliṅga ṅa rambut vinuhĕl //
413 | muvah paraṃ brahmā / aṃ ah // ika kavruhan vinikalpa riṅ hana lavan taya / kevala umiḍĕṅ nirākāra / aṃ śabdanya / lumrā riṅ śarīra / ṅūniveh riṅ navadvāra / śūnya rūpa ikaṅ śarīra vkasan / ya sūryyasmṛti ṅa yan maṅkana // ah vijil iṅ vāyu sakeṅ śarīra / candrarūpa ikaṅ śarīra yan maṅkana // ri mokṣahan iṅ vāyu riṅ śarīra / saumyālilaṅ ahniṅ ikaṅ śarīra vkasan / ya śāntacandra ṅa nismṛti yan maṅkana // muvah ri hana niṅ sūryyasmṛti mvaṅ candrasmṛti dadi taṅ praṇavajñāna / patmu nira saṅ hyaṅ paraṃbrahma lavan saṅ hyaṅ praṇavajñāna niyata ṅ dadyāken paṅjyotirūpa / ava sadākāla mahniṅ nirāvaraṇa / kadi teja niṅ maṇikmanta / sināravadhi aṅekadeśa / lumrā apadaṅ rahina sadā / sugandha ta sira tan gavegave / apan śuddha śivasmṛti ṅa // sira ta yan katon denta / iyakaṅ aṃ ah / sira sadya udbhrānti ṅaranya / sira paraṃbrahma bapa sira de bhaṭāra śiva / ṅuniveh ikaṅ jñāna / vruh tan pamikalpa / umiḍĕṅ nirākāra / ya tika sinaṅguh saṅ hyaṅ praṇavajñāna / sira ta bhaṭara bhaumaśiva / sira ta makasājñavaśīśvarī / mataṅnyan ikaṅ praṇavajñāna / tridevī ṅaranya vaneh / sira ta pinakaibu de bhaṭara śiva //
414 | tadrūpa eva putraka // kevela maṅkana ta rūpa bhaṭāra śiva / kadi rūpa bhaṭāra jyoti / maṅkana liṅ saṅ hyaṅ aji saṅsipta //
415 |
416 | okāre līyata ukāro akāraś ca pralīyate /
417 | makāro bindausaṃlīno bindur nāde pralīyate // (51) //
418 | nādaś ca līyate śūnye śūnyam evaṃ tu jāyate /
419 | śūnyāt parataram vāpi atyantaṃ śūnyalakṣaṇam // (52) //
420 | sakalaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam /
421 | paraṃ niṣkalaṃ śūnyaṃ ca ūrdhvātyūrdhvo 'tiśūnyakaḥ // (53) //
422 |
423 | 1 iti saṅ hyaṅ praṇavajñāna / kamokṣan //
424 |
425 | saṅ hyaṅ umāpati
426 | praṇavaśrīdevī oṃ
427 | śrīdevī sarasvatī
428 |
429 | 2 kaśūnyatān sira paramaśiva / dvādaśāṅgulasthāna sira / haṅsa kāraṇa praṇava / sadāśiva karyya niṅ haṅsa / īśvara brahmā viṣṇu vyakti niṅ praṇavajñāna kamokṣan //
430 |
431 | 3 atiśūnya atyantaśūnyabhaumaśiva
432 | niṣkalaśūnyaoṃ śūnyāntara kaṇṭhamūlaoṃ
433 | sakalaniṣkala śūnya vakṣas
434 | sakala ma nābhisthāna
435 | a
436 | u
437 |
438 | 4 nihan kalĕpasanira saṅ hyaṅ śiva / ya ta kavruhakna kahananira / saṅ hyaṅ śiva sira muṅguh ri netra / akuniṅ kadi mas sinaṅhilaṅ varṇṇanira / sira ta pinakātmā niṅ panon / sira saṅ hyaṅ pramāṇa sira muṅguh ri tuṅtuṅ iṅ iruṅ / kalavan agra niṅ jihvā / varṇṇa nira bhiru / sira ta pinakātmā niṅ tutur// saṅ hyaṅ jñāna muṅguh riṅ boṅkol iṅ papusuh / varṇa nira putih tan pamala / sira ta pinakadevātmā niṅ meṅĕt / muvah yapvan hana tṅĕran iṅ kapatin / tuṅgalakna saṅ hyaṅ śiva kalavan saṅ hyaṅ pramāṇa / mvaṅ saṅ hyaṅ jñāna / maṅkana dalanira saṅ hyaṅ śiva //
439 |
440 | 5 mvah yan katkan iṅ kapatin / aja tan karasanana luṅa nira / saṅ hyaṅ śivātmā sah sakiṅ śarīra / aja veha dalanana babahan saṅa / ndya ta ṅaran babahan saṅa / riṅ luhur 7 / riṅ sor 2 / kaṇiṣṭha dalan ika ṅa // yan adalan riṅ śivadvāra madhya ṅa // kunaṅ ikaṅ mārga uttama / dalanira saṅ hyaṅ śivātmā / riṅ tuṅtuṅ iṅ śabda / sĕla niṅ hiḍĕp ṅa riṅ kaktĕg / yan tka riṅ kalpasan / aja ṅaṅĕn śarīra devek / mvaṅ anak rabi mvah kasukhan / ikaṅ tiga atmah siji / ya ta tūtakna mārgga tuṅtuṅ niṅ śabda / sla niṅ hiḍĕp // iti kalpasan saṅ bhujaṅgaśiva / hayva vera rahasya dahat / tan siddha phalanya //
441 |
442 | 6 nihan saṅ hyaṅ paramopadeśa / kāla niṅ tan hana bhuvana / tan hana avaṅavaṅ uvuṅuvuṅ / tan ana śūnyanirvāṇa / tan ana ṅ jñāna / tan ana ṅ viśeṣa / tan ana ika kabeh / kaṅ vantĕn samana paṅeran / avak paramasukha / tan sukha deniṅ śūnya / tan avak śūnya / tan sukha deniṅ nirvvāṇa / tan avak nirvvāṇa / tan sukha deniṅ jñana / tan avak jñana / tan sukha deniṅ viśesa / tan avak viśesa / kevala paramasuka tāvak nira / tan pāntara / tan madhya / tan parūpa / tan pavarṇṇa / tan pasana / leṅit tan kna vinuvus / tan sukha deniṅ śabda / tan pāvak śabda / tan sukha deniṅ hiḍĕp / tan avak hiḍĕp / kevala sukha acintya śarīra // sakeṅ sukha acintya mijil Ṣaṅ hyaṅ jñānaviśeṣa / tan kneṅ sarvvahīna / apan māvak jñāna / tan kaviśeṣan / apan māvak viśeṣa / tan kneṅ śūnya / apan māvak śūnya / tan keneṅ nirvvāṇa / apan māvak nirvvāṇa / tan keneṅ sarasa niṅ bhuvana / apan māvak bhuvana / tan kneṅ sarvvasūkṣma / apan māvak sūkṣma // maṅkana saṅ hyaṅ jñānaviśeṣa / inaranan saṅ hyaṅ jagatkāraṇa //
443 |
444 | 7 maṅke saṅ hyaṅ jagatkāraṇa / ahyun tumona ri avakirāganal / amuktya ri śarīra nira / sakalaniṣkala / hetunyanakaryya paraspara / paras ṅa sakala / para ṅa niṣkala / ndya ta lvirnyan / makaryya sira śūnya pinakasthāna niṅ klir nira / tan kavruhana deniṅ pakaryya nira / ri huvus i saṅ hyaṅ jagatkāraṇa / makasthāna riṅ śūnya mijil ta ṅ kāryya nira / ndya ta lvirnya / mijil karihinikaṅ nirvvāṇa / sakeṅ nirvvāṇa mijil oṅkāraśuddha / sakeṅ oṅkāraśuddha amutĕr svara mijil bindupraṇa śuddhasphaṭikavarṇṇa / i jronya mesi nādaprāṇa jñānaśuddha / rūpa kadi pupul iṅ āditya candra lintaṅ / dīptanya / maṅkana binduprāṇa / nādaprāṇa mijil sakeṅ oṃkāraśuddha //
445 |
446 | 8 mvah saṅ hyaṅ oṃkāraśuddha praṇavajñāna ṅa mijilakĕn mantra veda japa pinakaśarīra niṅ para / para ṅa manuṣya ikaṅ kināryya bindupraṇa / ndya ta lvirnya / ikaṅ mijil karihin binduprāṇa pinakakaras / nādaprāṇa pinkatanah / mijil akṣara / ndya ta lvirnya / ka kha ga gha ṅa / matmahan gtih // sakeṅ ka kha ga gha ṅa mijil ca cha ja jha ña / matmahan dagiṅ / makĕmpĕl kadi daṅanan iṅ kris / sakeṅ ca cha ja jha ña mijil ṭa ṭha ḍa ḍha ṇa / matmahan gātra niṅ kulit // sakeṅ ṭa ṭha ḍa ḍha ṇa mijil ta tha da dha na / matmahan gātra niṅ hodod / sakeṅ ta tha da dha na mijil pa pha ba bha ma / [matmahan gātra niṅ asthi // sakeṅ pa pha ba bha ma mijil] ya / ra / la / va / matmahan gātra niṅ sumsum // sakeṅ ya ra la va mijil śa ṣa sa ha / matmahan huntĕk / maṅkana tmahan iṅ ekākṣara / kadi śivaliṅga rūpanya //
447 |
448 | 9 sakiṅ ekākṣara mijil tiktākṣara / ndya ta lvirnya / a ā matmahan śirah / i ī matmahan rahi / u ū matmahan caṅkĕm / ṛ ḥ matmahan mata / ḷ ḹ matmahan iruṅ / e ai matmahan taliṅa / o au matmahan kaṇṭha mvaṅ gulu / mvah paṅracahan iṅ akṣara iṅ sor // ka matĕmah caṇṭik / kha matmah mūlādhāra / ga / matmah babokoṅan / gha matmah pāyu / ṅa matmah upastha kontol // ca matmah pupu mvaṅ jĕjĕṅku / cha matmah vtis mvaṅ viluta / ja matmah pahoglag mvaṅ bhujāpāda / jha matmah tlapakan / Ña matmah jariji mvaṅ bulu puhun kuku / mvaṅ vahikaṅ riṅ madhya // ṭa matmah nabhi / ṭha matmah uṅsilan / ḍa matmah dalĕm iṅ guhya / ḍha matmah limpa / ṇa matmah paṅuritan // ta matmah lamuṅsir / tha matmah hulur / da matmah adonadon / dha matmah jajariṅan / na matmah hati // pa matmah susu / pha matmah vaḷkaṅ / ba matmah tutud / bha matmah matmah bāhu hasta nakha / ma matmah paparu // ya matmah kaṇṭha / ra matmah tālu / la matmah hilat / va matmah caṇṭik // śa matmah lambe luhur mvaṅ pipi / Ṣa matmah jihvāgra / sa matĕmah lambe sor mvaṅ vhaṅ / ha matmah hati nāḍī mvaṅ suratādhikaphala (?) tkeṅ bulu rambut / maṅkana lvir iṅ matmahan para / pakāryya nira saṅ hyaṅ oṃkāraśuddhapraṇavajñāna //
449 |
450 | 10 ri huvus iṅ matmah para / saṅ hyaṅ jagatkāraṇa / mvah sira makaryyātmā mijil sakeṅ śarīra nira / maṅasthānākĕn iṅ para / ndyā ta lvirnia / brāhma maṅasthāna riṅ mūlādhāra / pīta varṇṇa nira / rumakṣa gtih // viṣṇu maṅasthāna riṅ nābhi / krṣṇa varṇṇa nira / rumakṣa dagiṅ // rudra maṅasthāna riṅ hati / rakta varṇa nira / rumakṣa kulit // iśvara maṅasthāna riṅ kaṇṭha / śveta varṇṇa nira / rumakṣa hodod // sadāśiva maṅasthāna riṅ jihvāgra / śuddhasphaṭika varṇṇa nira / rumakṣa baluṅ bulu rambut / maṅkana lvir niṅ ātmā maṅasthāna riṅ para //
451 |
452 | 11 mvah sakeṅ ātmā mijil pañcadaśendrīya / sakeṅ daśendrīya mijil taṅ pañcahoma / lavan pañcakatīrtha / ikaṅ mūlādhāra matmah bindu śuddhasphaṭika varṇṇa / sumĕṅka taṅ bindu / mareṅ bhuvanaśarīra / amārgga mareṅ nabhi / matmahan śiva ikaṅ bindu / saken śiva matmahan manuṣya / maṅkana lvir ni mavalya mānuṣa / iti bhuvanaśarīra / śāstra nira liṅ saṅ mahā //
453 |
454 | 12 nihan kamalacakra ṅa / vit niṅ pusuhpusuh ṅa nīlakaṇṭha / nīlakaṇṭha ṅa tutud / gavikā ṅa nīlavarṇṇa nira jro niṅ tutud // lambikā ṅa kulut iṅ tudtud // daśamīsara ṅa vit niṅ kaṇṭha // dhryāgaulaṣṭhā ṅa vumakiṅ hilat // sahasradala ṅa utĕk // saṅ hyaṅ nādaprakāśa ṅa keśa // saṅ hyaṅ niṣkala ṅa bindu tuṅtuṅ iṅ rambut // iti tantramahāpada ṅa sṭhāna niṅ rahasya / deniṅ jñana / saṅka niṅ karĕp ira / bheda niṅ hidĕp / lavan patuṅgalan iṅ rahasya rinahasya // rājā viśesa riṅ hati / pamnĕr saṅ hyaṅ suparṇni / kaṅ atuṅgu kaḍatvan bhaṭārī sarasvatī / hara niṅ kaḍaton otvat sajalaṅ kurupu tṅah iṅ hati / hisi niṅ kaḍaton voṅ jāti //
455 |
456 | 13 nihan mantraviśeṣa ṅa pañcākṣara / lvirnya / namah śivāya / ka / namah stuti niṅ hulun mariṅ śivāya // śi ṅa śivatattva / vā ṅa sadāśivatattva / ya ṅa paramaśivatattva / hetunya nikaṅ pañcākṣara linĕvih deniṅ saṅ brāhmana bhujaṅga / śaiva sogata / saṅ mandasakĕn tattva mvaṅ brata / śāstra / mvaṅ tryakṣara ṅa aṃ uṃ maṃ // ka / aṃ ṅa śivayoga / śivamantra / śivatattva // uṃ ṅa sadāśivayoga / sadāśivapūjā / sadāśivatattva // maṃ ṅa paramaśivayoga / paramaśivajapa / paramaśivatattva // ca tryakṣara vaneh aṃ ah hrīh // aṃ ṅa śiva / ah ṅa sadāśiva / hrīh ṅa paramaśiva // makveh yan vuvusan / ikaṅ śāstra vaṅsit / nahan mantrākna //
457 |
458 | 14 ca mantra pañcākṣara / tryakṣara yan mantrākna riṅ bhasma / mvah riṅ toya karonya dadi pavitra / mvaṅ panulak sarvvaroga / sarvvamala / sarvva upadrava / sarvvaduṣṭa / sarvāstra // yeka kaṅ pinratiṣṭhā riṅ sarvvaliṅga / tananāṅḷvihi muvah haneṅ sira / ca / taṅ vījakṣara / tgĕs iṅ śāstra mūlākṣara ṅa / ha / kaliṅanya ikaṅ ginave śāstra ha cetana mvaṅ acetana / yeka tgĕs iṅ ekatva / tgĕs iṅ patĕmu niṅ tutur lupa / tgĕs iṅ oṃkāra avor lavan vit // ka / paramaśiva ikaṅ śāstra ha pinaropo sira //
459 |
460 | 15 muvah saṅ hyaṅ jāva duk haneṅ śarīra sukha / iku heliṅakĕn / lamun sira sah sakeṅ śarira / śarira den pun sukha / depun paḍa sukha nipun / tka nira lavan luṅa nira / naṅiṅ sāmpun viveka de nira ṅulati / ? dera haiñcĕ haiñcekī ? / tgĕse norāneṅ avakira / iku kaiñcainanā pavkas hiṅsun ri sira / śiva / sadāśiva / paramaśiva // śivātmā matmahan mata kiva // sadāśivātma matmahan mata tṅĕn // paramaśivātmā pandĕlĕṅ kabeh //
461 |
462 | 16 mvah yan amārgga riṅ lalaṭa dadi bhujaṅgādi // yan amārgga riṅ soca dadi kṣatriya // yan amārgga riṅ iruṅ dadi tumĕṅguṅ // yan amārga riṅ karṇṇa dadi sira dmaṅ // yan amārgga riṅ tutuk dadi pacahtaṇḍa // yan amārgga riṅ prāṇavāyu [ / / /] / [yan] amārgga riṅ śivadvāra dadi ratu hañākravṛtti / juga sāri niṅ tiga ri hanakan iṅ netra uṅgvanya // ya huripiṅ voṅ sajagat / ya saṅ manon / ya sāri niṅ tiga ṅa / sirāṅolah sajagat ri yava mvaṅ riṅ jro / ya saṅ manon sira ṅa / surup iṅ rāditya ulan / ya saṅ manon hurip iṅ damar mvaṅ pati niṅ darma / giṅsire riṅ untĕk muvah riṅ sumsum // ya ika tgĕs iṅ bubukṣah? mvaṅ gagakakiṅ? riṅ rādity gnahe // yan riṅ śarīra saṅ bubukṣah? riṅ mata kiva / saṅ gagakakiṅ? riṅ mata tṅĕn / ḷr śiva kaṅ iṅintarakĕn prāṇa / ikaṅ iṅaran śivātmā / sadāśiva aṅintarakĕn vāyu / ikaṅ iṅaranan śuddhātmā / paramaśiva aṅintarakĕn hurip / ikaṅ iṅaranan jivātmā // śivah mūlih riṅ sadaśiva \\ paramaśiva mulih mariṅ sadāśiva // sira ta iṅaranan tan parūpavarṇṇa / ikaṅ aṅilaṅakĕn ri sira // mvah yan katkan iṅ patinta / aja lali samaṅkana //
463 |
464 | 17 muvah yoganidrā ṅa kramanyānḷṅ nāsikāgra / pinakasādhananta sūkṣmajñāna / yapvan mahenak dhyānanira / ikaṅ arip mata hilaṅ / ṅuniveh ikaṅ manah viparīta hilaṅ / sma / vkasnyāvak manaravaṅ / kapaṅguh taṅ jñānaviśeṣa / vnaṅ manona śvaśarīranta sakeṅ kahananira / apan pinakapada kamokṣan //
465 |
466 | 18 muvah yan kita vnaṅ tumiṅgalana riṅ mahāpraṇava / tanana bheda niṅ śarīra lavan bhuvanatraya / kaliṅanya / ika saṅ hyaṅ mahāpraṇava / bhuvanātmaka yapvan hana pamsatira sakeṅ bhuvana / sira ta paramārdhānareśvarī / sira ta uṅgvan saṅ hyaṅ ātmā maṅguh kapadamokṣan / ya saṅ hyaṅ niṣkala bindu ṅaranira // mantroccāraṇa / virahita sira / yakārabīja nira kayogīśvaran / sira hiṅan iṅ amaṅguh kanirāśrayan / enak pva denta maṅavruhi sira / tanana sarvvapāpa i sira / tan paka nira / tan ahaṛp / tan almĕh / tan bhedākĕn ikaṅ ṅa hala mvaṅ hayu / ri vruh ira pāntara niṅ tutur lupa / vnaṅ tan maṅipi kita / saṅ vruh iṅ yoganidrā / apan māvak tutur prakaśa //
467 |
468 | 19 nihan sandhyatsayā / denikaṅ cetana mvaṅ acetana / lvirnya / ikaṅ śubhāśubhāvak iṅ acetana / ṅuniveh ikaṅ sarvvendriya / lupanĕn saviṣayanya / muvah kāryya niṅ tutur / ikaṅ śūnya niśreyasa / avak iṅ cetana prakāśa / sma / nimna tayā / kapaṅguh kanirājñānān de niṅ jñānaviśeṣa / apan ikaṅ kanirājñānān kapaṅguhan iṅ kapadamokṣan / sira ta mantuk iṅ śivapada ṅaranira / sma / iti praṇavaṭīkā antopadeśa //
469 |
470 | jaḥkāre pṛthivī jñeyā taḥkāra āpah saṃsthitāḥ /
471 | kiḥkāre ca mahāteja uṃkāre vāyuṃ saṃnyaset // (54)
472 | phaṭkārākāśasaṃyukto mahāpātakanāśāya /
473 | pañcāṇḍaṃ japed yo vidvān śivalokam avāpnuyāt // (55)
474 |
475 | ndya ta ya / jah / tah / kih / uṃ / phat \\ iti saṅ hyaṅ pañcakāṇḍa / japākna śivadhyāna / mahāpātaka vināśa denya \\ 0 \\ aṃ ah japākna piṅ 16 / śivadhyāna / nirmmala phalanya // yan paramaśivadhyāna / mokṣa phalanya // yan mahyun iṅ riṅ pusaṅgara rudradhyāna // yan mahyun niṅ kasvastyan iṅ rāt / mahādevadhyāna // yan mahyun sakārryanta siddha / śaṅkaradhyāna // yan mahyun kasihana deniṅ janma / hyuṅ kunaṅ / īśvaradhyāna / aṃ atmabījākṣara // ah śūnyatābīja / mahā saṅyoga sira // hayva cavuṅ // iti saṅ hyaṅ mahājapa / paramarahasya sira // 0 //
476 | muvah kadgarāvaṇa ṅa / oṃ ha ka śa ma la va ra yaṃ uṃ // ardhanārīśvara kahiḍĕpanya / nyāsanya pradakṣiṇākrama / andĕlakna riṅ padmahṛdaya / mvah riṅ vidikvidik / tan katama niṅ sarvvasañjāta phalanya / mvaṅ luput iṅ sarvvavighna // nihan nyāsākna anuṣṭhāna saṅ hyaṅ mṛtyuñjaya / oṃ riṅ śivadvāra / aṃ riṅ vaktra / kaṃ riṅ kaṇṭha / ah riṅ antarhṛdaya / aṃ riṅ nābhi / tkeṅ pada kalih / sambuṅ iṅ saṅ hyaṅ daśākṣaramantra // oṃ auṃ ha ka śa ma loa va ra ya m uṃ / namo namah svāhā / sīkadhī padāntanyāsa // smah / mantra muvah oṃ maṃ sah vauṣaṭ / mṛtyuñjayāya namah svāhā vaṣaṭ //
477 |
478 |
479 | ṃṛtyuñjayasya devasya yo nāmāny abhikīrtayet /
480 | dīrghāyuṣam avāpnoti saṅgrāmavijayī bhavet // (56)
481 |
482 | hayva cavuh / adomraṇa denira tlas // 0 // nihan paṅlukatan gaṇapati / vnaṅ aṅge midĕr / śa / ampel gaḍiṅ rajah gaṇa / taṅan kiva ṅagĕm cakra / taṅan tṅĕn ṅagĕm gadā / duluranya bantĕn / ajuman putih kuniṅ / sucī asoroh mahivak pithik putih jambul / toyane mavadah saṅku tmagā / skar sudhāmala saha prasasantun / arthanya 1100 / samsam dona katima / rajahan ika lĕbonakna riṅ saṅku / ri huvusa pinūjā tivakakna riṅ gnahiṅ kamraṇan // ma //
483 |
484 | oṃ // gaṇapaṭiṃ śivāputraṃ bhuktaṃ tu vaidhatarpaṇam /
485 | bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam // (57)
486 | sarvaviṣavināśanaṃ ? kāladṛṅga dṛṅgīpatyam ? /
487 | parāni rogāṇi mūrcchantaṃ triviṣṭapopajīvanam // (58)
488 | gaṅgomayoḥ siddhārthadaṃ devagaṇaguruṃ putram /
489 | śaktivīryālokaśriyai jayanti lābhānugraham // (59)
490 |
491 | oṃ siddhir astu / [ganapata]ye namaḥ svāhā /
492 |
493 | tlas / makveh paṅrakṣanya / vnaṅ aṅge ya niṅ griṅ grubug / yadin griṅ tatumpur muvah kamraṇan / riṅ hĕmpĕlan / yvadin karusakan deniṅ sato / vnaṅ iki tivakakna //
494 |
495 | (60)
496 |
497 | oṃ ghmuṃ gaṇapataye namaḥ
498 | oṃ sarasvatyai namaḥ /
499 | oṃ siddhir astu / tad astu / astu //
500 | oṃ dīrghāyuṣaṃ sukhaśriyā / darśanāt tava vṛddhiśriyā //
501 |
502 | hayva veh voṅ vaneh amaca / yan tan jāti śuśrūṣā / nirmmala malilaṅ manahnya / yan amaca ndan aśuci rumuhun / maṅda trus śuci dalĕṅ ri heṅ //
503 |
504 | [iti gaṇapatitattva samāpta]
505 |
506 |
507 |
508 |
509 |
510 |
511 |
512 |
--------------------------------------------------------------------------------
/cltk_json/gretil__san-hyan-mahajnana__javanese.json:
--------------------------------------------------------------------------------
1 | {"originalTitle": " San Hyan Mahajnana ", "language": "javanese", "text": {"0": "San Hyan Mahajnana", "1": "Based on the edition by Sudarshana Devi Singhal:", "2": "Tattwajnana and Mahajnana (two Kawi philosophical texts).", "3": "Delhi : International Academy of Indian Culture, 1962.", "4": "(Satapitaka Series, 23; Dvipantara-Pitaka, 6)", "5": "Input by Andrea Acri (2006-2007)", "6": "CHARACTER REPLACEMENTS (for better searchability):", "7": "- Old Javanese \u1e25 has been converted to h and", "8": "- Small Letter Eng (\"ng\"-digraph; Unicode: \u014b) has been converted to \u1e45", "9": "This electronic text has NOT BEEN PROOFREAD.", "10": "Please send corrections to a.acri@let.leidenuniv.nl", "11": "THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!", "12": "COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.", "13": "Text converted to Unicode (UTF-8).", "14": "(This file is to be used with a UTF-8 font and your browser's VIEW configuration", "15": "set to UTF-8.)", "16": "description: multibyte sequence:", "17": "long a \u0101", "18": "long A \u0100", "19": "long i \u012b", "20": "long I \u012a", "21": "long u \u016b", "22": "long U \u016a", "23": "vocalic r \u1e5b", "24": "vocalic R \u1e5a", "25": "long vocalic r \u1e5d", "26": "vocalic l \u1e37", "27": "long vocalic l \u1e39", "28": "velar n \u1e45", "29": "velar N \u1e44", "30": "palatal n \u00f1", "31": "palatal N \u00d1", "32": "retroflex t \u1e6d", "33": "retroflex T \u1e6c", "34": "retroflex d \u1e0d", "35": "retroflex D \u1e0c", "36": "retroflex n \u1e47", "37": "retroflex N \u1e46", "38": "palatal s \u015b", "39": "palatal S \u015a", "40": "retroflex s \u1e63", "41": "retroflex S \u1e62", "42": "anusvara \u1e43", "43": "visarga \u1e25", "44": "e breve \u0115", "45": "o dieresis \u00f6", "46": "Unless indicated otherwise, accents have been dropped in order", "47": "to facilitate word search.", "48": "For a comprehensive list of GRETIL encodings and formats see:", "49": "http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf", "50": "and", "51": "http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf", "52": "Sa\u1e45 Hya\u1e45 Mah\u0101j\u00f1\u0101na", "53": "Avighna\u1e43 astu", "54": "ri s\u1e0d\u0115\u1e45 sa\u1e45 kum\u0101ra ma\u1e45aji ri bha\u1e6dara guru / tuma\u1e45\u0101k\u0115n sa\u1e45 hya\u1e45 mah\u0101j\u00f1\u0101na / man\u0115mbah ta sira ri bha\u1e6dara / li\u1e45 nira / o\u1e43 namah \u015biw\u0101ya / ri tlas nira man\u0115mbah / ujar ta sira / li\u1e45 nira //", "55": "vy\u0101pto hi sarvvabh\u0101ve\u1e63u \u015bar\u012bre 'smin \u015bar\u012bri\u1e47\u0101m /", "56": "k\u0101yena manas\u0101 \u015bubha\u1e43 tasmai may\u0101 samud\u0101h\u1e5btam // 1", "57": "s\u0101j\u00f1\u0101 bha\u1e6dara / k\u1e63antavyakna hiki\u1e45 pan\u0115mbah r\u0101nak bha\u1e6dara / mva\u1e45 katattvan sa\u1e45 hya\u1e45 lyabi\u1e45 r\u0101t kabeh / pnuh ri\u1e45 jagat / mva\u1e45 sy\u0101vak ni\u1e45 \u0101tm\u0101 n\u0101tha / kahanan bha\u1e6dara / apan ma\u1e45kana pva kadivvyan bha\u1e6dara / ya ta mata\u1e45nyan pan\u0115mbah \u1e45hulun hya\u1e45 mami / k\u0101ra\u1e47a ni\u1e45 hulun sum\u0115mbah ri p\u0101duk\u0101 hya\u1e45 mami / ike\u1e45 awak ni\u1e45 hulun / henak\u0101gran bhakti ri\u1e45 bha\u1e6dara / mva\u1e45 vuvus ni\u1e45 hulun rahayu / lavan enak amb\u0115k rahayv anak hya\u1e45 mami //", "58": "ki\u1e43 nu supta\u1e43 \u015bar\u012bre 'smin ki\u1e43 nu j\u0101garti j\u0101grate /", "59": "ki\u1e43 nu gata\u1e43 da\u015badi\u015bi ki\u1e43 nu jarati j\u012bryyati // 2", "60": "s\u0101j\u00f1\u0101 hya\u1e45 mami / aparan teki maturu \u1e45ke\u1e45 \u015bar\u012bra / aparan teki mata\u1e45hi wih / mva\u1e45 aparan teki mahas \u1e45ke\u1e45 \u015bar\u012bra / lavan paran teki masyuh \u1e45ke\u1e45 avak / ma\u1e45kana takvan sa\u1e45 kum\u0101ra ri\u1e45 bha\u1e6dara / deva uv\u0101ca / sumahur bha\u1e6dara / li\u1e45 nira //", "61": "da\u015bendriy\u0101\u1e47i supt\u0101ni v\u0101yuragni\u015b ca j\u0101g\u1e5bta\u1e25 /", "62": "mano da\u015badi\u015bi gata\u1e43 p\u1e5bthivyambun\u012b j\u012bryyata\u1e25 // 3", "63": "he kamu\u1e45 kum\u0101ra / anu\u1e45 sina\u1e45guh maturu / ika\u1e45 da\u015bendriya / ika\u1e45 mata\u1e45hi / v\u0101yu lavan teja / ya sina\u1e45guh pa\u00f1c\u0101v\u0101yu \u1e45aranya // lvirnya / pr\u0101\u1e47a / ap\u0101na / sam\u0101na / ud\u0101na / vy\u0101na / ika sina\u1e45guh teja prabh\u0101va / s\u016bb ni\u1e45 \u015bar\u012bra / ya tek\u0101ma\u1e45\u0115naha ri\u1e45 avak / ika\u1e45 mahas ri\u1e45 da\u015bade\u015ba / manah bhr\u0101nt\u0101vaknya / pinakasah\u0101ya ni\u1e45 ma\u1e45hipi / ika\u1e45 masyuh / lmah lavan vvayika / kady a\u1e45gan i\u1e45 hari\u1e45\u0115t prav\u1e5bttinya //", "64": "ek\u0101 bh\u0101ryy\u0101 traya\u1e25 putr\u0101 dve hale da\u015ba dhenava\u1e25 /", "65": "suk\u1e63metre mama vasatir yyo vetti sa ravi\u1e43 vrajet // 4", "66": "hana y\u0101nakbi tu\u1e45gal / anak ta ya tlu / hana ta gala rva\u1e45 siki / lavan \u1e37mbu sapuluh / u\u1e45gvanya t\u1e45ah ni\u1e45 savah / an pva muvah ri\u1e45 t\u0101nakbi tu\u1e45gal m\u0101nak tlu / mva\u1e45 hika\u1e45 gala rva\u1e45 lavan ika\u1e45 \u1e37mbu sapuluh / mvah hika savah kahananya / ya teka tka ri pada bha\u1e6dara \u015biva / sa\u1e45 vruh irika / ya tum\u0115mvak\u0115ni sa\u1e45 pinakasv\u0101m\u012b ni\u1e45 r\u0101t kabeh //", "67": "bh\u0101ryy\u0101 vyakta\u1e43 gu\u1e47\u0101\u1e25 putr\u0101 mano buddhi\u015b ca dve hale /", "68": "drenava\u015b cendriy\u0101\u1e47yeva h\u1e5bdaya\u1e43 k\u1e63etram ucyate // 5", "69": "ika\u1e45 pradh\u0101na / ya sina\u1e45guh anakbi tu\u1e45gal / ika\u1e45 trigu\u1e47a / ya sina\u1e45guh anak tlu / apan mijil sake\u1e45 pradh\u0101na ya / ika\u1e45 buddhi manah / ya sina\u1e45guh gala rva\u1e45 siki / sina\u1e45guh \u1e37mbu sapuluh / ika\u1e45 da\u015bendriya / ya sina\u1e45guh savah / ika\u1e45 vit ni\u1e45 ati / mva\u1e45 pusuhpusuh / ika ta kabeh kavruhan de sa\u1e45 mahyun kalpasan //", "70": "m\u0101tara\u1e43 pitara\u1e43 hatv\u0101 dvau harau dvau ca br\u0101hma\u1e47au /", "71": "sa r\u0101\u1e63\u1e6dra\u1e43 nagara\u1e43 hatv\u0101 rudralokam av\u0101pnuy\u0101t // 6", "72": "bapanta mva\u1e45 hibunta / sira patyananta / mva\u1e45 mali\u1e45 rva / mva\u1e45 br\u0101hma\u1e47a rva / ptyananta teka / tlas pjah pva bapanta mva\u1e45 hibunta / mva\u1e45 hika\u1e45 mali\u1e45 rva / lavan ika\u1e45 br\u0101hma\u1e47a rva / mva\u1e45 ka\u1e0datvan lavan var\u1e47\u1e47a mami / kapa\u1e45guh ta\u1e45 rudraloka denta / ma\u1e45kana li\u1e45 bha\u1e6dara //", "73": "m\u0101tara\u1e43 prak\u1e5bti\u1e43 vidy\u0101t puru\u1e63a\u1e43 ca pitara\u1e43 vidu\u1e25 /", "74": "dharmmo 'dharmma\u015b ca dvau harau buddhir mmana\u015b ca br\u0101hma\u1e47au // 7", "75": "sa\u1e45 prak\u1e5bti sira sina\u1e45guh ibu / sa\u1e45 puru\u1e63a sira sina\u1e45guh bapa / dharmm\u0101dharmma ika sina\u1e45guh mali\u1e45 rva / ika\u1e45 buddhi manah sina\u1e45guh br\u0101hma\u1e47a rva //", "76": "da\u015bendriy\u0101\u1e47i r\u0101\u1e63\u1e6dra\u1e43 hi \u015bar\u012bra\u1e43 nagara\u1e43 tath\u0101 /", "77": "\u0101tman\u0101 tu hatv\u0101 sarvva rudralokam av\u0101pnuy\u0101t // 8", "78": "ya sina\u1e45guh ka\u1e0datvan / ika\u1e45 da\u015bendriya / ya sina\u1e45guh vanva / ika\u1e45 \u015bar\u012bra / ika ta kabeh patyanakna / patyanakna \u1e45aranya / ti\u1e45galakna kali\u1e45an ika / s\u0101mpun pva kava\u015ba kabeh kati\u1e45gal / m\u0101ti kali\u1e45anya / kapa\u1e45guh ta\u1e45 rudraloka denta //", "79": "\u0101k\u0101\u015be j\u0101yate pu\u1e63pa\u1e43 nady\u0101\u1e43 jvalati p\u0101vaka\u1e25 /", "80": "m\u1e5bdup\u1e5b\u1e63\u1e6dh\u0101ni k\u016brmm\u0101\u1e47\u0101\u1e43 r\u0101trau ca j\u0101yate ravi\u1e25 // 9", "81": "hana kamba\u1e45 i\u1e45 \u0101k\u0101\u015ba / havann apuy dumilah ri da\u1e37m vvay / hana ya pasmap\u0115s gigirnya / hana t\u0101ditya mtu ri\u1e45 v\u1e45i / ika ta kavruhana de sa\u1e45 mahyun kalpasan //", "82": "ka \u0101k\u0101\u015ba\u015b ca ki\u1e43 pu\u1e63pa\u1e43 k\u0101 nad\u012b ko hi p\u0101vaka\u1e25 /", "83": "k\u016brmmap\u1e5b\u1e63\u1e6dh\u0101ni k\u0101nyeva k\u0101 r\u0101tri\u1e25 ko ravis tath\u0101 // 10", "84": "aparan teka sina\u1e45guh bha\u1e6dara \u0101k\u0101\u015ba / aparan teka sina\u1e45guh kamba\u1e45 vih / aparan teka sina\u1e45guh lvah / aparan sina\u1e45guh apuy ri da\u1e37m vvay / aparan ta sina\u1e45guh pasmap\u0115s gigirnya / aparan ta sina\u1e45guh v\u1e45i \u1e45aranya vih / aparan sina\u1e45guh \u0101ditya ri\u1e45 v\u1e45i //", "85": "sva\u1e43 \u015bar\u012bra\u1e43 mana\u1e25 pu\u1e63pa\u1e43 o\u1e43k\u0101ra\u1e25 p\u0101vaka\u1e25 sm\u1e5bta\u1e25 /", "86": "da\u015bendriy\u0101\u1e47i k\u016brmm\u0101\u015b ca sarvv\u0101 n\u0101\u1e0dyo nadya\u1e25 sm\u1e5bt\u0101\u1e25 // 11", "87": "ika\u1e45 \u015bar\u012bra / ya \u0101k\u0101\u015ba \u1e45aranya / sa\u1e45 hya\u1e45 manah sira kamba\u1e45 / sa\u1e45 hya\u1e45 o\u1e43k\u0101ra sira apuy / ri da\u1e37m vvay / ika\u1e45 da\u015bendriya / yeka pasmap\u0115s gigirnya / ika\u1e45 lvah \u1e45aranya / n\u0101\u1e0di otvat ika //", "88": "r\u0101tri\u015b ca prak\u1e5btir j\u00f1ey\u0101 ravi\u015b ca puru\u1e63as tath\u0101 /", "89": "\u0101tmaj\u00f1\u0101na\u1e43 tu vij\u00f1\u0101ya mucyate n\u0101tra sa\u1e43\u015baya\u1e25 // 12", "90": "sa\u1e45 pradh\u0101na sira v\u1e45i / sa\u1e45 puru\u1e63a sir\u0101ditya mtu ri\u1e45 v\u1e45i / sa\u1e45 hya\u1e45 \u0101tm\u0101 sira sina\u1e45guh j\u00f1\u0101na / vruh pva vva\u1e45 irika kabeh / tan sandeh\u0101kna mulih mari\u1e45 pada bha\u1e6dara //", "91": "skandho r\u0101tri\u015b ca vij\u00f1eya\u015b cak\u1e63u\u015b ca v\u0101 ravis tath\u0101 /", "92": "manoj\u00f1\u0101na\u1e43 tu vij\u00f1\u0101ya sa mucyate vai janmana\u1e25 // 13", "93": "sina\u1e45guh v\u1e45i \u1e45aranya vaneh / ika\u1e45 \u015bar\u012bra pa\u00f1camah\u0101bh\u016bta / ravi \u1e45aranya / ika\u1e45 da\u015bendriya / sina\u1e45guh j\u00f1\u0101n\u0101tm\u0101 / sira ta luput i\u1e45 janmasa\u1e45s\u0101ra //", "94": "mano buddhir aha\u1e45k\u0101ro v\u0101yubhi\u1e25 pa\u00f1cabhi\u1e25 saha /", "95": "pr\u0101\u1e47\u0101\u1e63\u1e6dau sarvvabh\u016bt\u0101n\u0101\u1e43 \u015bar\u012bra\u1e43 s\u016bk\u1e63mam ucyate // 14", "96": "hana ta manah / buddhi / aha\u1e45k\u0101ra / hana ta pa\u00f1c\u0101v\u0101yu \u1e45aranya vaneh / lvirnya / pr\u0101\u1e47a / ap\u0101na / sam\u0101na / ud\u0101na / vy\u0101na / lima bhedanya //pr\u0101\u1e47\u0101\u1e63\u1e6dau sarvvabh\u016bt\u0101n\u0101m // ika ta kabeh vvalu pi\u1e47\u1e0danya / pinakapr\u0101\u1e47a ni\u1e45 bh\u016bta kabeh /\u015bar\u012bra\u1e43 s\u016bk\u1e63mam ucyate // ya sina\u1e45guh s\u016bk\u1e63ma\u015bar\u012bra \u1e45aranya vaneh //", "97": "ratha indriy\u0101\u1e47\u012bty ukta\u1e25 puru\u1e63a\u015b caiva s\u0101rathi\u1e25 /", "98": "dharmm\u0101dharmmau ?tath\u0101 dhar\u0101 panth\u0101\u1e25? prak\u1e5btir ucyate // 15", "99": "ratha \u1e45aranya / ika\u1e45 da\u015bendriya / puru\u1e63a sira s\u0101rathi / ika\u1e45 dharmm\u0101dharmma / pinakatatali / sa\u1e45 pradh\u0101na sira pinak\u0101vak //", "100": "\u015baka\u1e6da\u1e43 vi\u1e63\u1e47ur ityukta\u1e43 v\u1e5b\u1e63abho v\u0101 pit\u0101maha\u1e25 /", "101": "\u012b\u015bvara\u1e25 s\u0101rathir j\u00f1eyo j\u012bva\u1e25 \u015baka\u1e6dasy\u0101ntare // 16", "102": "sa\u1e45 hya\u1e45 vi\u1e63\u1e47u pinakaratha / sa\u1e45 hya\u1e45 brahm\u0101 pinakav\u1e5b\u1e63abha / sa\u1e45 hya\u1e45 \u012b\u015bvara sira pinakas\u0101rathi / bha\u1e6d\u0101ra \u015biva sira umu\u1e45guh ri t\u1e45ah ni\u1e45 ratha / sira pinakaj\u012bva nika kabeh //", "103": "s\u0101rddh\u0101\u1e45gulis tribhuvane ma\u1e47\u1e0dalamadhyas\u0101ra\u1e25 /", "104": "tasmin sthita\u1e43 tribhuvane pratyak\u1e63ac\u016btabimbam //", "105": "te\u1e63u triko\u1e47a\u1e43 parama\u1e43 pravic\u0101ryya yukta\u1e43 /", "106": "?bhagnibhajesth\u0101na pado ca habhamade\u015ba? // 17", "107": "i t\u1e45ah nika\u1e45 tribhuvanama\u1e47\u1e0dala / hana ta brahm\u0101bhuvana / mva\u1e45 vi\u1e63\u1e47ubhuvana / lavan rudrabhuvana / pratyak\u1e63a c\u016btabimba / kadi pva lvirnya / i t\u1e45ah nika\u1e45 c\u016btabimba / hana ta triko\u1e47a ma\u1e45kana / kahananira bha\u1e6dara \u015biva / lavan ika\u1e45 padma numu\u1e45guh ri p\u0101ntara ni\u1e45 susu mva\u1e45 \u1e45alih / sina\u1e45guh brahm\u0101bhuvana / mva\u1e45 vi\u1e63\u1e47ubhuvana ya tata hum\u0101piti\u1e45 ka\u1e45 rudrabhuvana / sira t\u0101\u1e45\u0115na\u1e45\u0115nta / yan ahyun lpasa / hayva kolik vih / apan sira sina\u1e45guh para\u1e45 brahmade\u015ba / hana amuhara prihati //", "108": "bindau ca vedya\u1e43 nanu c\u0101\u1e63\u1e6dayuktam", "109": "a\u1e45gu\u1e63\u1e6dham\u0101tram adhikaprabh\u0101vam /", "110": "?padman\u0101pu\u1e63pucitta \u012b\u015bvare ko", "111": "sadya\u1e25 rasurupa\u1e43 \u015bivamabhya\u1e43 masy\u0101t? // 18", "112": "hana ta vinta \u1e45aranya / ampuh s\u0101\u1e45gu\u1e63\u1e6dha g\u00f6\u1e45nya / umu\u1e45gu prade\u015ba ni\u1e45 hati / prasiddha ya sina\u1e45guh k\u0101\u1e63\u1e6dai\u015bvaryyan \u1e45aranya / i t\u1e45ah ni\u1e45 ampruh / \u1e45k\u0101na ta u\u1e45gvan bha\u1e6dare\u015bvara / sira ta p\u016bj\u0101k\u0115nta / i k\u0101l\u0101nta m\u016bj\u0101hanta \u1e63a\u1e0dvar\u1e47\u1e47a / o\u1e43 sa ba ta a i / nahan ta li\u1e45anta / athav\u0101 / o\u1e43 namah \u015biv\u0101ya / nahan ta\u1e45 \u1e63a\u1e0dak\u1e63ara \u1e45aranya / lvir ni\u1e45 \u1e63a\u1e0dvar\u1e47\u1e47a ika / sira ta pam\u016bj\u0101nta / huvus pva nik\u0101m\u016bj\u0101 / uma\u1e45\u0115na\u1e45\u0115n bha\u1e6dara \u015biva / an vvy\u0101pake\u1e45 r\u0101t / alila\u1e45 tar kne\u1e45 g\u1e37\u1e45 //", "113": "tripada\u1e43 pu\u1e47\u1e0dar\u012bkasya h\u1e5bdi m\u016ble ka\u1e47\u1e6dhe matam /", "114": "sarv\u0101 n\u0101\u1e0d\u012b\u1e25 sam\u0101h\u1e5btya ra\u015bma yo hi harer iva // 19", "115": "hana ta padma umu\u1e45guh ri hati / lavan ri\u1e45 pus\u0115r / mva\u1e45 ri\u1e45 gulu / tiga kvehnya / atyanta ri s\u016bk\u1e63ma ya / i ruhur vitnya / sumu\u1e45sa\u1e45 i sor skarnya //sarvv\u0101 n\u0101\u1e0d\u012bh sam\u0101h\u1e5btya / ika\u1e45 padma ya ta \u1e45 \u0101\u015braya nika\u1e45 n\u0101\u1e0d\u012b kabeh / vitnya li\u1e45anya tejanya kadi teja ni\u1e45 \u0101ditya //", "116": "kamala\u1e43 yaddh\u1e5bdi m\u016ble tikta\u1e43 k\u1e5b\u1e63\u1e47a\u1e43 bh\u1e5b\u015ba\u1e43 bhavet /", "117": "atik\u1e5b\u1e63\u1e47a\u1e43 ca k\u1e5b\u1e63\u1e47\u0101ndha\u1e43 ?lokan\u0101tha\u1e25 \u015biv\u0101laya\u1e25? // 20", "118": "hana ta kamala \u1e45aranya / pusuhpusuh / ya ta mu\u1e45guh ri vit ni\u1e45 hati / hana ta k\u1e5b\u1e63\u1e47a \u1e45aranya / ya sina\u1e45guh tikta / hana ta atik\u1e5b\u1e63\u1e47a \u1e45aranya / ika ta kabeh / paramaloka \u1e45aranya / kahanan bha\u1e6dara \u015biva / sira ta kabhaktyan de sa\u1e45 yog\u012b\u015bvara //", "119": "svali\u1e45ga\u1e43 parali\u1e45ga\u1e43 v\u0101 svayam eva karoti ya\u1e25 /", "120": "l\u012byate sarvvabh\u016bt\u0101n\u0101\u1e43 svali\u1e45ge l\u012byate dvija\u1e25 // 21", "121": "hana ta svali\u1e45ga \u1e45aranya / mva\u1e45 parali\u1e45ga / sa\u1e45k\u1e63epanya / rva ika\u1e45 li\u1e45ga / ika dumeh pva\u1e45 vruha gumave b\u0101hyali\u1e45ga / ika\u1e45 parali\u1e45ga / yeka svali\u1e45ga \u1e45aranya kali\u1e45an i\u1e45 sarvvabh\u016bta / vuvus\u0115nta teka\u1e45 svali\u1e45ga anaku sa\u1e45 kum\u0101ra //", "122": "\u0101tmani svayam utpanna\u1e43 svali\u1e45gam iti codyate /", "123": "svali\u1e45ga\u1e43 p\u016brvvam utpanna\u1e43 parali\u1e45ga\u1e43 procyate budhai\u1e25 // 22", "124": "ika dumeh kita vruha ri \u0101tmanta vih / anu\u1e45 sama sarvvaj\u00f1\u0101 ya sina\u1e45guh \u0101tmali\u1e45ga \u1e45aranya / ri denya ike\u1e45 \u0101tmali\u1e45ga / ya tika vyakta kinavruhan rumuhun / kamna\u1e45 kita vruha ri\u1e45 b\u0101hyali\u1e45ga / si manayak\u0115n ika\u1e45 svali\u1e45ga / ya ta kavruhana kamu\u1e45 kum\u0101ra //", "125": "\u015bivali\u1e45gasahasra\u1e43 tu \u0101tmali\u1e45g\u0101n na tatsamam /", "126": "ata\u1e25 paratara\u1e43 n\u0101sti \u0101tmali\u1e45ga\u1e43 vi\u015bi\u1e63yate // 23", "127": "ika\u1e45 b\u0101hyali\u1e45ga / lvirnya parhya\u1e45an / pr\u0101s\u0101da yadyan sevu kvehnya / ika ta kabeh pa\u1e0da ya kalavan \u0101tmali\u1e45ga / taham pih / tan pa\u1e0da ika / a\u1e45hi\u1e45 \u0101tmali\u1e45ga juga \u1e37vih sa\u1e45ka ri\u1e45 li\u1e45ga kabeh //", "128": "ratnali\u1e45gasahasr\u0101\u1e47i \u015bivali\u1e45g\u0101n na tatsamam /", "129": "ak\u1e63ili\u1e45gasahasr\u0101\u1e47i \u0101tmali\u1e45g\u0101n na tatsamam // 24", "130": "sevu ta kveha nika\u1e45 ratnali\u1e45ga / pa\u1e0daha ta kadivyan lavan \u015bivali\u1e45ga tu\u1e45gal / ak\u1e63ili\u1e45ga sevu / pa\u1e0daha ta kadivyan lavan \u0101tmali\u1e45ga tu\u1e45gal / nihan vaneh //", "131": "tryak\u1e63ara\u1e43 ca pada\u1e43 yuktam o\u1e45k\u0101ra\u1e25 samud\u0101h\u1e5bta\u1e25 /", "132": "li\u1e45godbhava\u1e43 manas ti\u1e63\u1e6dhec chivali\u1e45ga\u1e43 mahottamam // 25", "133": "sira sa\u1e45 hya\u1e45 tryak\u1e63ara / mva\u1e45 pada tlu / hana brahm\u0101pada / mva\u1e45 vi\u1e63\u1e47upada / mva\u1e45 rudrapada / sira sina\u1e45guh o\u1e43k\u0101ra \u1e45aranira / hana ta manah mapag\u0115h / mak\u0101\u015braya bha\u1e6dara \u015biva / li\u1e45gar\u016bpa / ya teka \u015bivali\u1e45ga \u1e45aranya / tan pa\u1e0da ika / nihan vaneh kocapanya de sa\u1e45 vruh //", "134": "apsu devo dvij\u0101t\u012bn\u0101m \u1e5b\u1e63\u012b\u1e47\u0101\u1e43 divi devat\u0101 /", "135": "\u015bil\u0101kha\u1e47\u1e0da\u1e43 ca lok\u0101n\u0101\u1e43 mun\u012bn\u0101m \u0101tmaiva devat\u0101 // 26", "136": "li\u1e45 sa\u1e45 vat\u0115k br\u0101hma\u1e47a / ri\u1e45 t\u012brttha k\u0101dhik\u0101ran bha\u1e6dara / li\u1e45 sa\u1e45 vat\u0115k \u1e5b\u1e63i / ri\u1e45 \u0101k\u0101\u015ba k\u0101dhik\u0101ran bha\u1e6dara / ri\u1e45 loka pva ya / ri\u1e45 vatu / ri\u1e45 kayu / lavan li\u1e45ir pratim\u0101 k\u0101dhik\u0101ran bha\u1e6dara / kuna\u1e45 ri sa\u1e45 vat\u0115k yog\u012b / ri sa\u1e45 hya\u1e45 \u0101tm\u0101 k\u0101dhik\u0101ran bha\u1e6dara //", "137": "? puru\u1e63yap\u1e5btena\u1e43tasa\u1e43 sa\u1e43k\u0101lasa\u1e43khyam uttamam /", "138": "? puru\u1e63yasyantaripuha\u1e43 ? sa\u1e43s\u0101ra\u015b ca car\u0101cara\u1e25 // 27", "139": "hana sa\u1e45 k\u0101laj\u00f1\u0101na \u1e45aranya / vruhnya ri kagiva\u1e45 sa\u1e45 puru\u1e63a / yeka sa\u1e45 k\u0101laj\u00f1\u0101na \u1e45aranya / nimitta ni\u1e45 man\u0115mvak\u0115n / hana ta aj\u00f1\u0101na hum\u0101dhik\u0101r\u0101k\u0115n kasa\u1e45s\u0101ran sa\u1e45 puru\u1e63a / an pavalivali ri\u1e45 janmaloka / m\u0101y\u0101 kajanmasa\u1e45s\u0101ra \u1e45aranya / nimitta ni\u1e45 ma\u1e45guhak\u0115n punarjjanma ni\u1e45 hulun / li\u1e45 bha\u1e6dara //", "140": "parali\u1e45g\u0101ni yo 'rccayed \u0101tmali\u1e45ge sa mohit\u0101\u1e25 /", "141": "arccayanti ca ye m\u016brkkh\u0101\u1e25 phala\u1e43 ki\u1e43cit pr\u0101pnuyus te // 28", "142": "hna vva\u1e45 mag\u1e37m am\u016bj\u0101 ri\u1e45 b\u0101hyali\u1e45ga / nd\u0101tan vruh ya ri\u1e45 \u0101tmali\u1e45ga / ika ta vva\u1e45 ma\u1e45kana / yeka m\u016brkkha pam\u016bj\u0101 \u1e45aranya / ma\u1e0dala ya dipun kapa\u1e45gihanya / yadyapin ak\u1e0dik\u1e0dik atovi ma\u1e0dala ta ya //", "143": "sak\u1e5bt smaranti m\u0101\u1e43 kecit \u015bata\u1e43 smaranti m\u0101\u1e43 pare /", "144": "nitya\u1e43 smaranti m\u0101manye para\u1e43 tatk\u0101ryyam ete\u1e63\u0101m // 29", "145": "hana ta vva\u1e45 huma\u1e45\u0115na\u1e45\u0115n aku pisan / hana ta vva\u1e45 huma\u1e45\u0115na\u1e45\u0115n aku pi\u1e45 \u015bata / hana ta vva\u1e45 huma\u1e45\u0115na\u1e45\u0115n aku satata / nitya\u015bah ya tan kahila\u1e45any\u0101rttha / mana\u1e45guh pinakatuturnya / uttamak\u0101ryyanya \u1e37vih ya //", "146": "yug\u0101nta\u1e25 svapna ityukto yug\u0101nto dak\u1e63i\u1e47\u0101yanam /", "147": "t\u016bryyam eva su\u1e63upta\u1e43 ca uttara\u1e43 j\u0101grad ucyate // 30", "148": "hana ta svapnapada \u1e45aranya / ya sina\u1e45guh yug\u0101nta / dak\u1e63i\u1e47\u0101yana \u1e45aranya / hana ta j\u0101grapada \u1e45aranya / ya sina\u1e45guh uttar\u0101ya\u1e47a \u1e45aranya / hana ta su\u1e63uptapada \u1e45aranya / ya sina\u1e45guh t\u016bryyapada \u1e45aranya //", "149": "tripada\u1e43 pu\u1e47\u1e0dar\u012bkasya pada\u1e43 svapnasya dak\u1e63i\u1e47e /", "150": "pada\u1e43 j\u0101grad ida\u1e43 v\u0101me su\u1e63upta\u1e43 sth\u0101na eva ca // 31", "151": "hana ta padma tiga kvehnya / lor kidul ri t\u1e45ah sth\u0101nanya / svapnapada ika\u1e45 padma kidul / j\u0101grapada ika\u1e45 padma lor / su\u1e63uptapada ika\u1e45 padma i t\u1e45ah //jal\u0101\u015brayasam\u0101yuktam /namas te 'stu me vandanam // ika\u1e45 padma ri t\u1e45ah ya tumi\u1e47\u1e0dihi ruhur / ika\u1e45 padma kidul mva\u1e45 ika\u1e45 padma lor / yeka \u1e45aran bh\u016bmivarddhana (?) kadi tal\u0101gama sat (?) //", "152": "\u016brdhva\u1e43 bisa\u1e43 pram\u0101\u1e47ena tripram\u0101\u1e47ena v\u0101 vidu\u1e25 /", "153": "trya\u1e45gulir nyakpram\u0101\u1e47ena sth\u0101ne pram\u0101\u1e47a ucyate // 32", "154": "sama\u1e45kana hiri\u1e45anya pi\u1e47\u1e0duhurnya tiga\u1e45 a\u1e45guli / sama\u1e45kana hiri\u1e45anya tiga\u1e45 a\u1e45guli ta ya / pi\u1e45sornya tiga\u1e45 a\u1e45guli ta ya / nahan ta lvir ni\u1e45 padmako\u015ba \u015bar\u012bra //", "155": "tripada\u1e43 ma\u1e47\u1e0dalatraya\u1e43 triko\u1e47a\u1e43 bhuvanatrayam /", "156": "\u015bivasya ramate tatrem\u0101\u1e43 m\u0101y\u0101\u1e43 vidadhe ravi\u1e25 // 33", "157": "ika tripada \u1e45aranya / j\u0101grapada / su\u1e63uptapada / svapnapada / ya ma\u1e47\u1e0dala tiga \u1e45aranya / hana ta triko\u1e47a \u1e45k\u0101na / kuna\u1e45 i t\u1e45ah nika\u1e45 triko\u1e47a / i \u1e45k\u0101na ta kahanan bha\u1e6dara \u015biva / tamolah magave m\u0101y\u0101 / akveh lvirnira //", "158": "padman\u0101la\u1e43 h\u1e5bdi sthita\u1e43 j\u0101gratsvapnau tathaiva ca /", "159": "\u012b\u015bvara\u1e25 padman\u0101le vai sarvvadevasamanvita\u1e25 // 34", "160": "ika\u1e45 padman\u0101la ya / umu\u1e45gv i\u1e45 hati / j\u0101grapada ya rova\u1e45nya mu\u1e45gv i\u1e45 hati / hya\u1e45 ni\u1e45 pdman\u0101la / hya\u1e45 \u012b\u015bvara / mva\u1e45 ika\u1e45 devat\u0101 kabe\u1e25 hana \u1e45k\u0101na //", "161": "padman\u0101lasya h\u1e5bdaye su\u1e63uptasth\u0101nam ucyate /", "162": "yatra deva\u1e25 sthito nitya\u1e43 tadviddhi munipu\u1e45gava // 35", "163": "ika\u1e45 padma ri t\u1e45ah ni\u1e45 rva / ya su\u1e63uptapada \u1e45aranya / ya teka kahanan bha\u1e6dara nityak\u0101la / sira ta kavruhaknanta kamu\u1e45 kum\u0101ra //", "164": "agnivar\u1e47\u1e47asama\u1e43 n\u0101bhau h\u1e5bdaye ravisannibham /", "165": "t\u0101luka induvar\u1e47\u1e47\u0101bha\u1e43 n\u0101s\u0101nta\u1e25 spha\u1e6dikaprabha\u1e43 // 36", "166": "lvir ni\u1e45 teja nira hane\u1e45 pus\u0115r / kadi teja ni\u1e45 apuy / lvir ni\u1e45 teja hane\u1e45 hati / kadi teja ni\u1e45 \u0101ditya / lvir ni\u1e45 teja nira ri laklakan kadi teja ni\u1e45 vulan / lvir ni\u1e45 teja nira hane\u1e45 iru\u1e45 / kadi teja ni\u1e45 ma\u1e47ik spha\u1e6dika //", "167": "?bhr\u016bmadhye ma\u1e47\u012bndran\u012bla\u1e43 lal\u0101\u1e6de ca tailanibham /", "168": "p\u0101\u1e47au r\u016bpy\u0101bha\u1e43 vij\u00f1eya\u1e43 \u015biromadhye nira\u00f1janam ? // 37", "169": "p\u0101ntara ni\u1e45 alis / kadi prabh\u0101 ni\u1e45 ma\u1e47\u012bndran\u012bla / ika\u1e45 rahi kadi lvir ni\u1e45 mi\u00f1ak / ri\u1e45 p\u0101\u1e47i kadi teja ni\u1e45 pirak / ri t\u1e45ah ni\u1e45 hulu / tatan hana teja niran hana \u1e45k\u0101na / nirvvar\u1e47\u1e47a //", "170": "\u0101k\u0101\u015bama\u1e47\u1e0dala\u1e43 pr\u0101pya brahmadv\u0101ram ud\u0101h\u1e5btam /", "171": "? \u0101gnin\u0101 mala\u015buddha\u1e43 ca \u015b\u016bnyastham ananta\u1e43 vidu\u1e25 ? // 38", "172": "\u1e0data\u1e45 pva ya ri\u1e45 \u0101k\u0101\u015bama\u1e47\u1e0dala / kapa\u1e45guh ta\u1e45 brahmadv\u0101ra / vunvunan / ya brahmadv\u0101ra / \u1e45a / ika ta kabeh gs\u0115\u1e45 deni\u1e45 apuy ri\u1e45 pus\u0115r / uvus pva ya gs\u0115\u1e45 sahananya / tka ta ya ri pada bha\u1e6d\u0101ra / ika pada tanana uttama li\u1e45 bha\u1e6dara //", "173": "j\u0101gratsvapnau ca vij\u00f1eyau su\u1e63upta\u1e43 padam eva ca /", "174": "kaivalya\u1e43 para\u1e43 kaivalya\u1e43 sapt\u0101k\u0101\u015bam ity ucyate // 39", "175": "hana j\u0101grapada \u1e45aranya / hana svapnapada \u1e45aranya / hana su\u1e63uptapada \u1e45aranya / hana t\u016bryyapada \u1e45aranya / hana kaivalyapada \u1e45aranya / hana paramakaivalyapada \u1e45aranya / hana t\u016bryyapada \u1e45aranya / ika ta kabeh ya / sina\u1e45guh sapt\u0101k\u0101\u015ba \u1e45aranya / \u0101k\u0101\u015ba pitu / ma\u1e45kana vuvus bha\u1e6dara / ri\u1e45 sa\u1e45 kum\u0101ra //", "176": "k\u1e5btayuga\u1e43 j\u0101grat prokta\u1e43 tret\u0101\u1e43 svapnapada\u1e43 vidu\u1e25 /", "177": "dv\u0101para\u1e43 ca su\u1e63upta\u1e43 nu kalis t\u016bryyam ity ucyate // 40", "178": "ika\u1e45 j\u0101grapada ya k\u1e5bta \u1e45aranya / ika\u1e45 svapnapada ya tret\u0101 \u1e45aranya / ika\u1e45 su\u1e63uptapada ya dv\u0101para \u1e45aranya / ika\u1e45 t\u016bryyapada ya kalisa\u1e45h\u0101ra \u1e45aranya /", "179": "n\u0101bhim\u016ble bhavej j\u0101grat svapna h\u1e5bdaya ucyate /", "180": "h\u1e5bday\u0101nte su\u1e63upta\u1e43 ca ka\u1e47\u1e6dhe t\u016bryyam ihocyate // 41", "181": "ri vit ni\u1e45 pusar ya sina\u1e45guh j\u0101grapada / ri\u1e45 hati ya sina\u1e45guh svapnapada / ry agra ni\u1e45 h\u1e5bdaya ya sina\u1e45guh su\u1e63uptapada / ri su\u1e45su\u1e45 ni\u1e45 iru\u1e45 guru\u1e45an / ya t\u016bryyapada \u1e45aranya / ma\u1e45kana li\u1e45 bha\u1e6dara //", "182": "lal\u0101\u1e6de caiva t\u016bryy\u0101nta\u1e43 kaivalya\u1e43 ca p\u0101\u1e47au sthitam /", "183": "\u015birasi para\u1e43 kaivalya\u1e43 \u00a0s\u016bk\u1e63matanu\u1e25 prak\u012brttit\u0101 // 42", "184": "i\u1e45 rahi mu\u1e45guh t\u016bryyanta / ri\u1e45 p\u0101\u1e47i mu\u1e45guh kaivalya / ri\u1e45 hulu mu\u1e45guh paramakaivalya / nahan ika saptas\u016bk\u1e63mapi\u1e47\u1e0da \u1e45aranya pih //", "185": "p\u016brvv\u0101hhne j\u0101grad ityukta\u1e43 madhy\u0101hne svapna eva ca /", "186": "apar\u0101hhne su\u1e63upta\u1e43 ca r\u0101try\u0101\u1e43 t\u016bryyam ihocyate // 43", "187": "ika\u1e45 j\u0101grapada ya sakatambe / ika\u1e45 svapnapada / ya t\u1e45ah \u1e45ve / ika\u1e45 su\u1e63uptapada / ya sore / ika\u1e45 t\u016bryyapada / ya v\u1e45i //", "188": "\u015buklavar\u1e47\u1e47a\u1e43 bhavej j\u0101grat svapna\u015b ca ravisannibha\u1e25 /", "189": "su\u1e63upta\u1e43 candrasa\u1e43k\u0101\u015ba\u1e43 t\u016bryya\u1e43 spha\u1e6dikasannibham // 44", "190": "putih var\u1e47\u1e47a ni\u1e45 j\u0101grapada / kadi var\u1e47\u1e47a ni\u1e45 \u0101ditya / ika\u1e45 svapnapada / ika\u1e45 su\u1e63uptapada / kadi vulan var\u1e47\u1e47anya / kadi spha\u1e6dika var\u1e47\u1e47a nika\u1e45 t\u016bryyapada //", "191": "t\u016bryy\u0101nta\u1e43 r\u016bpyasa\u1e43k\u0101\u015b\u0101\u1e43 kaivalya\u1e43 k\u0101\u00f1canopamam /", "192": "\u0101tmavat para\u1e43 kaivalya\u1e43 para\u1e43 kaivalya\u1e43 \u015b\u0101ntidam // 45", "193": "var\u1e47\u1e47a ni\u1e45 t\u016bryy\u0101nta / kadi pirak / var\u1e47\u1e47a ni\u1e45 kaivalya / kadi hm\u0101s / var\u1e47\u1e47a ni\u1e45 paramakaivalya / ana prabh\u0101svara juga / sa\u1e45k\u1e63epanya / ika\u1e45 paramakaivalya / katmu kalpasan //", "194": "pada\u1e43 j\u0101grat tu \u00a0brama\u1e47a\u1e25 svapno vi\u1e63\u1e47upada\u1e43 tath\u0101 /", "195": "su\u1e63upta\u1e43 pada\u1e43 rudrasya t\u016bryyapado mahe\u015bvara\u1e25 // 46", "196": "hya\u1e45 nika\u1e45 j\u0101grapada / sa\u1e45 hya\u1e45 brahm\u0101 / hya\u1e45 nika\u1e45 svapnapada / sa\u1e45 hya\u1e45 vi\u1e63\u1e47u / hya\u1e45 nika\u1e45 su\u1e63uptapada / sa\u1e45 hya\u1e45 rudra / hya\u1e45 nika\u1e45 t\u016bryyapada sa\u1e45 hya\u1e45 mahe\u015bvara //", "197": "t\u016bryy\u0101ntasya mah\u0101devo n\u0101mn\u0101 \u015bivapada\u1e43 tath\u0101 /", "198": "param\u0101tmana\u015b ca kaivalya\u1e43 para\u1e43 kaivalya\u1e43 \u015b\u0101ntidam // 47", "199": "hya\u1e45 nika\u1e45 t\u016bryyanta / sa\u1e45 hya\u1e45 mah\u0101deva / sira sina\u1e45guh \u015bivapada \u1e45aranya / hya\u1e45 nika\u1e45 kaivalya / sa\u1e45 hya\u1e45 \u012b\u015b\u0101na / hya\u1e45 nika\u1e45 paramakaivalya / bha\u1e6dara parama\u015biva / sira ta \u015b\u0101ntida \u1e45aranya / sina\u1e45guh kamok\u1e63an / ma\u1e45kana li\u1e45 bha\u1e6dara / umarahmarah ri sa\u1e45 kum\u0101ra //", "200": "j\u0101grac c\u0101\u015bvamedhayaj\u00f1o v\u0101japeya\u015b ca svapnakam /", "201": "pu\u1e47\u1e0dar\u012bka\u1e25 su\u1e63upta\u1e43 ca r\u0101jas\u016bya\u015b ca t\u016bryyakam // 48", "202": "ika\u1e45 j\u0101grapada / ya a\u015bvamedhayaj\u00f1a / ika\u1e45 svapnapada / ya v\u0101japeyayaj\u00f1a / ika\u1e45 su\u1e63uptapada / ya pu\u1e47\u1e0dar\u012bka / ika\u1e45 t\u016bryyapada / ya r\u0101jas\u016bya \u1e45aranya //", "203": "j\u0101grad ?va\u1e43\u015bantar\u012btyukta\u1e43? divyar\u016bpa\u015b caturmmukha\u1e25 /", "204": "?bhasmabyam ? ja\u1e6d\u0101dharo brahmac\u0101r\u012b ca pa\u1e47\u1e0dita\u1e25 // 49", "205": "ika\u1e45 j\u0101grapada / ya pakuvvan vat\u0115k hya\u1e45 brahm\u0101 / ib\u0115kan pva caturmmukha divyar\u016bpa sira / pa\u1e0da putih deni\u1e45 avu / pa\u1e0da ma\u1e45uny\u0101k\u0115n caturvvedamantra / mva\u1e45 ja\u1e6d\u0101dhara / pa\u1e0da brahmac\u0101r\u012b sira / pa\u1e0da masavit brahmas\u016btra / ma\u1e45kana pahyasnira / nitya sam\u016bj\u0101 ri\u1e45 sa\u1e45 hya\u1e45 brahm\u0101 sira //", "206": "svapnasya devat\u0101cyuto divyar\u016bpa\u015b caturbhuja\u1e25 /", "207": "\u015ba\u1e45khacakragad\u0101hasta\u1e25 khagendravarav\u0101hana\u1e25 // 50", "208": "ika\u1e45 svapnapada / ya pakuvvan vat\u0115k hya\u1e45 vi\u1e63\u1e47u / kapva divyar\u016bpa / pa\u1e0da sira caturbhuja / kapva sira ma\u1e45g\u0115g\u00f6 \u015ba\u1e45kha sakra mva\u1e45 gad\u0101 / pa\u1e0da manu\u1e45gali garu\u1e0da //", "209": "su\u1e63uptasya devatokto rudrar\u016bpa\u1e25 k\u0101ladhara\u1e25 /", "210": "trinetras tri\u015b\u016blahasta\u1e25 \u015barvvo v\u1e5b\u1e63abhav\u0101hana\u1e25 // 51", "211": "ika\u1e45 su\u1e63uptapada / ya pakuvvan \u015bi\u1e63ya bha\u1e6dara rudra / sira pa\u1e0da ma\u1e45g\u0115g\u00f6 k\u0101la / kapva sira trilocana / pa\u1e0da mamava tri\u015b\u016bla / pa\u1e0da manu\u1e45ga\u1e45i \u1e37mbu //", "212": "t\u016bryyasya ce\u015b\u0101na\u1e25 prokto nityat\u1e5bpto vir\u0101gata\u1e25 ? /", "213": "? nir\u0101h\u0101ra\u015bca n\u012br\u0101jo v\u0101yubh\u016bta\u015b car\u0101care ? // 52", "214": "ika\u1e45 t\u016bryyapada / ya pakuvvan \u015bi\u1e63ya bha\u1e6dare\u015bvara / kapva sira t\u1e5bpti sad\u0101k\u0101la / tanpa lvir sira / t\u0101tan hana kahyunira / v\u0101yu pinakasvabh\u0101va nira hana ri\u1e45 sarvvabh\u016bta //", "215": "t\u016bryy\u0101nte \u015biva ityukta ?\u1e5b\u1e63iryo j\u00f1\u0101ne cittaka\u1e25 /", "216": "yo j\u00f1\u0101tvait\u0101m \u0101tm\u0101na\u00f1 caiva bhavantac\u0101r\u012bti sm\u1e5bta\u1e25 // 53", "217": "ika\u1e45 t\u016bryy\u0101ntapada / ya pakupvan kahanan bha\u1e6dara \u015biva / sira ta kavruhana de sa\u1e45 viku / sira ma\u1e45\u0115na\u1e45\u0115na j\u00f1\u0101na de bha\u1e6dara / lavan sa\u1e45 hya\u1e45 \u0101tm\u0101 / parananya msat / ri k\u0101la ni\u1e45 pralaya / t\u0101tan hana\u1e45 janma li\u1e45 bha\u1e6dara / tan dadya kapunarbh\u0101va //", "218": "tiktam eva mah\u0101devo mah\u0101j\u012bvo mahe\u015bvara\u1e25 /", "219": "?darppa\u1e47e ca y\u0101 m\u0101yaiva ? upade\u015bo nigadyate // 54", "220": "sa\u1e45 hya\u1e45 mah\u0101deva sira tikta \u1e45aranira / sa\u1e45 hya\u1e45 mahe\u015bvara sira j\u012bva / kady a\u1e45gan i\u1e45 m\u0101y\u0101 katon i\u1e45 c\u1e5bmin / ma\u1e45kana bha\u1e6d\u0101ra / an pinakaj\u012bva ni\u1e45 r\u0101t kabeh / anan katon i\u1e45 \u015bar\u012bra / ika ta kabeh / ya upade\u015ba \u1e45aranya / li\u1e45 bha\u1e6dara ri sa\u1e45 kum\u0101ra //", "221": "tiktakam \u012b\u015bvaro j\u00f1eya\u1e25 ?\u015bivo v\u0101 ? samud\u0101h\u1e5bta\u1e25 /", "222": "?ch\u0101yena da\u015bar\u015bana\u1e43 tasmin ? t\u016bryy\u0101ntasya nida\u015bar\u015banam // 55", "223": "sa\u1e45 hya\u1e45 hinajarak\u0115n bha\u1e6dara / i t\u1e45ah ni\u1e45 tikta / kady a\u1e45gan i\u1e45 m\u0101y\u0101 katon i\u1e45 c\u1e5bmin / ma\u1e45kana ta sira katon i\u1e45 citta / sa\u1e45 hya\u1e45 \u012b\u015bvara sira tikta / nihan //", "224": "kamala\u1e43 ca pra\u1e47\u0101la\u1e43 ca tiktam \u012b\u015bvara eva va /", "225": "\u015bar\u012br\u0101yatane divye tatra sth\u0101pyo mahe\u015bvara\u1e25 // 56", "226": "ika\u1e45 paruparu / ya kamala / yeka \u1e45aran \u00a0pra\u1e47\u0101la / ika\u1e45 tikta / ya ta \u1e45aran li\u1e45ga / ika\u1e45 \u015bar\u012bra / ya ta \u1e45aran kahya\u1e45an / putus ni\u1e45 sina\u1e45guh divya bha\u1e6dara / mahe\u015bvara / sira prati\u1e63\u1e6dhe \u1e45k\u0101na // ika\u1e45 \u015bar\u012bra pradh\u0101na / ma\u1e45kana lava\u1e45 sa\u1e45a //", "227": "a\u1e45gu\u1e63\u1e6dham\u0101tram \u0101sth\u0101ya spha\u1e6dik\u0101bha\u1e43 mahe\u015bvaram /", "228": "\u015bar\u012br\u0101yatane divye tatra citte mahe\u015bvaram // 57", "229": "kuna\u1e45 ika\u1e45 tikta / s\u0101s\u0101\u1e45gu\u1e63\u1e6dhapram\u0101\u1e47anya / prabh\u0101va bha\u1e6dare\u015bvara / kadi spha\u1e6dika / ika\u1e45 \u015bar\u012bra tulya kahya\u1e45an / ma\u1e45kana ta bha\u1e6dare\u015bvara / ma\u1e45\u0115na\u1e45\u0115nt\u0101naku sa\u1e45 kum\u0101ra //", "230": "? tavehantu vadan manda\u1e25 tiktamevam avacahata / ?", "231": "saptadv\u012bpapram\u0101\u1e47a\u015b ca r\u0101j\u0101 bhavati v\u012bryyav\u0101n // 58", "232": "ndya nika\u1e45 mah\u0101pu\u1e45gu\u1e45 / mav\u0101da j\u0101tinya / a\u1e45 inujarak\u0115n tikta / ade ika s\u0101\u1e45gu\u1e63\u1e6dha g\u00f6\u1e45nya / ika\u1e45 tikta / an pa\u1e0da g\u00f6\u1e45nya lavan nusa pitu / apa nika\u1e45 saptadv\u012bpa \u1e45aranya / ma\u1e45kana ta bha\u1e6dare\u015bvara / sira ta mah\u0101prabh\u0101va juga tarvv\u0101nya mapaga / nahan ta li\u1e45 nika\u1e45 mamu\u1e45gu\u1e45 / ya sina\u1e45guh sa\u1e45 pa\u1e47\u1e0dita madvan //", "233": "v\u0101me b\u0101hau sthito vi\u1e63\u1e47ur ddak\u1e63i\u1e47e ca caturmmukha\u1e25 /", "234": "mahe\u015bvarasamudbhavau brahm\u0101 vi\u1e63\u1e47u\u015b ca dv\u0101vubhau // 59", "235": "sa\u1e45 hya\u1e45 vi\u1e63\u1e47u sira mu\u1e45gv i\u1e45 b\u0101hu keri / sa\u1e45 hya\u1e45 brahm\u0101 sira mu\u1e45gv i\u1e45 b\u0101hu t\u1e45an / bha\u1e6dara mahe\u015bvara sira mu\u1e45gv i\u1e45 pat\u1e45aht\u1e45ahan sa\u1e45 hya\u1e45 brahm\u0101 vi\u1e63\u1e47u / sa\u1e45 hya\u1e45 tig\u0101vak bha\u1e6dara / sa\u1e45k\u1e63epanya n katiga / sa\u1e45 hya\u1e45 brahm\u0101 vi\u1e63\u1e47u mahe\u015bvara / avak bha\u1e6dara sira //", "236": "h\u1e5bdaye s\u016bk\u1e63mabh\u016bta\u1e43 ca j\u00f1\u0101ne ti\u1e63\u1e6dhati nitya\u015ba\u1e25 /", "237": "s\u016bk\u1e63matva\u1e43 ca vibhutva\u1e43 ca ? katha\u1e43 j\u00f1eya\u1e25 si to stha ti ? // 60", "238": "ri sama\u1e45kana ni\u1e45 s\u016bk\u1e63ma \u1e45 hati / tath\u0101pinya ma\u1e45kana kinavruhanta ya deni\u1e45 j\u00f1\u0101na / am\u0115\u1e45anya vkasan / umu\u1e45guh ri\u1e45 j\u00f1\u0101na lan\u0101 / sayojya lavan bha\u1e6dara / hana ta \u015b\u016bnya sake\u1e45 \u015b\u016bnya / hana ta malit sake\u1e45 malit / paramakaivalya / nir\u0101\u015braya \u1e45aranya / tan kinahanan deni\u1e45 sukhaduhkha / ma\u1e45kana li\u1e45 bha\u1e6dara //", "239": "h\u1e5bdaye padmako\u1e63a\u015b ca mok\u1e63ada\u1e43 tripada\u1e43 j\u00f1eyam /", "240": "? sarvva\u015bva yath\u0101 nimah\u0101t sth\u0101na\u1e43 sasya prati\u1e63\u1e6dhati // 61", "241": "hana ta padma ri\u1e45 hati / hana ta padma ri\u1e45 paruparu / ya ta padmako\u015ba \u1e45aranya / hana ta h\u1e5bdaya \u1e45aranya / sumu\u1e45sa\u1e45 ya malya\u1e45 pih / ika ta kabeh ya tripada \u1e45aranya / u\u1e45gvan i\u1e45 r\u0101t kabeh //", "242": "s\u016bryyako\u1e6disahasr\u0101\u1e43\u015buh\u1e5bdaya\u1e43 vimala\u1e43 \u015bubham /", "243": "h\u1e5bday\u0101nte pada\u1e43 \u015b\u016bnya\u1e43 para\u1e43 kaivalyam ucyate // 62", "244": "ika\u1e45 hati malila\u1e45 malit / ya pa\u1e0da lavan \u0101ditya sevu / tejany\u0101lila\u1e45 parip\u016br\u1e47\u1e47a ri\u1e45 hayu / tumpuk ni\u1e45 hati yeka pada \u015b\u016bnya / ya sina\u1e45guh paramakaivalya //", "245": "?h\u1e5bdimdhara\u1e47ak\u1e5btya\u00f1 ca ? \u015baiva\u1e43 s\u016bk\u1e63ma\u1e43 para\u1e43 padam /", "246": "yaj j\u00f1\u0101tv\u0101 \u015bar\u012bre 'smin mucyate n\u0101tra sa\u1e43\u015baya\u1e25 // 63", "247": "ika\u1e45 hati / hana \u015bivapada \u1e45aranya / ika\u1e45 o\u1e43k\u0101ra ya parama\u015b\u016bnya / s\u016bk\u1e63ma pih / ika\u1e45 vva\u1e45 kumavruh ika\u1e45 \u015bivapada sa\u1e45ke\u1e45 \u015bar\u012bra / ya teka tan kasandeh\u0101kna / li\u1e45 bha\u1e6dara //", "248": "sa\u1e43s\u0101ras\u0101gare ghore puru\u1e63a\u1e25 sthito n\u0101gavati /", "249": "o\u1e45k\u0101ro garu\u1e0do j\u00f1\u0101tv\u0101 ? yatan\u0101ya n\u012btyaddha\u1e43 ? // 64", "250": "lvir ni\u1e45 sa\u1e45 puru\u1e63a / s\u1e0d\u0115\u1e45 nira n hane\u1e45 t\u1e45ah ni\u1e45 \u0101pah / kadi ula sira n katatakut / sa\u1e45 hya\u1e45 o\u1e43k\u0101ra ta sira haran garu\u1e0da / sira t\u0101mava sa\u1e45 puru\u1e63a / ri\u1e45 \u015bivapada //", "251": "o\u1e45k\u0101r\u0101gnipradagdh\u0101tm\u0101 ? manasa\u1e25 pravimucyate /", "252": "\u015bar\u012bra\u1e43 tasya v\u0101gdagdha\u1e43 nirbb\u012bja\u1e43 janman\u0101\u015banam // 65", "253": "nihan deya sa\u1e45 mahyun lpasa / ika\u1e45 \u015bar\u012bra ya tunu veh\u0115n gs\u0115\u1e45a / de nira sa\u1e45 hya\u1e45 o\u1e43k\u0101ra / sira ta ma\u1e45aran apuy //", "254": "sarvve\u1e63\u0101m ak\u1e63ar\u0101\u1e47\u0101\u1e43 ca o\u1e45k\u0101ra\u015b ca vi\u015bi\u1e63yate /", "255": "o\u1e45k\u0101ra\u1e25 parama\u1e43 s\u016bk\u1e63ma\u1e43 tattva\u1e43 nirvv\u0101\u1e47apr\u0101pakam // 66", "256": "kadivyan \u00a0sa\u1e45 hya\u1e45 o\u1e43k\u0101ra / sira \u1e37vih sa\u1e45ke\u1e45 mantra kabeh / sira sina\u1e45guh paramas\u016bk\u1e63ma / ma\u1e45kana ika\u1e45 kamok\u1e63an kapa\u1e45guh de nira / sa\u1e45 hya\u1e45 o\u1e43k\u0101ra pinakam\u0101rgga de sa\u1e45 yog\u012b\u015bvara //", "257": "nirak\u1e63ara\u1e43 bhaven nitya\u1e43 nissatva\u1e43 caiva ni\u1e63kalam /", "258": "n\u012br\u016bpa\u1e25 sarvvabh\u0101ve\u1e63u mok\u1e63a e\u1e63a prak\u012brtita\u1e43 // 67", "259": "tan kna ri\u1e45 ak\u1e63ara / tan hana / \u1e45univeh sarvvabh\u0101va kabeh / ika\u1e45 ma\u1e45kana ya ta s\u016bk\u1e63ma / li\u1e45 bha\u1e6dara //", "260": "\u0101tm\u0101 caiv\u0101ntar\u0101tm\u0101 ca param\u0101tm\u0101 tathaiva ca /", "261": "atyanta\u015b ca vibh\u016b\u1e25 \u015b\u016bnya\u1e25 [?] antyo bh\u016b\u1e25 parama\u1e25 \u015biva\u1e25 // 68", "262": "hana ta \u0101tm\u0101 \u1e45aranya / hana ta antar\u0101tm\u0101 \u1e45aranya / hana ta param\u0101tma \u1e45aranya / i t\u1e45ah nika\u1e45 tiga / hana ta atyant\u0101tm\u0101 \u1e45aranya / \u015b\u016bnya sira prabhu / sina\u1e45guh parama\u015biva / nih\u015breyasa / kayatn\u0101kna tm\u0115ntm\u0115n //", "263": "\u0101tm\u0101 vi\u1e63\u1e47ur iti j\u00f1eya\u1e25 antar\u0101tm\u0101 pit\u0101maha\u1e25 /", "264": "param\u0101tm\u0101 tath\u0101 rudra\u1e25 atyanta\u1e25 parama\u1e25 \u015biva\u1e25 // 69", "265": "sa\u1e45 hya\u1e45 vi\u1e63\u1e47u sira \u0101tm\u0101 / sa\u1e45 hya\u1e45 brahm\u0101 sira antar\u0101tm\u0101 / bha\u1e6dara rudra sira param\u0101tm\u0101/ bha\u1e6dara \u015biva sira atyant\u0101tm\u0101 //", "266": "ak\u0101ro j\u0101grad ityuktam uk\u0101ra\u1e25 svapna eva ca /", "267": "mak\u0101ra\u015b ca su\u1e63upta\u1e43 bho o\u1e45k\u0101ras t\u016bryyam eva ca // 70", "268": "ika\u1e45 ak\u0101ra / ya j\u0101grab\u012bja / ika\u1e45 uk\u0101ra / ya svapnab\u012bja / ika\u1e45 mak\u0101ra / ya su\u1e63uptab\u012bja / ika\u1e45 o\u1e43k\u0101ra / ya t\u016bryyab\u012bja //", "269": "sth\u0101n\u0101nyatha catv\u0101ri o\u1e45k\u0101rasya parigraha\u1e25 /", "270": "n\u0101bhau h\u1e5bdaye ka\u1e47\u1e6dhe ca mastake cavido vidu\u1e25 // 71", "271": "hana ta sth\u0101na p\u0101t kvehnya / o\u1e43k\u0101ra lavan bha\u1e6dara / ndya ta de\u015ba ni\u1e45 p\u0101t / lvirnya / pus\u0115r / i\u1e45 hati / i\u1e45 gulu / i\u1e45 hulu //", "272": "mana\u1e25 kaivalya\u1e43 vij\u00f1eya\u1e43 buddhir brahm\u0101 prak\u012brtita\u1e25 /", "273": "aha\u1e45k\u0101ras tath\u0101 rudra\u1e25 sattva\u1e43 caiva mahe\u015bvara\u1e25 // 72", "274": "bha\u1e6dara vi\u1e63\u1e47u sira hya\u1e45 ni\u1e45 manah / bha\u1e6dara brahm\u0101 sira hya\u1e45 ni\u1e45 buddhi / bha\u1e6dara rudra sira hya\u1e45 ni\u1e45 aha\u1e45k\u0101ra / bha\u1e6dara mahe\u015bvara sira hya\u1e45 ni\u1e45 sattva //", "275": "sa j\u00f1\u0101n\u0101dhik\u0101r\u0101j j\u00f1eya\u1e25 sahasran\u0101vasah\u0101ya\u1e25 /", "276": "yo j\u00f1\u0101tatattvo 'sa\u1e43\u015baya\u1e43 sa sadyod\u1e5b\u1e63\u1e6damahe\u015bvara\u1e25 // 73", "277": "sira bha\u1e6dara mev\u0115h kapa\u1e45gihanira / tan kinavruhan deni\u1e45 mapu\u1e45gu\u1e45 / dumeh ya ma\u1e45kana / saka ri kveh ni\u1e45 j\u00f1\u0101na / ika ta vva\u1e45 vruh ri\u1e45 bha\u1e6dara / mva\u1e45 henak donira vruh ri tattva bha\u1e6dara / ya teka tan kasandeh\u0101kna ya kalpasan //", "278": "sa\u1e43s\u0101ras\u0101gare ghore o\u1e45k\u0101ro hi nau\u015b cocyate /", "279": "yenott\u012br\u1e47\u1e47a\u1e25 p\u0101r\u0101v\u0101ro n\u0101v\u0101sya ki\u1e43 prayojanam // 74", "280": "makveh sa\u1e45 hya\u1e45 inajarak\u0115n / hana o\u1e43k\u0101ra \u1e45aranira / sira parahu sabh\u0101vanta / ika\u1e45 s\u0101garakaharan tasikta / sa\u1e45 hya\u1e45 o\u1e43k\u0101ra pva sira parahvanta / yatanyan h\u0115ntasan ika\u1e45 p\u0101pa mag\u00f6\u1e45 / hlas pva kita \u1e0data\u1e45 ri p\u0101da bha\u1e6dara / lavan sayogya kita / h\u0115ntyak\u0115nta parahunta / apan tan ana prayojananta / an huvus lpas / prayojananta / sama\u1e45kana juga paknanya //", "281": "nirggu\u1e47a\u1e43 sarvvabh\u016bt\u0101n\u0101\u1e43 s\u016bk\u1e63maj\u00f1\u0101nabh\u0101vasthitam /", "282": "h\u1e5bdaye lak\u1e63ayet tath\u0101 mok\u1e63a eva prak\u012brtita\u1e25 // 75", "283": "nihan yoganta ri huripta / hana pada s\u016bk\u1e63ma nirgu\u1e47a / tan kahanan rajah tamah / irika j\u00f1\u0101na pinakasvabh\u0101vanya / ri hane\u1e45 \u015bar\u012bra / ya ta katon denta ri\u1e45 hati / apan yeka m\u016brtti bha\u1e6dara sira / ya sina\u1e45guh kamok\u1e63an li\u1e45 bha\u1e6dara //", "284": "k\u0101ma\u1e43 krodha\u1e43 ca lobha\u1e43 ca moha\u1e43 m\u0101tsaryyam eva ca /", "285": "o\u1e45k\u0101r\u0101gnau t\u0101ni dagdhv\u0101 ni\u1e25\u015boka iva candram\u0101\u1e25 // 76", "286": "ndy\u0101rthanya / k\u0101ma / kahyun / krodha / gl\u0115\u1e45 / moha / lobha / pu\u1e45gu\u1e45 / m\u0101tsaryya / kimburu / mahyun tumu\u1e45galakna suta / ika ta kabeh / p\u016bj\u0101kna ri sa\u1e45 hya\u1e45 brahm\u0101 / ika sa\u1e45 hya\u1e45 o\u1e43k\u0101ra / sira haran apuy / uvus pva gs\u0115\u1e45 ika kabeh / suvanih\u015breyasa kita / tan tan katamp\u0115lan mala //", "287": "\u0101c\u0101ryyak\u1e5btopade\u015ba ? ekas tva\u1e43 \u015b\u1e5b\u1e47u putraka /", "288": "yath\u0101 s\u016b\u1e0dha\u1e43 tath\u0101 labdha\u1e43 mucyate sarvvadu\u1e25khebhya\u1e25 // 77", "289": "kuna\u1e45 ri sa\u1e45 suma\u1e45guhak\u0115n sa\u1e45 hya\u1e45 upade\u015ba / eka kit\u0101naku sa\u1e45 kum\u0101ra / putraputra\u1e45ku kita / vacana tika\u1e45 vubusku ri kita / \u015b\u1e5b\u1e47u ya ka\u1e5b\u1e45\u00f6k\u0115nta / kadi lvir nika\u1e45 j\u00f1\u0101na pih / sasar lvir nika\u1e45 phala pa\u1e45guh\u0115nta / ma\u1e45kana ika\u1e45 kha\u1e47\u1e0da\u1e45 \u0101\u015bcaryya / sama\u1e45kana lvirnira luput sake\u1e45 p\u0101pa //", "290": "ata\u1e25 prayojan\u0101n nitya\u1e43 guru\u1e43 \u015bu\u015br\u016b\u1e63eta sad\u0101 /", "291": "yath\u0101 \u015b\u0101sti tath\u0101 kuryy\u0101t sa vakt\u0101 hy upade\u015b\u0101n\u0101m // 78", "292": "kadi pvan ika sa\u1e45 hya\u1e45 k\u1e5btopade\u015ba / tarppa ni\u1e63phala / ma\u1e45kana li\u1e45 sa\u1e45 guru / an misanak\u0115n lavan bha\u1e6dara guru / nitya\u015bah sira mak\u0101gulugul bha\u1e6dara //", "293": "g\u0101tra\u1e43 v\u0101 sarvva\u015b\u0101str\u0101\u1e47\u0101\u1e43 dh\u1e5btam o\u1e43k\u0101ram eva ca /", "294": "tatra s\u0101re dh\u1e5bta\u1e43 guhya\u1e43 yaj j\u00f1\u0101tv\u0101 \u015b\u0101ntim \u0101pnuy\u0101t // 79", "295": "ika ta vi de sa\u1e45 guru / sala\u1e45 sa\u1e45 hya\u1e45 \u015b\u0101stratah / deya nira yan paveh kalpasan / hayu si madv\u0101r\u0101k\u0115n / ma\u1e45kana de nira n maveh upade\u015ba / hayva sira ma\u1e45icch\u0101 pih / apan sa\u1e45 hya\u1e45 \u015b\u0101stra pa\u1e45alapan sira / pa\u1e0da sira lavan \u015b\u0101kti / pa\u1e45alapan madhup\u0101thar / sa\u1e45 hya\u1e45 o\u1e43k\u0101ra pva sira mulih \u1e45amut putus ni\u1e45 divya / ga\u00f1\u0115n i\u1e0d\u0115p\u0115n / a\u1e45\u0115na\u1e45\u0115n\u0115n / param\u0101rtthanya / hana pva sira sa\u1e45 vruh pinakasv\u0101m\u012b ni\u1e45 r\u0101t / mva\u1e45 sa\u1e45 vruh ri sa\u1e45 pinakanimitta ni\u1e45 aji / sira ta huma\u1e45guh sa\u1e45 hya\u1e45 kalpasan //", "296": "vyakta\u1e43 ca prak\u1e5bti\u1e43 vidy\u0101d avyakta\u1e43 puru\u1e63a\u1e43 vidu\u1e25 /", "297": "tayor asad vyakta\u1e43 sac ca puru\u1e63am avyakta\u1e43 vidu\u1e25 // 80", "298": "ika\u1e45 prak\u1e5bti / ya sina\u1e45guh vy\u0101kta \u1e45aranya / vy\u0101kta \u1e45aranya / tan hana t\u1e45ah nika\u1e45 rva / hana ta sira sa\u1e45 puru\u1e63a \u1e45aranira / j\u0101ti nira nirvvik\u0101ra prak\u1e5bti \u1e45aranira / sira ta yukti kavruhana kamu \u1e45 kum\u0101ra //", "299": "yath\u0101 svav\u1e5bttito y\u0101nti candrak\u0101ntasya ra\u015bmivat /", "300": "tath\u0101stheyam atha t\u016bryya\u1e43 j\u0101gratsvapnasu\u1e63uptakam // 81", "301": "kuna\u1e45 ika\u1e45 t\u016bryyapada / ya dumeh ya molah / ika\u1e45 j\u0101gra svapna su\u1e63upta / ya maganti molah / iulahak\u0115n pva ya deni\u1e45 t\u016bryya / ya matanyan vva\u1e45 makolah gavenya / yatanyan kapa\u1e45guha svav\u1e5bttinya / kady a\u1e45gan i\u1e45 teja \u1e45 katut svav\u1e5btti ni\u1e45 vulan //", "302": "rudraloke tath\u0101 m\u0101t\u0101 \u012b\u015bvaro v\u0101 tath\u0101 pit\u0101 /", "303": "gurur vv\u0101pi mah\u0101deva iti devavido vidu\u1e25 // 82", "304": "sa\u1e45 hya\u1e45 \u1e5b\u1e63i ibunta / sa\u1e45 hya\u1e45 \u012b\u015bvara bapanta / sa\u1e45 hya\u1e45 mah\u0101deva sira guru kakinta / nahan lvir ni\u1e45 devat\u0101 pinakaj\u0101tinya / pinakavitanta / li\u1e45 sa\u1e45 vruh rasa ni\u1e45 tattva //", "305": "r\u0101tri\u015b ca prak\u1e5btir j\u00f1ey\u0101 ravi\u015b ca puru\u1e63as tath\u0101 /", "306": "dyuti\u015b ca v\u0101 mah\u0101deva\u1e25 \u015b\u016bnya\u1e43 ca parama\u1e25 \u015biva\u1e25 // 83", "307": "ika\u1e45 prak\u1e5bti ya sina\u1e45guh v\u1e45i / sa\u1e45 puru\u1e63a sira sina\u1e45guh \u0101ditya / sa\u1e45 hya\u1e45 mah\u0101deva sira pinakateja / bha\u1e6dara \u015biva sira \u015b\u016bnya / sira ta yukti kavruhana /", "308": "mah\u0101j\u00f1\u0101ne mah\u0101guhya\u1e43 sarvvabh\u0101ve\u1e63u nitya\u015ba\u1e25", "309": "vyakt\u0101vyakte parity\u0101jye upade\u015bo nigadyate // 84", "310": "ika\u1e45 j\u00f1\u0101na mah\u0101j\u00f1\u0101na \u1e45aranya / putus ni\u1e45 guhya / nitya hananya ri\u1e45 sarvvabh\u0101va kabeh / ika\u1e45 vyakta / avyakta / ya teka haryyakna / ya ta upade\u015ba \u1e45aranya //", "311": "mah\u0101j\u00f1\u0101ne mah\u0101kath\u0101\u1e43 ? k\u1e5b\u1e63\u1e47\u0101pu\u1e63padyate ? \u015biva\u1e25 /", "312": "\u015bi\u1e63y\u0101nugrahabodhane etat te ma\u1e45gala\u1e43 dadma\u1e25 // 85", "313": "anu\u1e45 uma\u1e45\u0115na\u1e45\u0115n ika\u1e45 j\u00f1\u0101na kabeh / kahananya bha\u1e6dara \u015biva juga / sira ta kahananira pih / ika ta don bha\u1e6dara / matanyan gaveyak\u0115n teka\u1e45 karmma / mva\u1e45 amintonak\u0115n ku\u015bala / ri hyun iran humanugrah\u0101na ika iri kita //", "314": "mah\u0101j\u00f1\u0101ne mah\u0101tattva\u1e43 sam\u0101pt\u0101 iha sa\u1e43\u015bay\u0101\u1e25 /", "315": "\u0101tmali\u1e45ge \u015biva\u1e25 sthita\u1e25 \u015b\u016bnya\u015b\u016bny\u0101ntare tath\u0101 // 86", "316": "i \u1e45ke sa\u1e45 hya\u1e45 mah\u0101j\u00f1\u0101na / mah\u0101tattva / sira vi\u015be\u1e63a ni\u1e45 tattva / sam\u0101pta tu\u1e37s tka ri\u1e45 dinonya / hayva ta sa\u1e45\u015baya kit\u0101naku sa\u1e45 kum\u0101ra //\u0101tmali\u1e45ge \u015bivah sthitah // bha\u1e6dara \u015biva sira umu\u1e45guh ri\u1e45 \u0101tmali\u1e45ga //\u015b\u016bnya\u015b\u016bny\u0101ntare tath\u0101 // ya sina\u1e45guh vkas ni\u1e45 \u015b\u016bnya \u1e45aranya //", "317": "j\u00f1\u0101na\u1e43 sa\u1e43k\u1e63epato hy atra j\u00f1\u0101nasandhi\u015b ca procyate /", "318": "j\u00f1\u0101nam etan mah\u0101guhya\u1e43 yatn\u0101d g\u1e5bhh\u1e47\u012bta putrak\u0101\u1e25 // 87", "319": "ike sa\u1e45 hya\u1e45 j\u00f1\u0101na / ya guhya / p\u0101jarku ri kit\u0101naku sa\u1e45 kum\u0101ra / ya teka kayatn\u0101knant\u0101naku / yan mahyun i\u1e45 padavi\u015be\u1e63a / nahan ta ya j\u00f1\u0101na sa\u1e45k\u1e63ipta / j\u00f1\u0101nasandhi \u1e45aranya vaneh / ya ta kavruhaknanta / tan dadi kapunarbh\u0101va / ma\u1e45kana li\u1e45 bha\u1e6dara / mavaravarah ri sa\u1e45 kum\u0101ra / ri\u1e45 upade\u015ba lavan tattva ni sa\u1e45 vat\u0115k \u1e5b\u1e63i / sa\u1e45k\u1e63ipta kalpasan / mantuk bhatara / mva\u1e45 bha\u1e6dar\u012b //0//", "320": "iti tattva sa\u1e45 hya\u1e45 mah\u0101j\u00f1\u0101na / mulih \u1e45 antavi\u015be\u1e63a //0//"}, "author": "Not available", "source": "Gretil", "englishTitle": " San Hyan Mahajnana ", "sourceLink": "http://gretil.sub.uni-goettingen.de/#OldJavanese"}
--------------------------------------------------------------------------------
/html/ganapatu.htm:
--------------------------------------------------------------------------------
1 |
2 |
3 |
4 |
5 |
6 | Ganapatitattwa
7 |
15 |
16 |
17 |
18 | Ganapatitattwa
19 | Based on the ed.: Gaṇapati-tattwa, an Old Javanese philosophic text,
20 | critically edited, annotated and translated by Mrs. Dr. Sudarshana Devi Singhal,
21 | New Delhi : International Academy of Indian Culture 1958
22 | (Sata-Pitaka, 4; Dvipantara-Pitaka, 3)
23 |
24 |
25 | Input by Andrea Acri (2006-2007)
26 |
27 |
28 |
29 |
30 | CHARACTER REPLACEMENTS (for better searchability):
31 | - Old Javanese ḥ has been converted to h and
32 | - Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ
33 |
34 |
35 | This electronic text has NOT BEEN PROOFREAD.
36 | Please send corrections to a.acri@let.leidenuniv.nl
37 |
38 |
39 |
40 |
41 |
42 |
43 |
44 | THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
45 | COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
46 |
47 | Text converted to Unicode (UTF-8).
48 | (This file is to be used with a UTF-8 font and your browser's VIEW configuration
49 | set to UTF-8.)
50 |
51 |
52 |
53 | | description: | multibyte sequence: |
54 | | long a | ā |
55 | | long A | Ā |
56 | | long i | ī |
57 | | long I | Ī |
58 | | long u | ū |
59 | | long U | Ū |
60 | | vocalic r | ṛ |
61 | | vocalic R | Ṛ |
62 | | long vocalic r | ṝ |
63 | | vocalic l | ḷ |
64 | | long vocalic l | ḹ |
65 | | velar n | ṅ |
66 | | velar N | Ṅ |
67 | | palatal n | ñ |
68 | | palatal N | Ñ |
69 | | retroflex t | ṭ |
70 | | retroflex T | Ṭ |
71 | | retroflex d | ḍ |
72 | | retroflex D | Ḍ |
73 | | retroflex n | ṇ |
74 | | retroflex N | Ṇ |
75 | | palatal s | ś |
76 | | palatal S | Ś |
77 | | retroflex s | ṣ |
78 | | retroflex S | Ṣ |
79 | | anusvara | ṃ |
80 | | visarga | ḥ |
81 |
82 | | e breve | ĕ |
83 | | o dieresis | ö |
84 |
85 |
86 | Unless indicated otherwise, accents have been dropped in order
87 | to facilitate word search.
88 |
89 | For a comprehensive list of GRETIL encodings and formats see:
90 | http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
91 | and
92 | http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
93 |
94 |
95 |
96 |
97 |
98 |
99 |
100 |
101 |
102 | Gaṇapatitattva
103 |
104 |
105 | //0// avighnam astu // oṃ namaḥ siddham //0// oṃ //
106 |
107 | gaṇapatiḥ śivam pṛcchad gaṅgomayoḥ siddhārthadaḥ
108 | devagaṇaguruḥ putraḥ śaktivīryyālokaśriyai // (1)
109 |
110 | 1 nihan pitu[tu]r ira bhaṭāra śiva / ri saṅ hyaṅ gaṇa / sĕmbah niṅ tanaya ra saṅhulun / riṅ bhaṭāra / hanta varahana tanaya ra saṅhulun / lamakane vruh ri kavijilan iṅ pañcadaivātmā / sakiṅ ndi pavijilan ira / ya ta varahana patik saṅhulun //
111 |
112 | 2 īśvara uvāca /
113 | anaku saṅ gaṇapati piṛṅvākna pavarah kami ri kita / ikaṅ śabda śūnya / sakeṅ oṃkāra mijil bindu / kadi ĕbun hana ry āgra niṅ kuśa / kasĕnvan ravi / mahniṅ kadi dhūpa / dīpta nira mābhrākarakāra / sakeṅ bindu matmahan pañcadaivata / brahmā / viṣṇu / rudra / kami / mvaṅ saṅ hyaṅ sadāśiva / maṅkanānaku / makapavijilan iṅ daivātmā //
114 |
115 | 3 gaṇapati uvāca /
116 | sĕmbah niṅ tanaya ra saṅhulun / hanta muvah varahana ri prakāśa niṅ bhuvana / lamakane vruha rānak rahadyan saṅhulun //
117 |
118 | 4 īśvara uvāca /
119 | anaku saṅ gaṇapati / maṅke piṛṅvākna pavarah kami / umajarakna ri katattvan iṅ bhuvana / sakeṅ pañcadaivātmā mijil pañcatanmātra / lvirnya / sakeṅ brahmā mijil gandha / sakeṅ viṣṇu mijil rasa / sakeṅ rudra mijil rūpa / sakeṅ kami mijil sparśa / sakeṅ saṅ hyaṅ sadāśiva mijil śabda / mvah sakeṅ śabda mijil ākāśa / kayeki rūpa nira ya / varṇṇa kadi śuddhasphaṭika / sakeṅ sparśa mijil vāyu / kayeki rūpa nira vī / śveta avarṇṇa / sakeṅ rūpa mijil teja / kayeki rūpa nira nī / varṇṇa śveta / baṅ / iṛṅ / sakeṅ rasa mijil āpah / kayeka rūpa nira o māye / kṛṣṇa varṇṇa nira / sakeṅ gandha mijil pṛthivī / kayeki rūpa nira oṃ / varṇṇa pīta / nakārākṣaranya / śāstra niṅ hurip oṃkāra / mvah anaku saṅ gaṇapati / sakeṅ pṛthivī mijil bhūmi / sakeṅ āpah mijil vvai / sakeṅ teja mijil ta ṅ āditya / candra / lintaṅ / sakeṅ vāyu mijil ta ṅ aṅin / sakeṅ ākāśa mijil svara / sakeṅ bhuvana mijil sthāvara / tṛṇa / taru / latā / gulma / tvaksāra / mvaṅ jaṅgama / paśu / pakṣī / mīna / aghnyā / maṅkana lvir niṅ bhuvana //
120 |
121 | 5 gaṇapati uvāca /
122 | sĕmbah niṅ tanaya ra saṅhulun / apan huvus kata māji sarvva sajñāna bhaṭāra ri katattvanikaṅ bhuvana / maṅke mvah varahana rānak bhaṭāra / lamakane vruh ri kavijilan iṅ manuṣya //
123 |
124 | 6 īśvara uvāca /
125 | anaku saṅ gaṇarāja / tan pahi kavijilan iṅ manuṣya / kalavan pavijilan iṅ deva / mvaṅ pavĕtvan iṅ bhuvana / apan ikaṅ manuṣya mijil sakeṅ bindu / mūla prathama niṅ oṃkāra / apa ta lvirnya / brahmā viṣṇu makāryya śarīra / ikaṅ kināryya pṛthivī mvaṅ āpah / rudra makāryya panon / ikaṅ kināryya teja / kami akāryyośvāsa / ikaṅ kināryya sparśa / saṅ hyaṅ sadāśivākāryya svara / ikaṅ kināryyākāśa / maṅkanānaku / lvir ikaṅ ātmā añjanma //
126 |
127 | 7 gaṇapati uvāca /
128 | sāmpun kagraha sapavarah bhaṭāra / ri kāṇḍa niṅ bhuvana mvaṅ manuṣya / maṅke mvah varaha rānak bhaṭāra / ri sthāna niṅ daivātmā riṅ śarīra / mvaṅ hana riṅ bhuvana //
129 |
130 | 8 īśvara uvāca / kaki anaku saṅ gaṇādhipa / maṅke piṛṅvākna pavarah kami ri kita / ri kahanan iṅ daivātmā riṅ śarīra / apan tuṅgal ikaṅ janma kalavan bhuvana / ya janma / ya bhuvana // apa ta lvirnyan / yapvan iṅ bhuvana brahmākayaṅan iṅ dakṣiṇa / rumakṣa bhūmi // viṣṇu akayaṅan iṅ uttara / rumakṣa jala // rudrākayaṅan iṅ paścima / rumakṣa sūryya / candra / lintaṅ // kami akayaṅan iṅ pūrvva / rumakṣa vāyu // saṅ hyaṅ sadāśivakayaṅan iṅ madhya / rumakṣākāśa // mvah yapvan iṅ janma / brahmā maṅasthāna riṅ mūlādhāra / maṅrakṣa rāga / ababahan riṅ iruṅ / maṅulahakĕn gandha / viṣṇu maṅasthāna riṅ nābhi / maṅrakṣa śarīra / ababahan riṅ jihvā / maṅulahakĕn rasa / rudra maṅasthāna riṅ hati / maṅrakṣa jāgra / ababahan riṅ tiṅal / maṅulahakĕn hiḍĕp / kami maṅasthāna riṅ kaṇṭha / maṅrakṣāturu / ababahan riṅ tutuk / maṅulahakĕn śabda / saṅ hyaṅ sadāśiva maṅasthāna riṅ jihvāgra / maṅrakṣa sarvvajñāna / ababahan riṅ karṇṇa / maṅulahakĕn svara // maṅkana lvir niṅ daivātmā riṅ śarīra mvah riṅ bhuvanāguṅ //
131 |
132 | 9 gaṇapati uvāca /
133 | sĕmbah niṅ tanaya ra saṅhulun / maṅke mvah hana varaha patik saṅhulun / ri patuṅgalanikaṅ sinĕṅgah mūlādhāra mvaṅ ikaṅ nābhi / hati / kaṇṭha / jihvāgra / lamakane vruha rānak bhaṭāra //
134 |
135 | 10 īśvara uvāca /
136 | anaku saṅ gaṇapati / maṅke den pahenak rumaṅvākna pavarah kami / ri katattvanikaṅ sinĕṅgah mūlādhāra / uṅgvanira ri pāntara niṅ pāyūpastha / varṇṇa kadi aruṇa / caturkoṇa padū pāt / ri jronya vĕntĕn skar trate lava 8 / ri jro niṅ skar trate hana maṇik varṇṇa kadi kilat / ri jro niṅ maṇik kadi kilat / hana oṃkāra / vit niṅ vāyu / anrus tkeṅ ṅuddha riṅ śivadvāra / sakeṅ śivadvārānrus tkeṅ nāsikā / sakeṅ nāsikānrus riṅ jihvāgra / amĕpĕk iṅ saptadvāra / pasalahanya haneṅ kaṇṭha / sakeṅ kaṇṭha masuk tkeṅ hati / amĕpĕk iṅ śarīra kabeh / maṅkana lvir niṅ mūlādhāra // luhur iṅ mūlādhāra ṅaran nābhi / mahlĕt rvavlas aṅguli dohnya / varṇṇa kadi skar trate lava 10 / jro niṅ skar trate hana kadi sūryya vavu mijil / ri jro niṅ kadi sūryya vavu mijil ṅa / amṛta / paṅgantuṅan iṅ usus mvaṅ paṅuritan / ri luhur iṅ nābhi / mahlĕt aṣṭāṅguli dohnya ṅa / hati / varṇṇa kadi skar tuñjuṅ lava 31 / liniput deniṅ agni / riṅ jro niṅ agni sūryya / riṅ jro niṅ sūryya candra / riṅ jro niṅ candra śukla varṇṇa kadi vintan / riṅ jro niṅ śukla hana prāṇavāyu / riṅ jro niṅ prāṇa prāṇaliṅga ṅa / riṅ luhur iṅ hati / mahlĕt rvavlas aṅguli dohnya ṅa / kaṇṭha / varṇṇa kadi skar tuñjuṅ śveta lava 10 / riṅ jro [niṅ] skar tuñjuṅ śveta hana kadi vintĕn / mvah riṅ luhur iṅ kaṇṭha / mahlĕt rva vlas aṅguli ṅa / jihvāgra / kadi tuñjuṅ kucup mañcavarṇṇa / riṅ jro niṅ tuñjuṅ kucup hana bindusāramaṇik / riṅ jro niṅ bindusāramaṇik hana śuddhasphaṭika / riṅ jro niṅ śuddhasphaṭika hana śūnya nirvvāṇa / maṅkana lvir niṅ pañcavarṇṇa ṅa //
137 |
138 | 11 gaṇapati uvāca /
139 | sĕmbah tanaya ra saṅhulun / atyanta pavarah bhaṭāra ri kami / maṅke tulusakna pavarah bhaṭāra / aṅapa denya umijilakĕn samajanma / ri kāla niṅ apa saṅgama / ya ta varahakna rānak bhātara //
140 |
141 | 12 īśvara uvāca /
142 | e anaku saṅ gaṇapati / aṅapa dentānaku / anĕṅgva hana janma ṅ amijilakĕn samajanma / dudū maṅkana kaki / kevala pinakasādhana kaṅ akāryya / vijil iṅ saṅgama sakeṅ rūpa sūkṣma / ya ta don y ātmā hana kaṅ śukla / varṇṇanya kadi maṇik śuddhasphaṭika / mijil sakeṅ aṅga pradhāna vinijilakĕn deniṅ oṃkāra / mvaṅ rūpa sama kalih tumūt kakadut mareṅ garbha niṅ ibunya bāṅ uṅvanya maprakṛti / iṅkana uṅgvanya mapiṇḍākṛti / apan ika savarṇṇa varṇṇa niṅ śuklaśvanita / kaliput deniṅ oṃkāra / matmahan sūkṣmarūpa / gave sakeṅ oṃkāra maṅlalampahakĕn //
143 |
144 | 13 lvir niṅ krama patmahanya / sa ulan matmahan vĕṛh / matmahan kadi mpĕhan kinlĕ varṇṇanya / tiga ṅ ulan taṅ mpĕhan lvir hantiga tuṅgal / varṇṇa rakta matmahan rah / ptaṅ ulan ikaṅ aṇḍa matmahan śivaliṅga / gorovoṅ mariṅ madhya kinahanan deniṅ oṃkāra mvaṅ sūkṣmarūpa / lima ṅ ulantaṅ śivaliṅga matmahan māyārekhā / nĕm ulan taṅ māyārekhā matmahan agni / pitu ṅ ulan ta ṅ agni matmahan kadi anak gaḍiṅ / ulu ṅ ulan ta ṅ anak gaḍiṅ mijil ta ṅ uśvāsa sakeṅ oṃkāra / paṛṅ / baluṅ / kuku / rambut / gnĕpva sapuluh ulan yoganya / tandva mijil sakeṅ garbha niṅ ibunya / maṅkana lvirnya kadi saṅ gaṇapati //
145 |
146 | 14 gaṇapati uvāca /
147 | sĕmbah tanaya ra saṅhulun / maṅke tulusakna varānugraha bhaṭāra / varahana rānak saṅhulun / syapāṅutip ikaṅ rareṅ garbha mvah katkeṅ tuhanya //
148 |
149 | 15 īśvara uvāca /
150 | oṃ / anaku saṅ gaṇādhipa / yapvan kitāpti kinavruha hayva saṅśayānaku / maṅke kami avaraha kita / ri katattvanikaṅ sinĕṅgah śivaliṅga / śiva iṅaranan oṃkāra / liṅga iṅaran śuklaśvanita / sama paket pañjahit śiva kalavan liṅga / mavor tan pavor / pinakoripnya sūkṣmarūpa / tka pva ri sapuluh ulanya śūnya maṅuripi / mvah ri kāla niṅ vijilnya nirvvāṇa maṅuripi / vruh pvānāmbat bapebu hilaṅ tikaṅ nirvvāṇa / mijil jīva maṅuripi / yapvan huvus iṅ atva hilaṅ tikaṅ jīva / mijil ātmā maṅuripi / ya ta sama kaorip ṅaranya //
151 |
152 | 16 gaṇapati uvāca /
153 | sĕmbah niṅ tanaya ra saṅhulun / hana varahana rānak bhaṭāra ri hilaṅ nikāneṅ urip / mariṅ hĕnti paranya / ya tika varaha patik bhaṭāra //
154 |
155 | 17 īśvara uvāca /
156 | udhuh anaku saṅ gaṇapati / atyanta mahābhāra patakvananta ri kami / aluhur ndatan pahiṅan / ajro ndatan katutugan / denta tumaknani guṇa / maṅke den enak pva kita ṅ rasanana / kami apavarahānaku / ilaṅ niṅ ātmā / mantuk mareṅ jīva / ilaṅ niṅ jīva / umantuk mareṅ nirvvāṇa / ilaṅ nikaṅ nirvvāṇa / mantuk mareṅ śūnya / ilaṅ niṅ śūnya / mantuk mareṅ sūkṣmarūpa / ilaṅ niṅ sūkṣmarūpa / umantuk mareṅ saṅ hyaṅ ṅamut mṅā / sthāna nira ri agra niṅ ākāśa / ilaṅ saṅ hyaṅ ṅamut mṅā / mantuk mareṅ sāri niṅ niṣkala //
157 |
158 | 18 gaṇapati uvāca /
159 | sĕmbah tanaya ra saṅhulun / kayan hupṭa rānak bhaṭārātañā / hĕnti ikaṅ iṅaranan agra niṅ ākāśa / sthāna nira saṅ hyaṅ ṅamut mṅā / hanta varaha patik bhaṭāra //
160 |
161 | 19 īśvara uvāca /
162 | udhu anaku kita saṅ gaṇapati / ikaṅ iṅaranan agra niṅ ākāśa riṅ liṅganāda / ya ta babahan tuṅgal ahinĕb / ṅaran babahan puruṣa / ya ta mārgga nira saṅ hyaṅ śivātma / mvah yapvan tka ri kapatyanta hanāmtu riṅ pusĕr kadi kukus rūpa nira / saṅ hyaṅ śivātmā sah pva sira sakiṅ pusĕr anuju mariṅ śivamaṇḍala / śivamaṇḍala ṅaran riṅ sukha tan pabalik duhkha / hayu tan pabalik hala / tan hana svabhāva nira tkerika / ya śivamaṇḍala ṅaranya / mvah hana saṅ hyaṅ pañcātmā ṅa / lvirnya / ātmā / parātmā / antarātmā / nirātmā / śūnyātmā / yeka tuṅgalakna mariṅ śivātmā / saṅ hyaṅ śivātmā amṅĕṅakana babahan iṅ inĕb / anuju mariṅ pāntara / varṇṇa nira kadi hmas linbur / ya ta dalan rahayu pahat / yekāra arah babahan ṅa / hayu simpaṅ yapvan tka ri patinta / hayva [tan] vava anaku / reh rahasya tmĕn ika //
163 |
164 | 20 gaṇapati uvāca /
165 | sĕmbah niṅ ndi tanaya ra saṅhulun / maṅke hanta varaha mvah / lamakane bantĕr kumavruha rānak bhaṭāra //
166 |
167 | 21 īśvara uvāca /
168 | oṃ / anaku saṅ gaṇapati / maṅke kami avarahe anaku / irikaṅ iṅaran saṅ hyaṅ tryātmā / muṅgv iṅ śloka padārthanya /
169 |
170 | śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛtam /
171 | triśivaṃ tripuruṣatvam aikātmya eva śūnyatā // (2) //
172 |
173 | anaku saṅ gaṇapati /
174 | nihan krama saṅ hyaṅ tryātmā / lvirnya / śvāsa / nihśvāsa / saṅyoga // śvāsa ṅa / ikaṅ vāyu miluhur / niśvāsa ṅa / ikaṅ vāyu misor / saṅyoga ṅa / ikaṅ vāyu kalih / piṇḍa nira katiga ya / tryātmā ṅaranira / triśiva sira / tripuruṣa sira / kunaṅ ikaṅ ekātmā / mahāśūnya sira / mapisan taṅ tigātmā atuṅgal / ya tekaṅ ātmā ṅaranira / mvah anaku saṅ gaṇapati hana inaranan saṅ hyaṅ upadeśa / lvirnya //
175 |
176 | pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ /
177 | tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // (3) //
178 |
179 | nihan taṅ ṣaḍaṅgayoga ṅaranira / kavruhanantānaku saṅ gaṇapati / lvirnya / pratyāhārayoga / dhyānayoga / prāṇāyāmayoga / dhāraṇayoga / tarkkayoga / samādhiyoga //
180 |
181 | indriyāṇīndriyārthebhyo viṣayebhyo hi yatnataḥ /
182 | śāntena manasoddhṛtya pratyāhāro nigadyate // (4) //
183 |
184 | pratyāhārayoga ṅaranya / ikaṅ sarvvendriya vinatĕk hayva vineh ri viṣayanya / kinĕmplī citta pahomālilaṅ yapvan enak pva hana hniṅnya / mari viṣayanya / yatika pratyāhārayoga ṅa //
185 |
186 | nirdvandvaṃ nirvikārañ ca nissaktam acalaṃ tathā /
187 | yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // (5) //
188 |
189 | dhyānayoga ṅaranya / ikaṅ ambĕk tan parvarvana tan vikārana / enak pva hnaṅ hniṅnya / nircañcala / umiḍĕṅ tan kāvaraṇan / ekacittānusmaraṇa pinakalakṣananya / yeka dhyānayoga ṅa //
190 |
191 | pidhāya sarvadvārāṇi vāyuṃ bahiḥ prayacchati /
192 | mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // (6) //
193 |
194 | prāṇāyāmayoga ṅaranya / tutupana ṅ dvara kabeh / mata / iruṅ / kapö / tutuk / ndan ikaṅ vāyu rumuhun ispĕn vĕtvakna haneṅ vunvunan / kunaṅ yapvan vuvus dāraka vineh mtu mareṅ iruṅ kalih / ndan pahalon ikaṅ vāyu / yeka prānāyāmayoga ṅa //
195 |
196 | oṃkāraṃ hṛdaye sthāpya tattvalīne śivātmakam /
197 | śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate // (7) //
198 |
199 | dhāraṇayoga ṅaranya / oṃkāra praṇava hana ri hṛdaya / ya teka dhāraṇān pgĕṅĕn ikaṅ niśvāsa / yapvan hilaṅ mari kaṛṅö kala niṅ yoga / yeka śūnyaśivātmakāvak bhaṭāra / yeka dhāraṇayoga ṅa //
200 |
201 | cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ /
202 | paramārthaṃ tu nihśabdaṃ tarkayogo vidhīyate // (8) //
203 |
204 | tarkkayoga ṅaranya / kadi ākāśa rakva saṅ hyaṅ paramārtha / ndatan hana kagatih / apan tan hana śabda iya / yeka liṅga niṅ paramārtha / palenanira sakeṅ avaṅavaṅ / tuhun paḍa nira ri malilaṅ / yeka tarkkayoga ṅa //
205 |
206 | nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham /
207 | nirāvaraṇaṃ niḥsādhyaṃ [yat] samādhis tan nigadyate // (9) //
208 |
209 | samādhiyoga ṅaranya / ikaṅ jñāna tan paṅupekṣa / tan paṅalpana / tan paṅakvan / tan hana kahyun iriya / tan hana sādhya nira / malilaṅ tan kāvaraṇan / yeka samādhiyoga ṅa //
210 |
211 | kāmbalanta? ca hṛnmule ?tiktā kṛṣṇā? dhruvaṃ bhavet /
212 | atikṛṣṇāntam? lokanāthaśivālayam // (10) //
213 |
214 | irikaṅ vit niṅ hati tṅah / hana ta hampru mahiṛṅ / riṅ tuṅtuṅ niṅ iṛṅnya / sira ta saṅ hyaṅ lokanātha ṅa / uṅgvanira bhaṭāra śiva //
215 |
216 | svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yah /
217 | līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // (11) //
218 |
219 | mataṅnyan saṅ dvija / ginave nira svaliṅga lavan ikaṅ paraliṅga / prihĕ avak sirān pagave / tan bheda hati niṅ vaneh hana pvekaṅ svaliṅga / sira ta kalīnan iṅ sarvvabhūta naṅ brahmādi / mataṅnyan pinralīnākĕn ira svaliṅga nira //
220 |
221 | ātmane svayam utpannaṃ svayam eva ca pūjitam /
222 | svaliṅgaṃ pūrvam utpannam ātmaliṅgaṃ procyate budhaiḥ // (12) //
223 |
224 | mataṅnyan inajarakĕn uṅgvan iṅ ātmā / prihavak sirān mijil / pūjānta sirān rumuhun / sira ta ātmaliṅga / an liṅ saṅ paṇḍita //
225 |
226 | śivaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
227 | ataḥ paratarāny astāni ātmaliṅgaṃ viśiṣyate // (13) //
228 |
229 | kaliṅanya / norāna kadi saṅ hyaṅ ātmaliṅga / sira juga tuṅgal viśeṣa / sahasra ikaṅ liṅga alah denira / apan sira viśeṣaliṅga //
230 |
231 | svarṇaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
232 | akṣiliṅgasahasrāṇi śivaliṅgān na tatsamam // (14) //
233 |
234 | ikaṅ liṅga mās sevu kvehnya / tan paḍa kalavan ikaṅ ātmaliṅga tuṅgal / yadyapi akṣiliṅga sevu kvehnya / tan sama kalavan śivaliṅga //
235 |
236 | tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam /
237 | liṅgodbhavam manaḥsthitaṃ śivaliṅgaṃ mahottamam // (15) //
238 |
239 | paranta sinaṅguh saṅ hyaṅ ātmaliṅga nihan ikaṅ oṃkāra mvaṅ tryakṣara / sira ta kavijilan iṅ liṅga muṅgv iṅ manah / sira śivaliṅga mahottama //
240 |
241 | apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
242 | śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // (16) //
243 |
244 | kunaṅ saṅ dvija riṅ vvai / uṅgvan i devatā nira / ṛṣi riṅ svargga / uṅgvan i devatā nira / yan riṅ loka riṅ arccaliṅga pratimāśilā / uṅgvan i devatā nira / kunaṅ yan sira saṅ vruha / saṅ hyaṅ ātmā sira devatā //
245 |
246 | paraliṅgāni ye kuryur ātmaliṅge vimohitāḥ /
247 | arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // (17) //
248 |
249 | hana pva sira saṅ sādhaka / gumavayakĕn paraliṅga / apuṅguṅ maṅarccana ṅaranya / amaṅgih pva sira phala kḍik //
250 |
251 | kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca /
252 | śarīrāyatane divye tatra sthāpyo maheśvaraḥ // (18) //
253 |
254 | ikaṅ paruparu / ya kamala ṅaranya / kaharan paryaṅan / putus niṅ sinĕṣgah divya / bhaṭāra śiva sira pratiṣṭhā ṅkāna //
255 |
256 | aṅguṣṭhamātro 'yaṃ sphaṭikābho maheśvaraḥ /
257 | śarīrāyatane divye tatra cintyo maheśvaraḥ // (19) //
258 |
259 | kunaṅ ikaṅ tikta sāṅguṣṭha pramāṇanya / prabhāva bhaṭāreśvara kadi sphaṭika / ikaṅ śarīra tulya paryyaṅan / i ṅkāna ta bhaṭārāṅĕnaṅĕn nityaśah //
260 |
261 | ? vicāragato te? ātmā tiktam evam udāhṛtam /
262 | saptadvīpapramāṇaś ca rājā bhavati vīryavān // (20) //
263 |
264 | ndan ikaṅ mapuṅguṅ mavāda jātinya / aanujaraknikaṅ tikta / madva tikaṅ tikta / sāṅguṣṭha göṅnya / hana paḍa lavan nūsa pitu / apan yeka saptadvīpa ṅaranya / maṅkana bhaṭāreśvara sira / mahaprabhāva tan vyāpaka / nahan liṅ niṅ mapuṅguṅ apan sinaṅguh madva saṅ paṇḍita //
265 |
266 | vāme bāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ /
267 | maheśvaras tu madhyastho ?viṣṇupi cetavuno? // (21) //
268 |
269 | kaliṅanya kahanan saṅ hyaṅ viṣṇu hana riṅ keriṅ saṅ hyaṅ brahmā / bhaṭara śiva sira muṅgvv iṅ madhya / saṅkṣepanya / brahmā viṣṇu maheśvara / avak bhaṭāra //
270 |
271 | iti saṅ hyaṅ liṅgodbhāva /
272 |
273 | aṃ vaṃ oṃ naṃ
274 | [yaṃ] aṃ maṃ ñaṃ
275 | śiṃ uṃ maṃ
276 | aṃ
277 | taṃ
278 |
279 | hṛdaye sūkṣmabhūtaṃ ca śivas tiṣṭhati nityataḥ /
280 | sūkṣmacitte vibhutvaṃ ca tato jñeyaḥ śivaḥ smṛtaḥ // (22) //
281 |
282 | maṅkana sūkṣma niṅ hati sūkṣma / umaṅguh ta bhaṭara śiva / kinavruhan ta ya deniṅ jñāna / katuturanira bhaṭāra śiva lanā //
283 |
284 | hṛdayasthaṃ sadāśivaṃ hṛdayānte guhyālayaṃ /
285 | śūnyātiśūnyaṃ cintyate paraṃ kaivalyam ucyate // (23) //
286 |
287 | riṅ hṛdaya kahanan bhaṭāra lanā / riṅ vkas niṅ hati / ya ta sinaṅguh guhyālaya ṅaranya / atyanta sūkṣmanya / śūnya niṅ śūnya / alit sakeṅ alit / ya paramakevalya niśreyasa / ṅaran / tan kahanan deniṅ sukhaduhkha //
288 |
289 | caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ /
290 | hṛdayapade nyastaṃ hi yajāmi satataṃ śivam // (24) //
291 |
292 | ṅkāna riṅ antahṛdaya kahanan bhaṭāra śiva / pūjānta sira satata makaśaraṇa saṅ hyaṅ caturdaśākṣara / kayeki lvirnya / saṃ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ // aṃ / uṃ / maṃ / oṃ // sira ta saṅ hyaṅ caturdaśākṣara / kaharan puṣpa sumĕkar / sugandha mavaṅi nirantara / ya ta pamūjānta nitya sadākāla //
293 |
294 | niṣkalāj jāyate nādo nādād bindusamudbhāvaḥ /
295 | bindoś candrasamudbhavaś candrād viśvaḥ punaḥ punaḥ // (25) //
296 |
297 | kaliṅanya ikaṅ niṣkalāmijilakĕn nāda / sakeṅ nāda ṅamijilakĕn bindu / sakeṅ bindu ṅamijilakĕn ardhacandra / sakeṅ ardhacandra ṅamijilakĕn viṣṇu maluyvaluy lakṣaṇanya / viṣṇu bhaṭāra saṅ hyaṅ praṇava / saṅ hyaṅ praṇava jātinya oṃkāra //
298 |
299 | candreṇa sahito viśvo yojitaḥ saha bindunā /
300 | nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā // (26) //
301 |
302 | ikaṅ viśva masaṅyoga lavan ardhacandra / mvaṅ bindu [lavan] nāda / ikaṅ praṇavārdhacandra mvaṅ bindunāda mapisan / matmahan oṃkāra vkasan //
303 |
304 | viśvah pralīyate candre candraś ca līyate bindau /
305 | binduś ca līyate nāda ity etat kramalakṣaṇam // (27) //
306 |
307 | ikaṅ viśvah umĕt riṅṅ ardhacandra / ikaṅṅ ardhacandra līna riṅ bindu / ikaṅ bindu ya ta umĕt riṅ nāda / nahan taṅ lakṣaṇa niṅ tattva // mvaṅ ikaṅ nāda mulih mariṅ niṣkala / niṣkala ṅaran māyātattva / pradhāna ika makolihan iṅ nāda // mvah ikaṅ niṅkala mulih mariṅ śūnyāntara / ikaṅ śūnyāntara mulih mari ṅ atyantaśūnya / makolihan iṅ niṣkala // mvah anaku saṅ gaṇapati / ikaṅ iṅaranan uutpatti sthiti pralīnan saṅ hyaṅ praṇava //
308 |
309 | śivād utpadyate cātmā ātmanah prakṛtis tataḥ /
310 | prakṛtes tu ravir jāto raveś cāgniś ca jāyate // (28) //
311 |
312 | ikaṅ iṃ / ya ta sinaṅguh śiva / sakeṅ śiva mtu ta ṅ ātmā / baṃ / sakeṅ ātmām mtu taṅ prakṛti / saṃ / sakeṅ prakṛti mtu ta ṅ āditya / taṃ / sakeṅ āditya mtu ta ṅ agni / aṃ / nahan ta ṅ utpatti saṅ hyaṅ pañcabrahma / iṃ / baṃ / saṃ / taṃ / aṃ / kramanya //
313 |
314 | prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā /
315 | ravim agniḥ śivaś cāgniṃ sthitir evaṃ nigadyate // (29) //
316 |
317 | ikaṅ saṃ rumuhun tattvanya / tumūt baṃ / tumūt taṃ / tumūt aṃ / tumūt iṃ // nihan sthiti saṅ hyaṅ pañcabrahma / saṃ / baṃ / taṃ / aṃ / iṃ / kramanya //
318 |
319 | agniś ca līyate bhānau bhānuś ca liyate prakṛtau /
320 | prakṛtir līyata ātmani śive cātmā pralīyate // (30) //
321 |
322 | ikaṅ aṃ / tumūt taṃ / tumūt saṃ / tumūt baṃ / tumūt iṃ / nahan pralīnanira saṅ hyaṅ pañcabrahma / aṃ / taṃ / saṃ / baṃ / iṃ / ya ta kramanya //
323 |
324 | candrātmanor dvayor yogo 'kāras samudāhṛtaḥ /
325 | ravyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ // (31) //
326 |
327 | ikanan saṃ lavan ikaṅ baṃ / ya ta matmahan akāra // ikanaṅ taṃ lavan ikaṅ aṃ / ya ta matmahan ukāra /
328 |
329 | iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca /
330 | ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // (32) //
331 |
332 | ikaṅ īśāna / iṃ / ya ta matmahan makāra / maṅkana ikaṅ pañcabrahma / matmahan tryakṣara / pasaṅyoga niṅ tryakṣara / ya ta matmahan ukāra / vyaktinya / ikaṅ a pinakamadhya / ikaṅ ma humuṅgv iṅ luhur / ikaṅ u muṅgv iṅ sor / maṅkana patmu niṅ tryakṣara / matmahan oṃkāra //
333 |
334 | ya va śi ma na cotpattiḥ śi va ma na ya ca sthitiḥ /
335 | na ma śi va ya līnaṃ tu pañcakṣaram iti smṛtam // (33) //
336 |
337 | yaṃ / vaṃ / śiṃ / maṃ / naṃ / utpatti saṅ hyaṅ pañcākṣara // śiṃ / vaṃ / maṃ / naṃ / yaṃ / sthiti saṅ hyaṅ pañcākṣara // naṃ / maṃ / śiṃ / vaṃ / yaṃ / pralīna saṅ hyaṅ pañcākṣara //
338 |
339 | prathamaṃ ca namo lopo akāraś copajāyate /
340 | dvitīyaṃ śivalopāś ca ukāraś caiva jāyate // (34) //
341 |
342 | ikanaṅ nama ya hilaṅakna / pasukakna riṅ akāra / tambeyan / kapiṅronya pasukakna taṅ śiva riṅ ukāra //
343 |
344 | tṛtīyam yakāralopo makāraś caiva jāyate /
345 | akārokāralopena okāraś ca nigadyate // (35) //
346 |
347 | kapiṅtlunya ikaṅ yakāra hilaṅakna / matmahan makāra / kunaṅ ikaṅ akāra lavan iikaṅ ukāra / ikaṅ hilaṅakna vehan atmahan bhaṭāra //
348 |
349 | makārasya vilopena ūrdhvaṃ caiva binduṃ nyaset /
350 | etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ // (36) //
351 |
352 | kaliṅanya / ikaṅ bhaṭāra hilaṅakna / ya ta matmahan bindu / luhur i okāra / nahan krama niṅ utpatti [sthiti] pralīna saṅ hyaṅ pañcabrahma mvaṅ pañcakṣara //
353 |
354 | makārāj jāyate 'kāra ukāro 'kārāditaḥ /
355 | utpattyartham idaṃ mantraṃ paramasvargakāraṇam // (37) //
356 |
357 | ikaṅ makāra karuhun / tumūt a / tumūt u / utpatti saṅ hyaṅ tryakṣara / maṃ / aṃ / uṃ / ya ta kramanya / svargakāraṇa sira //
358 |
359 | akāraś ca ukāraś ca makāraś ca tathaiva ca /
360 | sthitimantram idaṃ sarvaṃ paramasvargamayaṃ matam // (38) //
361 |
362 | ikaṅ a rumuhun / tumūt u / tumūt ma / sthiti saṅ hyaṅ tryakṣara / aṃ / uṃ / maṃ / ya ta krama nira svarga juga kāraṇa sira //
363 |
364 | ukāre līyate 'kāro hy akāre vā pralīyate /
365 | makāro pralīnam etat parasvarga udīryate // (39) //
366 |
367 | ikaṅ ukāra rumuhun / tumūt a / tumūt ma / pralīna saṅ hyaṅ tryakṣara / uṃ / aṃ / maṃ / svargga kāraṇa sira // kunaṅ ikaṅ u akāra / līna riṅ bindu ardhacandra / ikaṅ bhaṭāra / līna riṅ nāda / ikaṅ ṇāda śūnyāmṅanya / maṅkana kramanya / tka ati caturdaśākṣarapiṇḍa //
368 |
369 | idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham /
370 | bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // (40) //
371 |
372 | nihan saṅ hyaṅ bhedajñāna / varahakna ṅkv anaku / apan paramarahasyan sira / apan rinahasya niṅ bhuvana / apa ya / apan rahasya niṅ śarīra / yapvan kumavruha sira / tan kasandehakna / maṅguha śivapada hlĕm //
373 |
374 | sukhaṃ devaśarīratvaṃ nirvāṇaṃ sulabhaṃ caret /
375 | tad idaṃ janmarahasyam ādimadhyāvasānakam // (41) //
376 |
377 | kaliṅanya / ikaṅ kadadin devaśarīra / mvaṅ ikaṅ kamoktan / meman i ta ya pinaṅguh ika de saṅ paṇḍita / apan ikaṅ jñāna karahasyan iṅ janma / ādimadhyāvasānanya / niśśeṣa deṅku amarahakĕn ri kita / apan paramaviśeṣa dahat //
378 |
379 | labdhvā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah /
380 | dharmātmā vratasaṃpaṇṇo gurubhaktir vaśevacaḥ // (42) //
381 |
382 | kunaṅ ikaṅ śiṣya vnaṅ varahĕn ri saṅ hyaṅ bhedajñāna / śiṣya śraddhā riṅ dhana [/] jitendriya / tuvi mahyun ta ya ri kagavayan iṅ dharmma / kinahanan deniṅ brata / mvaṅ bhakti maguru kunaṅ / nahan ta lvirnya / ikaṅ yogya pajarakĕn ri saṅ hyaṅ bhedajñāna / ndya ta kramanya nihan //
383 |
384 | sakalaḥ kevalaśuddhas tryavastah puruṣah smṛtaḥ /
385 | pralinatvāc cittamokṣaḥ kathyate nirmalaḥ śivaḥ // (43) //
386 |
387 | katrīṇi lakṣaṇa niṅ saṅ puruṣa ri kalpasan / hanan sakala / hanan kevalaśuddha / hanan malīnatva / ya ta katuturakna sira n maṅkana // sakala ṅaranya makavak triguṇa sira // kevalaśuddha ṅaranya matiṅgal pamukti sira // malīnatva ṅaranya papasah mvaṅ nira triguṇa // manovijñānāvak nira / śuddha ṅaranya // pati niṅ manovijñāna / sake sira mari mamikalpa / yoga ṅaranya // śūnyākāra kevalya / tananāglĕhglĕh nira n pamukti / sira sinaṅguh nirmmala śiva //
388 |
389 | śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam /
390 | mano līnaṃ pariśuddhaṃ mukta eva prakīrtitaḥ // (44) //
391 |
392 | anantara sakerika / ri huvusnya enak hnĕṅhnĕṅ i manovijñāna nira / nirviṣaya śuddha tan vikalpa śūnya rūpa malilaṅ taṅ manah / yeka paramaśuddha ṅaranya / apan malilaṅ thĕr sūkṣma tan pahamĕṅan / ndan prihavakta lakṣaṇākna / saṅkṣepanya / ikaṅ jñāna śuddha vimala / saṅsipta niṅ kamokṣan / tananālvih sakeṅ manah śūnyākāra / vkasan ri līnanya / mukta ṅ kaivalya saṅ hyaṅ ātmā / ya ta sinaṅguh pūrvvāndhakoṭi ṅaranya / apan tan paṅṛmbha phalabhukti mvaṅ karmma / don iṅ nirvvāṇa sira mukta liṅ saṅ paṇḍita //
393 | ndya ta sādhana niṅ mamuktākĕn nihan / tiga viśeṣa sādhana saṅ puruṣa / mokṣacitta / prasiddha sādhana nira mukti / lvirnya / vairāgyāditraya // parārogya // dhyānāditraya // kunaṅ ikaṅ vairāgyāditraya / aṅadakakĕn bāhyavairāgya / paravairāgya / īśvarapraṇidhāna / bāhyavairāgya ṅa kaviratin / kaviratin ṅa saṅ viku vidagdha riṅ rāt // paravairāgya ṅa saṅ viku vītarāga / vītarāga ṅa saṅ viku tiniṅgal kasukhan // īśvarapraṇidhāna ṅa ayogapravṛtti / ayogapravṛtti ṅa saṅ viku lĕṅgaṅ ajapa //
394 | muvah dhyānāditraya ṅa aprāṇāyāma / adhāraṇa / asamādhi // aprāṇāyāma kuñcī rahasya ṅa anuṅgalakĕn niśvāsa // dhāraṇa ṅa praṇavajñānaikatā [/ praṇavajñānaikatā] ṅa panuṅgalan iṅ citta / samādhi ṅa nirvyāpārajñāna / nirvyāpārajñāna ṅa meṅati tutr tan kāvaraṇan // nahan ta sādhanānuṅ kapaṅgiha saṅ hyaṅ bhedajñāna //
395 |
396 | ?nāḍī-calana-mārgaś ca? punarbhāva iti smṛtaḥ /
397 | ?mārga-calana-nāḍī? muktāḥ paramakevalāḥ // (45) //
398 | sinā? jñānatrayaṃ jāgrat tathaiva calana-nāḍī? /
399 | jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhavet // (46) //
400 | sadāśivasya yo mārgah ?nāḍī-calana-saṃsmṛtaṃ /
401 | ?mārga-calana-nāḍī paramasya mi? saṃsmṛtaḥ // (47) //
402 |
403 | iti saṅ hyaṅ saṅ hyaṅ sadudbhrānti kamoktan / saṅ hyaṅ vyudbhrānti kapunarbhavān / ndan hana ta mantra parama pamgat ri sira / tryakṣara sahita krama nira / yapvan ātgĕg dentālumakṣaṇā ika / kapaṅguh saṅ hyaṅ sadudbhrānti / yapvan siṅsal saṅ hyaṅ vyudbhrānti katmu // kunaṅ akveh paratĕṅranya / tuṅgal pradhānākĕn / ndya ta lvirnya / yan maṅṛṅö kita śabda niṅ ardhacandra bibndu nāda / maṅke tka niṅ patinta / hayu ta kapalaṅ dentāṅgĕgĕ / kanistṛṣṇanta / saha sandhi sakramanya / kuñcī ri vit niṅ nāḍī ikaṅ inĕban mvaṅ ikaṅ sarvvadvāra / saha vāyu dhāraṇa / ya prāṇāyāma ṅa / sikĕp kanirjñānanta / hayva vyāpāra / yapvan ahenak denta / samaṅkana ta saṅ hyaṅ ātmā msat / makamārgga saṅ hyaṅ praṇava / anĕrus tkĕṅ dvādaśāṅgulasthāna / sira ta sinaṅguh niṣkala / paḍa bhaṭāra paramaśiva ika / msat pva sira sakeṅ rika / ya ta kamoktan ṅa //
404 |
405 | dvādaśāṅgulasaṃsthānād vimuktaḥ paramah śivah /
406 | śūnyam eva paraṃ khyātaṃ jñātavyo mokṣaś ca tataḥ // (48) //
407 |
408 | anantara ri huvus nirān mukta sakeṅ dvādaśāṅgulasthāna / sayogya ta saṅ hyaṅ ātmā matmahan paramaśivatattva / mari matmahan ātmā / apa ta lvir nirān maṅkana / śūnya kevala / ya malvi paramaśūnya / ya ta mataṅnyan kavruhakna kramanya de saṅ mahyun iṅ kamokṣan / nahan sādhanānuṅ kapaṅgiha saṅ hyaṅ mahajñāna //
409 |
410 | vimuktas tyaktasaṃsvano? na tiryagūrdhvagamanaḥ /
411 | nādhastādgamanaś cāpi viphalaḥ śūnyaḥ kevalaḥ // (49) //
412 |
413 | kunaṅ ikaṅ sandhi kasikĕpana kuñcī rahasya / saha praṇāyāma / makāvasāna ṅ kadhīrajñānān / hayva vyāpāra / apa mataṅnyan maṅkana / apan riṅ vavaṅis alā nira saṅ hyaṅ hurip sakeṅ śarīra / tan dadi tan pāvan / hiḍĕp nirmmala / tan siddha phalanya //
414 | nihan vaneh ulahakna saṅ sādhaka / yapvan apūjā aśīla sopacāra umaṛp vetan / athĕr agranāsika ta śivakaraṇa / aprāṇāyāma rumuhun / numlĕṅ ry agra niṅ iruṅ / mahavan ghrāṇa kanan / trusakna tkeṅ hati / hiḍĕpĕn bhaṭāra brahmā caturmukha / trinayana / caturbhuja / raktavarṇṇa / hiḍĕp pratiṣṭhā riṅ hati a / oṃ aṃ brahmaṇe namah / recaka ṅaranya //
415 | mvah vijilakĕn vāyunta śuddha / mahavaneṅ ghrāṇa / haneṅ hampru hiḍĕp bhaṭāra viṣṇu caturbhuja / trinayana / kṛṣṇavarṇṇa / hiḍĕp pratiṣṭhā riṅ hampru / oṃ uṃ viṣṇave namah / pūraka ṅaranya //
416 | mvah isĕp vāyunta hanĕṅ ghrāṇa kalih / pgĕṅ den asuve / tkākna riṅ pusuhpusuh / hiḍĕp bhaṭāra īśvara trinayana / caturbhuja / śvetavarṇṇa / ma / oṃ maṃ īśvarāya namah / kumbhaka ṅaranya / riṅ tlasnyan maṅkana / unyakĕn taṅ mantra caturdaśākṣara / praṇava // oṃ / saṅ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ / aṃ / uṃ / maṃ / oṃ // hayu humuṅ koccāranya / ri tlas iṅ maṅkana / laju sira abhasmabīja / sandana / iti prāṇāyāma saṅsipta pūjā ṅa //
417 | mvah tiṅkah iṅ viphala / catur pva ya kvehnya / ndya ta lvirnya nihan / nihspṛha / nirvvāṇa / niṣkala / nirāśraya // kunaṅ lvir niṅ pratyekanya / nihspṛha ṅa tan ana kasādhya nira / nirvvāṇa tan paśarīra / tan ana kasādhya // niṣkala ṅa pasamūhan iṅ sarvva taya / tan katuduhan / tan parūpa varṇṇa / tan pahamṅan / ṅkānoṅvan iṅ eikatva bhaṭāra mvaṅ ātmā / thĕr miśra riṅ avak bhaṭāra // nirāśraya ṅa sira ta luput iṅ sarvvajñāna maṅalpana / apan sira sāri nikaṅ niṣkala // maryya ṅa saṅ hyaṅ ātmā / apan sira tan pavastu / luput iṅ sarvvabhāva / nirlakṣaṇa / sira ta paramālaukika // maṅke mvah pva sira saṅ sādhaka yan maṅkana apan sira aṅambĕkakĕn riṅkah i vvaṅ sumaṅgraheṅ laukika / ri kāla niṅ hurip nira / marapvan kapaṅgiha sarasan iṅ lakṣaṇa riṅ viphala niṅ lakṣaṇa //
418 |
419 | laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānataḥ /
420 | paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // (50) //
421 |
422 | maṅkana ta saṅ paṇḍita / gumave sira laukika pūrvaka / ndya ta laukika ṅaranya / ikaṅ dīkṣāvidhividhānāglarakna riṅ loka / paścāt i vkasan pva ya magave ya ta sira paramakaivalyajñāna / ya paramapaṇḍita ṅa yan maṅkana // kna pva ya denira / lumakṣaṇākĕn ikaṅ caturviphala / vyakta kita maṅguh ikaṅ pada kamokṣan / niyata kita tan maluyeṅ janma mvah / ri denya tan pavastu / apan tan paliṅan ta ṅ amukti sukha maviśĕṣa // nihan sādhanānuṅ kapaṅgiha ikaṅ caturviphala / hayva vera apan rahasya tmĕn lĕkasi kapatiniki //
423 | jñāna lpas tan pahaṅĕnaṅĕnan / mokta kaivalya / nirdoṣa / sira puruṣa / kaivalya nirāśraya / aglĕṅ kamoktan saṅ sādhaka // kunaṅ yan aṛp adhava huripta / mamantrākna saṅ hyaṅ mantra aṃ riṅ nābhi / ah riṅ vunvunan // yan tka niṅ kapatinta ah riṅ nābhi / aṃ riṅ vunvunan / hayva korup hilahila dahat / kāṃ kāṃ kāṃ / a a ah / paramajñāna kamoktan sira / oṃ śūnya / jñāna lpas tan pahamṅan / rvavlas aṅgula doh nira sakeṅ śivaketa / śivaketa ṅa śivaliṅga / śivaliṅga ṅa rambut vinuhĕl //
424 | muvah paraṃ brahmā / aṃ ah // ika kavruhan vinikalpa riṅ hana lavan taya / kevala umiḍĕṅ nirākāra / aṃ śabdanya / lumrā riṅ śarīra / ṅūniveh riṅ navadvāra / śūnya rūpa ikaṅ śarīra vkasan / ya sūryyasmṛti ṅa yan maṅkana // ah vijil iṅ vāyu sakeṅ śarīra / candrarūpa ikaṅ śarīra yan maṅkana // ri mokṣahan iṅ vāyu riṅ śarīra / saumyālilaṅ ahniṅ ikaṅ śarīra vkasan / ya śāntacandra ṅa nismṛti yan maṅkana // muvah ri hana niṅ sūryyasmṛti mvaṅ candrasmṛti dadi taṅ praṇavajñāna / patmu nira saṅ hyaṅ paraṃbrahma lavan saṅ hyaṅ praṇavajñāna niyata ṅ dadyāken paṅjyotirūpa / ava sadākāla mahniṅ nirāvaraṇa / kadi teja niṅ maṇikmanta / sināravadhi aṅekadeśa / lumrā apadaṅ rahina sadā / sugandha ta sira tan gavegave / apan śuddha śivasmṛti ṅa // sira ta yan katon denta / iyakaṅ aṃ ah / sira sadya udbhrānti ṅaranya / sira paraṃbrahma bapa sira de bhaṭāra śiva / ṅuniveh ikaṅ jñāna / vruh tan pamikalpa / umiḍĕṅ nirākāra / ya tika sinaṅguh saṅ hyaṅ praṇavajñāna / sira ta bhaṭara bhaumaśiva / sira ta makasājñavaśīśvarī / mataṅnyan ikaṅ praṇavajñāna / tridevī ṅaranya vaneh / sira ta pinakaibu de bhaṭara śiva //
425 | tadrūpa eva putraka // kevela maṅkana ta rūpa bhaṭāra śiva / kadi rūpa bhaṭāra jyoti / maṅkana liṅ saṅ hyaṅ aji saṅsipta //
426 |
427 | okāre līyata ukāro akāraś ca pralīyate /
428 | makāro bindausaṃlīno bindur nāde pralīyate // (51) //
429 | nādaś ca līyate śūnye śūnyam evaṃ tu jāyate /
430 | śūnyāt parataram vāpi atyantaṃ śūnyalakṣaṇam // (52) //
431 | sakalaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam /
432 | paraṃ niṣkalaṃ śūnyaṃ ca ūrdhvātyūrdhvo 'tiśūnyakaḥ // (53) //
433 |
434 | 1 iti saṅ hyaṅ praṇavajñāna / kamokṣan //
435 |
436 | saṅ hyaṅ umāpati
437 | praṇavaśrīdevī oṃ
438 | śrīdevī sarasvatī
439 |
440 | 2 kaśūnyatān sira paramaśiva / dvādaśāṅgulasthāna sira / haṅsa kāraṇa praṇava / sadāśiva karyya niṅ haṅsa / īśvara brahmā viṣṇu vyakti niṅ praṇavajñāna kamokṣan //
441 |
442 | 3 atiśūnya atyantaśūnyabhaumaśiva
443 | niṣkalaśūnyaoṃ śūnyāntara kaṇṭhamūlaoṃ
444 | sakalaniṣkala śūnya vakṣas
445 | sakala ma nābhisthāna
446 | a
447 | u
448 |
449 | 4 nihan kalĕpasanira saṅ hyaṅ śiva / ya ta kavruhakna kahananira / saṅ hyaṅ śiva sira muṅguh ri netra / akuniṅ kadi mas sinaṅhilaṅ varṇṇanira / sira ta pinakātmā niṅ panon / sira saṅ hyaṅ pramāṇa sira muṅguh ri tuṅtuṅ iṅ iruṅ / kalavan agra niṅ jihvā / varṇṇa nira bhiru / sira ta pinakātmā niṅ tutur// saṅ hyaṅ jñāna muṅguh riṅ boṅkol iṅ papusuh / varṇa nira putih tan pamala / sira ta pinakadevātmā niṅ meṅĕt / muvah yapvan hana tṅĕran iṅ kapatin / tuṅgalakna saṅ hyaṅ śiva kalavan saṅ hyaṅ pramāṇa / mvaṅ saṅ hyaṅ jñāna / maṅkana dalanira saṅ hyaṅ śiva //
450 |
451 | 5 mvah yan katkan iṅ kapatin / aja tan karasanana luṅa nira / saṅ hyaṅ śivātmā sah sakiṅ śarīra / aja veha dalanana babahan saṅa / ndya ta ṅaran babahan saṅa / riṅ luhur 7 / riṅ sor 2 / kaṇiṣṭha dalan ika ṅa // yan adalan riṅ śivadvāra madhya ṅa // kunaṅ ikaṅ mārga uttama / dalanira saṅ hyaṅ śivātmā / riṅ tuṅtuṅ iṅ śabda / sĕla niṅ hiḍĕp ṅa riṅ kaktĕg / yan tka riṅ kalpasan / aja ṅaṅĕn śarīra devek / mvaṅ anak rabi mvah kasukhan / ikaṅ tiga atmah siji / ya ta tūtakna mārgga tuṅtuṅ niṅ śabda / sla niṅ hiḍĕp // iti kalpasan saṅ bhujaṅgaśiva / hayva vera rahasya dahat / tan siddha phalanya //
452 |
453 | 6 nihan saṅ hyaṅ paramopadeśa / kāla niṅ tan hana bhuvana / tan hana avaṅavaṅ uvuṅuvuṅ / tan ana śūnyanirvāṇa / tan ana ṅ jñāna / tan ana ṅ viśeṣa / tan ana ika kabeh / kaṅ vantĕn samana paṅeran / avak paramasukha / tan sukha deniṅ śūnya / tan avak śūnya / tan sukha deniṅ nirvvāṇa / tan avak nirvvāṇa / tan sukha deniṅ jñana / tan avak jñana / tan sukha deniṅ viśesa / tan avak viśesa / kevala paramasuka tāvak nira / tan pāntara / tan madhya / tan parūpa / tan pavarṇṇa / tan pasana / leṅit tan kna vinuvus / tan sukha deniṅ śabda / tan pāvak śabda / tan sukha deniṅ hiḍĕp / tan avak hiḍĕp / kevala sukha acintya śarīra // sakeṅ sukha acintya mijil Ṣaṅ hyaṅ jñānaviśeṣa / tan kneṅ sarvvahīna / apan māvak jñāna / tan kaviśeṣan / apan māvak viśeṣa / tan kneṅ śūnya / apan māvak śūnya / tan keneṅ nirvvāṇa / apan māvak nirvvāṇa / tan keneṅ sarasa niṅ bhuvana / apan māvak bhuvana / tan kneṅ sarvvasūkṣma / apan māvak sūkṣma // maṅkana saṅ hyaṅ jñānaviśeṣa / inaranan saṅ hyaṅ jagatkāraṇa //
454 |
455 | 7 maṅke saṅ hyaṅ jagatkāraṇa / ahyun tumona ri avakirāganal / amuktya ri śarīra nira / sakalaniṣkala / hetunyanakaryya paraspara / paras ṅa sakala / para ṅa niṣkala / ndya ta lvirnyan / makaryya sira śūnya pinakasthāna niṅ klir nira / tan kavruhana deniṅ pakaryya nira / ri huvus i saṅ hyaṅ jagatkāraṇa / makasthāna riṅ śūnya mijil ta ṅ kāryya nira / ndya ta lvirnya / mijil karihinikaṅ nirvvāṇa / sakeṅ nirvvāṇa mijil oṅkāraśuddha / sakeṅ oṅkāraśuddha amutĕr svara mijil bindupraṇa śuddhasphaṭikavarṇṇa / i jronya mesi nādaprāṇa jñānaśuddha / rūpa kadi pupul iṅ āditya candra lintaṅ / dīptanya / maṅkana binduprāṇa / nādaprāṇa mijil sakeṅ oṃkāraśuddha //
456 |
457 | 8 mvah saṅ hyaṅ oṃkāraśuddha praṇavajñāna ṅa mijilakĕn mantra veda japa pinakaśarīra niṅ para / para ṅa manuṣya ikaṅ kināryya bindupraṇa / ndya ta lvirnya / ikaṅ mijil karihin binduprāṇa pinakakaras / nādaprāṇa pinkatanah / mijil akṣara / ndya ta lvirnya / ka kha ga gha ṅa / matmahan gtih // sakeṅ ka kha ga gha ṅa mijil ca cha ja jha ña / matmahan dagiṅ / makĕmpĕl kadi daṅanan iṅ kris / sakeṅ ca cha ja jha ña mijil ṭa ṭha ḍa ḍha ṇa / matmahan gātra niṅ kulit // sakeṅ ṭa ṭha ḍa ḍha ṇa mijil ta tha da dha na / matmahan gātra niṅ hodod / sakeṅ ta tha da dha na mijil pa pha ba bha ma / [matmahan gātra niṅ asthi // sakeṅ pa pha ba bha ma mijil] ya / ra / la / va / matmahan gātra niṅ sumsum // sakeṅ ya ra la va mijil śa ṣa sa ha / matmahan huntĕk / maṅkana tmahan iṅ ekākṣara / kadi śivaliṅga rūpanya //
458 |
459 | 9 sakiṅ ekākṣara mijil tiktākṣara / ndya ta lvirnya / a ā matmahan śirah / i ī matmahan rahi / u ū matmahan caṅkĕm / ṛ ḥ matmahan mata / ḷ ḹ matmahan iruṅ / e ai matmahan taliṅa / o au matmahan kaṇṭha mvaṅ gulu / mvah paṅracahan iṅ akṣara iṅ sor // ka matĕmah caṇṭik / kha matmah mūlādhāra / ga / matmah babokoṅan / gha matmah pāyu / ṅa matmah upastha kontol // ca matmah pupu mvaṅ jĕjĕṅku / cha matmah vtis mvaṅ viluta / ja matmah pahoglag mvaṅ bhujāpāda / jha matmah tlapakan / Ña matmah jariji mvaṅ bulu puhun kuku / mvaṅ vahikaṅ riṅ madhya // ṭa matmah nabhi / ṭha matmah uṅsilan / ḍa matmah dalĕm iṅ guhya / ḍha matmah limpa / ṇa matmah paṅuritan // ta matmah lamuṅsir / tha matmah hulur / da matmah adonadon / dha matmah jajariṅan / na matmah hati // pa matmah susu / pha matmah vaḷkaṅ / ba matmah tutud / bha matmah matmah bāhu hasta nakha / ma matmah paparu // ya matmah kaṇṭha / ra matmah tālu / la matmah hilat / va matmah caṇṭik // śa matmah lambe luhur mvaṅ pipi / Ṣa matmah jihvāgra / sa matĕmah lambe sor mvaṅ vhaṅ / ha matmah hati nāḍī mvaṅ suratādhikaphala (?) tkeṅ bulu rambut / maṅkana lvir iṅ matmahan para / pakāryya nira saṅ hyaṅ oṃkāraśuddhapraṇavajñāna //
460 |
461 | 10 ri huvus iṅ matmah para / saṅ hyaṅ jagatkāraṇa / mvah sira makaryyātmā mijil sakeṅ śarīra nira / maṅasthānākĕn iṅ para / ndyā ta lvirnia / brāhma maṅasthāna riṅ mūlādhāra / pīta varṇṇa nira / rumakṣa gtih // viṣṇu maṅasthāna riṅ nābhi / krṣṇa varṇṇa nira / rumakṣa dagiṅ // rudra maṅasthāna riṅ hati / rakta varṇa nira / rumakṣa kulit // iśvara maṅasthāna riṅ kaṇṭha / śveta varṇṇa nira / rumakṣa hodod // sadāśiva maṅasthāna riṅ jihvāgra / śuddhasphaṭika varṇṇa nira / rumakṣa baluṅ bulu rambut / maṅkana lvir niṅ ātmā maṅasthāna riṅ para //
462 |
463 | 11 mvah sakeṅ ātmā mijil pañcadaśendrīya / sakeṅ daśendrīya mijil taṅ pañcahoma / lavan pañcakatīrtha / ikaṅ mūlādhāra matmah bindu śuddhasphaṭika varṇṇa / sumĕṅka taṅ bindu / mareṅ bhuvanaśarīra / amārgga mareṅ nabhi / matmahan śiva ikaṅ bindu / saken śiva matmahan manuṣya / maṅkana lvir ni mavalya mānuṣa / iti bhuvanaśarīra / śāstra nira liṅ saṅ mahā //
464 |
465 | 12 nihan kamalacakra ṅa / vit niṅ pusuhpusuh ṅa nīlakaṇṭha / nīlakaṇṭha ṅa tutud / gavikā ṅa nīlavarṇṇa nira jro niṅ tutud // lambikā ṅa kulut iṅ tudtud // daśamīsara ṅa vit niṅ kaṇṭha // dhryāgaulaṣṭhā ṅa vumakiṅ hilat // sahasradala ṅa utĕk // saṅ hyaṅ nādaprakāśa ṅa keśa // saṅ hyaṅ niṣkala ṅa bindu tuṅtuṅ iṅ rambut // iti tantramahāpada ṅa sṭhāna niṅ rahasya / deniṅ jñana / saṅka niṅ karĕp ira / bheda niṅ hidĕp / lavan patuṅgalan iṅ rahasya rinahasya // rājā viśesa riṅ hati / pamnĕr saṅ hyaṅ suparṇni / kaṅ atuṅgu kaḍatvan bhaṭārī sarasvatī / hara niṅ kaḍaton otvat sajalaṅ kurupu tṅah iṅ hati / hisi niṅ kaḍaton voṅ jāti //
466 |
467 | 13 nihan mantraviśeṣa ṅa pañcākṣara / lvirnya / namah śivāya / ka / namah stuti niṅ hulun mariṅ śivāya // śi ṅa śivatattva / vā ṅa sadāśivatattva / ya ṅa paramaśivatattva / hetunya nikaṅ pañcākṣara linĕvih deniṅ saṅ brāhmana bhujaṅga / śaiva sogata / saṅ mandasakĕn tattva mvaṅ brata / śāstra / mvaṅ tryakṣara ṅa aṃ uṃ maṃ // ka / aṃ ṅa śivayoga / śivamantra / śivatattva // uṃ ṅa sadāśivayoga / sadāśivapūjā / sadāśivatattva // maṃ ṅa paramaśivayoga / paramaśivajapa / paramaśivatattva // ca tryakṣara vaneh aṃ ah hrīh // aṃ ṅa śiva / ah ṅa sadāśiva / hrīh ṅa paramaśiva // makveh yan vuvusan / ikaṅ śāstra vaṅsit / nahan mantrākna //
468 |
469 | 14 ca mantra pañcākṣara / tryakṣara yan mantrākna riṅ bhasma / mvah riṅ toya karonya dadi pavitra / mvaṅ panulak sarvvaroga / sarvvamala / sarvva upadrava / sarvvaduṣṭa / sarvāstra // yeka kaṅ pinratiṣṭhā riṅ sarvvaliṅga / tananāṅḷvihi muvah haneṅ sira / ca / taṅ vījakṣara / tgĕs iṅ śāstra mūlākṣara ṅa / ha / kaliṅanya ikaṅ ginave śāstra ha cetana mvaṅ acetana / yeka tgĕs iṅ ekatva / tgĕs iṅ patĕmu niṅ tutur lupa / tgĕs iṅ oṃkāra avor lavan vit // ka / paramaśiva ikaṅ śāstra ha pinaropo sira //
470 |
471 | 15 muvah saṅ hyaṅ jāva duk haneṅ śarīra sukha / iku heliṅakĕn / lamun sira sah sakeṅ śarira / śarira den pun sukha / depun paḍa sukha nipun / tka nira lavan luṅa nira / naṅiṅ sāmpun viveka de nira ṅulati / ? dera haiñcĕ haiñcekī ? / tgĕse norāneṅ avakira / iku kaiñcainanā pavkas hiṅsun ri sira / śiva / sadāśiva / paramaśiva // śivātmā matmahan mata kiva // sadāśivātma matmahan mata tṅĕn // paramaśivātmā pandĕlĕṅ kabeh //
472 |
473 | 16 mvah yan amārgga riṅ lalaṭa dadi bhujaṅgādi // yan amārgga riṅ soca dadi kṣatriya // yan amārgga riṅ iruṅ dadi tumĕṅguṅ // yan amārga riṅ karṇṇa dadi sira dmaṅ // yan amārgga riṅ tutuk dadi pacahtaṇḍa // yan amārgga riṅ prāṇavāyu [ / / /] / [yan] amārgga riṅ śivadvāra dadi ratu hañākravṛtti / juga sāri niṅ tiga ri hanakan iṅ netra uṅgvanya // ya huripiṅ voṅ sajagat / ya saṅ manon / ya sāri niṅ tiga ṅa / sirāṅolah sajagat ri yava mvaṅ riṅ jro / ya saṅ manon sira ṅa / surup iṅ rāditya ulan / ya saṅ manon hurip iṅ damar mvaṅ pati niṅ darma / giṅsire riṅ untĕk muvah riṅ sumsum // ya ika tgĕs iṅ bubukṣah? mvaṅ gagakakiṅ? riṅ rādity gnahe // yan riṅ śarīra saṅ bubukṣah? riṅ mata kiva / saṅ gagakakiṅ? riṅ mata tṅĕn / ḷr śiva kaṅ iṅintarakĕn prāṇa / ikaṅ iṅaran śivātmā / sadāśiva aṅintarakĕn vāyu / ikaṅ iṅaranan śuddhātmā / paramaśiva aṅintarakĕn hurip / ikaṅ iṅaranan jivātmā // śivah mūlih riṅ sadaśiva \\ paramaśiva mulih mariṅ sadāśiva // sira ta iṅaranan tan parūpavarṇṇa / ikaṅ aṅilaṅakĕn ri sira // mvah yan katkan iṅ patinta / aja lali samaṅkana //
474 |
475 | 17 muvah yoganidrā ṅa kramanyānḷṅ nāsikāgra / pinakasādhananta sūkṣmajñāna / yapvan mahenak dhyānanira / ikaṅ arip mata hilaṅ / ṅuniveh ikaṅ manah viparīta hilaṅ / sma / vkasnyāvak manaravaṅ / kapaṅguh taṅ jñānaviśeṣa / vnaṅ manona śvaśarīranta sakeṅ kahananira / apan pinakapada kamokṣan //
476 |
477 | 18 muvah yan kita vnaṅ tumiṅgalana riṅ mahāpraṇava / tanana bheda niṅ śarīra lavan bhuvanatraya / kaliṅanya / ika saṅ hyaṅ mahāpraṇava / bhuvanātmaka yapvan hana pamsatira sakeṅ bhuvana / sira ta paramārdhānareśvarī / sira ta uṅgvan saṅ hyaṅ ātmā maṅguh kapadamokṣan / ya saṅ hyaṅ niṣkala bindu ṅaranira // mantroccāraṇa / virahita sira / yakārabīja nira kayogīśvaran / sira hiṅan iṅ amaṅguh kanirāśrayan / enak pva denta maṅavruhi sira / tanana sarvvapāpa i sira / tan paka nira / tan ahaṛp / tan almĕh / tan bhedākĕn ikaṅ ṅa hala mvaṅ hayu / ri vruh ira pāntara niṅ tutur lupa / vnaṅ tan maṅipi kita / saṅ vruh iṅ yoganidrā / apan māvak tutur prakaśa //
478 |
479 | 19 nihan sandhyatsayā / denikaṅ cetana mvaṅ acetana / lvirnya / ikaṅ śubhāśubhāvak iṅ acetana / ṅuniveh ikaṅ sarvvendriya / lupanĕn saviṣayanya / muvah kāryya niṅ tutur / ikaṅ śūnya niśreyasa / avak iṅ cetana prakāśa / sma / nimna tayā / kapaṅguh kanirājñānān de niṅ jñānaviśeṣa / apan ikaṅ kanirājñānān kapaṅguhan iṅ kapadamokṣan / sira ta mantuk iṅ śivapada ṅaranira / sma / iti praṇavaṭīkā antopadeśa //
480 |
481 | jaḥkāre pṛthivī jñeyā taḥkāra āpah saṃsthitāḥ /
482 | kiḥkāre ca mahāteja uṃkāre vāyuṃ saṃnyaset // (54)
483 | phaṭkārākāśasaṃyukto mahāpātakanāśāya /
484 | pañcāṇḍaṃ japed yo vidvān śivalokam avāpnuyāt // (55)
485 |
486 | ndya ta ya / jah / tah / kih / uṃ / phat \\ iti saṅ hyaṅ pañcakāṇḍa / japākna śivadhyāna / mahāpātaka vināśa denya \\ 0 \\ aṃ ah japākna piṅ 16 / śivadhyāna / nirmmala phalanya // yan paramaśivadhyāna / mokṣa phalanya // yan mahyun iṅ riṅ pusaṅgara rudradhyāna // yan mahyun niṅ kasvastyan iṅ rāt / mahādevadhyāna // yan mahyun sakārryanta siddha / śaṅkaradhyāna // yan mahyun kasihana deniṅ janma / hyuṅ kunaṅ / īśvaradhyāna / aṃ atmabījākṣara // ah śūnyatābīja / mahā saṅyoga sira // hayva cavuṅ // iti saṅ hyaṅ mahājapa / paramarahasya sira // 0 //
487 | muvah kadgarāvaṇa ṅa / oṃ ha ka śa ma la va ra yaṃ uṃ // ardhanārīśvara kahiḍĕpanya / nyāsanya pradakṣiṇākrama / andĕlakna riṅ padmahṛdaya / mvah riṅ vidikvidik / tan katama niṅ sarvvasañjāta phalanya / mvaṅ luput iṅ sarvvavighna // nihan nyāsākna anuṣṭhāna saṅ hyaṅ mṛtyuñjaya / oṃ riṅ śivadvāra / aṃ riṅ vaktra / kaṃ riṅ kaṇṭha / ah riṅ antarhṛdaya / aṃ riṅ nābhi / tkeṅ pada kalih / sambuṅ iṅ saṅ hyaṅ daśākṣaramantra // oṃ auṃ ha ka śa ma loa va ra ya m uṃ / namo namah svāhā / sīkadhī padāntanyāsa // smah / mantra muvah oṃ maṃ sah vauṣaṭ / mṛtyuñjayāya namah svāhā vaṣaṭ //
488 |
489 |
490 | ṃṛtyuñjayasya devasya yo nāmāny abhikīrtayet /
491 | dīrghāyuṣam avāpnoti saṅgrāmavijayī bhavet // (56)
492 |
493 | hayva cavuh / adomraṇa denira tlas // 0 // nihan paṅlukatan gaṇapati / vnaṅ aṅge midĕr / śa / ampel gaḍiṅ rajah gaṇa / taṅan kiva ṅagĕm cakra / taṅan tṅĕn ṅagĕm gadā / duluranya bantĕn / ajuman putih kuniṅ / sucī asoroh mahivak pithik putih jambul / toyane mavadah saṅku tmagā / skar sudhāmala saha prasasantun / arthanya 1100 / samsam dona katima / rajahan ika lĕbonakna riṅ saṅku / ri huvusa pinūjā tivakakna riṅ gnahiṅ kamraṇan // ma //
494 |
495 | oṃ // gaṇapaṭiṃ śivāputraṃ bhuktaṃ tu vaidhatarpaṇam /
496 | bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam // (57)
497 | sarvaviṣavināśanaṃ ? kāladṛṅga dṛṅgīpatyam ? /
498 | parāni rogāṇi mūrcchantaṃ triviṣṭapopajīvanam // (58)
499 | gaṅgomayoḥ siddhārthadaṃ devagaṇaguruṃ putram /
500 | śaktivīryālokaśriyai jayanti lābhānugraham // (59)
501 |
502 | oṃ siddhir astu / [ganapata]ye namaḥ svāhā /
503 |
504 | tlas / makveh paṅrakṣanya / vnaṅ aṅge ya niṅ griṅ grubug / yadin griṅ tatumpur muvah kamraṇan / riṅ hĕmpĕlan / yvadin karusakan deniṅ sato / vnaṅ iki tivakakna //
505 |
506 | (60)
507 |
508 | oṃ ghmuṃ gaṇapataye namaḥ
509 | oṃ sarasvatyai namaḥ /
510 | oṃ siddhir astu / tad astu / astu //
511 | oṃ dīrghāyuṣaṃ sukhaśriyā / darśanāt tava vṛddhiśriyā //
512 |
513 | hayva veh voṅ vaneh amaca / yan tan jāti śuśrūṣā / nirmmala malilaṅ manahnya / yan amaca ndan aśuci rumuhun / maṅda trus śuci dalĕṅ ri heṅ //
514 |
515 | [iti gaṇapatitattva samāpta]
516 |
517 |
518 |
519 |
520 |
521 |
522 |
523 |
--------------------------------------------------------------------------------